शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/अध्यायः ०६

विकिस्रोतः तः

नंदिकेश्वर उवाच ।
पुरा कदाचिद्योगींद्र विष्णुर्विषधरासनः ।
सुष्वाप परया भूत्या स्वानुगैरपि संवृतः १ ।
यदृच्छया गतस्तत्र ब्रह्मा ब्रह्मविदांवरः ।
अपृच्छत्पुंडरीकाक्षं शयनं सर्वसुन्दरम् २ ।
कस्त्वं पुरुषवच्छेषे दृष्ट्वा मामपि दृप्तवत् ।
उत्तिष्ठ वत्स मां पश्य तव नाथमिहागतम् ३ ।
आगतं गुरुमाराध्यं दृष्ट्वा यो दृप्तवच्चरेत् ।
द्रो हिणस्तस्य मूढस्य प्रायश्चित्तं विधीयते ४ ।
इति श्रुत्वा वचः क्रुद्धो बहिः शांतवदाचरत् ।
स्वस्ति ते स्वागतं वत्स तिष्ठ पीठमितो विश ५ ।
किमु ते व्याघ्रवद्वक्त्रं विभाति विषमेक्षणम् ।
ब्रह्मोवाच ।
वत्स विष्णो महामानमागतं कालवेगतः ६ ।
पितामहश्च जगतः पाता च तव वत्सक ।
विष्णुरुवाच ।
मत्स्थं जगदिदं वत्स मनुषे त्वं हि चोरवत् ७ ।
मन्नाभिकमलाज्जातः पुत्रस्त्वं भाषसे वृथा ।
नंदिकेश्वर उवाच ।
एवं हि वदतोस्तत्र मुग्धयोरजयोस्तदा ८ ।
अहमेव वरो न त्वमहं प्रभुरहं प्रभुः ।
परस्परं हंतुकामौ चक्रतुः समरोद्यमम् ९ ।
युयुधातेऽमरौ वीरौ हंसपक्षींद्र वाहनौ ।
वैरंच्या वैष्णवाश्चैवं मिथो युयुधिरे तदा 1.6.१० ।
तावद्विमानगतयः सर्वा वै देवजातयः ।
दिदृक्षवः समाजग्मुः समरं तं महाद्भुतम् ११ ।
क्षिपंतः पुष्पवर्षाणि पश्यंतः स्वैरमंबरे ।
सुपर्णवाहनस्तत्र क्रुद्धो वै ब्रह्मवक्षसि १२ ।
मुमोच बाणानसहानस्त्रांश्च विविधान्बहून् ।
मुमोचाऽथ विधिः क्रुद्धो विष्णोरुरसि दुःसहान् १३ ।
बाणाननलसंकाशानस्त्रांश्च बहुशस्तदा ।
तदाश्चर्यमिति स्पष्टं तयोः समरगोचरम् १४ ।
समीक्ष्य दैवतगणाः शशंसुर्भृशमाकुलाः ।
ततो विष्णुः सुसंक्रुद्धः श्वसन्व्यसनकर्शितः १५ ।
माहेश्वरास्त्रं मतिमान् संदधे ब्रह्मणोपरि ।
ततो ब्रह्मा भृशं क्रुद्धः कंपयन्विश्वमेव हि १६ ।
अस्त्रं पाशुपतं घोरं संदधे विष्णुवक्षसि ।
ततस्तदुत्थितं व्योम्नि तपनायुतसन्निