श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः ३

विकिस्रोतः तः
← श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः २ श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः ३
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः ४ →


मायायास्ततः सन्तरणोपायस्य च वर्णनं ब्रह्मकर्मादि निरूपणं च -

श्रीराजोवाच -
( अनुष्टुप् )
परस्य विष्णोरीशस्य मायिनां अपि मोहिनीम् ।
 मायां वेदितुमिच्छामो भगवन्तो ब्रुवन्तु नः ॥ १ ॥
 नानुतृप्ये जुषन् युष्मद्वचो हरिकथामृतम् ।
 संसारतापनिस्तप्तो मर्त्यः तत्तापभेषजम् ॥ २ ॥
 श्री अन्तरिक्ष उवाच -
एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज ।
 ससर्जोच्चावचान्याद्यः स्वमात्रात्मप्रसिद्धये ॥ ३ ॥
 एवं सृष्टानि भूतानि प्रविष्टः पञ्चधातुभिः ।
 एकधा दशधाऽऽत्मानं विभजन् जुषते गुणान् ॥ ४ ॥
 गुणैर्गुणान् स भुञ्जान आत्मप्रद्योतितैः प्रभुः ।
 मन्यमान इदं सृष्टं आत्मानमिह सज्जते ॥ ५ ॥
 कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत् ।
 तत्तत् कर्मफलं गृह्णन् भ्रमतीह सुखेतरम् ॥ ६ ॥
 इत्थं कर्मगतीर्गच्छन् बह्वभद्रवहाः पुमान् ।
 आभूतसंप्लवात्सर्गप्रलयावश्नुतेऽवशः ॥ ७ ॥
 धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् ।
 अनादिनिधनः कालो ह्यव्यक्तायापकर्षति ॥ ८ ॥
 शतवर्षा ह्यनावृष्टिः भविष्यत्युल्बणा भुवि ।
 तत्कालोपचितोष्णार्को लोकान् त्रीन् प्रतपिष्यति ॥ ९ ॥
 पातालतलमारभ्य सङ्‌कर्षणमुखानलः ।
 दहन् ऊर्ध्वशिखो विष्वग् वर्धते वायुनेरितः ॥ १० ॥
 सांवर्तको मेघगणो वर्षति स्म शतं समाः ।
 धाराभिर्हस्तिहस्ताभिः लीयते सलिले विराट् ॥ ११ ॥
 ततो विराजमुत्सृज्य वैराजः पुरुषो नृप ।
 अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः ॥ १२ ॥
 वायुना हृतगन्धा भूः सलिलत्वाय कल्पते ।
 सलिलं तद्‌धृतरसं ज्योतिष्ट्वायोपकल्पते ॥ १३ ॥
 हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते ।
 हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते ॥ १४ ॥
 कालात्मना हृतगुणं नभ आत्मनि लीयते ।
 इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर्नृप ।
 प्रविशन्ति ह्यहङ्‌कारं स्वगुणैः अहमात्मनि ॥ १५ ॥
 एषा माया भगवतः सर्गस्थित्यन्तकारिणी ।
 त्रिवर्णा वर्णितास्माभिः किं भूयः श्रोतुमिच्छसि ॥ १६ ॥
 श्रीराजोवाच -
यथेताम् ऐश्वरीं मायां दुस्तरामकृतात्मभिः ।
 तरन्त्यञ्जः स्थूलधियो महर्ष इदमुच्यताम् ॥ १७ ॥
 श्रीप्रबुद्ध उवाच -
कर्माण्यारभमाणानां दुःखहत्यै सुखाय च ।
 पश्येत्
पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ १८ ॥
 नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना ।
 गृहापत्याप्तपशुभिः का प्रीतिः साधितैश्चलैः ॥ १९ ॥
 एवं लोकं परं विद्यात् नश्वरं कर्मनिर्मितम् ।
 सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम् ॥ २० ॥
 तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।
 शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥ २१ ॥
 तत्र भागवतान् धर्मान् शिक्षेद् गुर्वात्मदैवतः ।
 अमाययानुवृत्त्या यैः तुष्येदात्माऽऽत्मदो हरिः ॥ २२ ॥
 सर्वतो मनसोऽसङ्‌गमादौ सङ्गं च साधुषु ।
 दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् ॥ २३ ॥
 शौचं तपस्तितिक्षां च मौनं स्वाध्यायमार्जवम् ।
 ब्रह्मचर्यमहिंसां च समत्वं द्वन्द्वसंज्ञयोः ॥ २४ ॥
 सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतताम् ।
 विविक्तचीरवसनं सन्तोषं येन केनचित् ॥ २५ ॥
 श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि ।
 मनोवाक्कर्मदण्डं च सत्यं शमदमावपि ॥ २६ ॥
 श्रवणं कीर्तनं ध्यानं हरेरद्भुतकर्मणः ।
 जन्मकर्मगुणानां च तदर्थेऽखिलचेष्टितम् ॥ २७ ॥
 इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियम् ।
 दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदनम् ॥ २८ ॥
 एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् ।
 परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ २९ ॥
 परस्परानुकथनं पावनं भगवद्यशः ।
 मिथो रतिर्मिथस्तुष्टिः निवृत्तिर्मिथ आत्मनः ॥ ३० ॥
 स्मरन्तः स्मारन्तश्च मिथोऽघौघहरं हरिम् ।
 भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ॥ ३१ ॥
( वंशस्था )
क्वचिद् रुदन्त्यच्युतचिन्तया क्वचिद्
     हसन्ति नन्दन्ति वदन्त्यलौकिकाः ।
 नृत्यन्ति गायन्त्यनुशीलयन्त्यजं
     भवन्ति तूष्णीं परमेत्य निर्वृताः ॥ ३२ ॥
( अनुष्टुप् )
इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया ।
 नारायणपरो मायां अञ्जस्तरति दुस्तराम् ॥ ३३ ॥
 श्रीराजोवाच -
नारायणाभिधानस्य ब्रह्मणः परमात्मनः ।
 निष्ठाम् अर्हथ नो वक्तुं यूयं हि ब्रह्मवित्तमाः ॥ ३४ ॥
 श्रीपिप्पलायन उवाच -
( वसंततिलका )
स्थित्युद्‌भवप्रलयहेतुरहेतुरस्य
     यत् स्वप्नजागरसुषुप्तिषु सद् बहिश्च ।
 देहेन्द्रियासुहृदयानि चरन्ति येन
     सञ्जीवितानि तदवेहि परं नरेन्द्र ॥ ३५ ॥
 नैतन्मनो विशति वागुत चक्षुरात्मा
     प्राणेन्द्रियाणि च यथानलमर्चिषः स्वाः ।
 शब्दोऽपि बोधकनिषेधतयात्ममूलम्
     अर्थोक्तमाह यदृते न निषेधसिद्धिः ॥ ३६ ॥
 सत्त्वं रजस्तम इति त्रिवृदेकमादौ
     सूत्रं महानहमिति प्रवदन्ति जीवम् ।
 ज्ञानक्रियार्थफलरूपतयोरुशक्ति
     ब्रह्मैव भाति सदसच्च तयोः परं यत् ॥ ३७ ॥
 नात्मा जजान न मरिष्यति नैधतेऽसौ
     न क्षीयते सवनविद् व्यभिचारिणां हि ।
 सर्वत्र शश्वदनपाय्युपलब्धिमात्रं
     प्राणो यथेंद्रियबलेन विकल्पितं सत् ॥ ३८ ॥
 अण्डेषु पेशिषु तरुष्वविनिश्चितेषु
     प्राणो हि जीवमुपधावति तत्र तत्र ।
 सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते
     कूटस्थ आशयमृते तदनुस्मृतिर्नः ॥ ३९ ॥
 यह्यब्जनाभचरणैषणयोरुभक्त्या
     चेतोमलानि विधमेद्‌ गुणकर्मजानि ।
 तस्मिन् विशुद्ध उपलभ्यत आत्मतत्त्वं
     साक्षाद् यथामलदृशोः सवितृप्रकाशः ॥ ४० ॥
 श्रीराजोवाच -
( अनुष्टुप् )
कर्मयोगं वदत नः पुरुषो येन संस्कृतः ।
 विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् ॥ ४१ ॥
 एवं प्रश्नम् ऋषीन् पूर्वम् अपृच्छं पितु्रन्तिके ।
 नाब्रुवन् ब्रह्मणः पुत्राः तत्र कारणमुच्यताम् ॥ ४२ ॥
 श्रीआविहोत्र उवाच -
कर्माकर्म विकर्मेति वेदवादो न लौकिकः ।
 वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः ॥ ४३ ॥
 परोक्षवादो वेदोऽयं बालानामनुशासनम् ।
 कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा ॥ ४४ ॥
 नाचरेद् यस्तु वेदोक्तं स्वयं अज्ञोऽजितेंद्रियः ।
 विकर्मणा हि अधर्मेण मृत्योर्मृत्युमुपैति सः ॥ ४५ ॥
 वेदोक्तमेव कुर्वाणो निःसङ्‌गोऽर्पितमीश्वरे ।
 नैष्कर्म्यं लभते सिद्धिं रोचनार्था फलश्रुतिः ॥ ४६ ॥
 य आशु हृदयग्रन्थिं निर्जिहीर्षुः परात्मनः ।
 विधिनोपचरेद् देवं तन्त्रोक्तेन च केशवम् ॥ ४७ ॥
 लब्ध्वानुग्रह आचार्यात् तेन संदर्शितागमः ।
 महापुरुषमभ्यर्चेन्मूर्त्याभिमतयाऽऽत्मनः ॥ ४८ ॥
 शुचिः संमुखमासीनः प्राणसंयमनादिभिः ।
 पिण्डं विशोध्य संन्यास कृतरक्षोऽर्चयेद् हरिम् ॥ ४९ ॥
 अर्चादौ हृदये चापि यथालब्धोपचारकैः ।
 द्रव्यक्षित्यात्मलिङ्‌गानि निष्पाद्य प्रोक्ष्य चासनम् ॥ ५० ॥
 पाद्यादीन् उपकल्प्याथ सन्निधाप्य समाहितः ।
 हृदादिभिः कृतन्यासो मूलमंत्रेण चार्चयेत् ॥ ५१ ॥
 साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रतः ।
 पाद्यार्घ्याचमनीयाद्यैः स्नानवासोविभूषणैः ॥ ५२ ॥
 गन्धमाल्याक्षतस्रग्भिः धूपदीपोपहारकैः ।
 साङ्गं संपूज्य विधिवत् स्तवैः स्तुत्वा नमेत् हरिम् ॥ ५३ ॥
 आत्मानं तन्मयं ध्यायन् मूर्तिं संपूजयेत् हरेः ।
 शेषामाधाय शिरसा स्वधाम्न्युद्वास्य सत्कृतम् ॥ ५४ ॥
 एवमग्न्यर्कतोयादौ अतिथौ हृदये च यः ।
 यजतीश्वरमात्मानं अचिरान्मुच्यते हि सः ॥ ५५ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे तृतीयोऽध्यायः ॥ ३ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


</poem>


</poem>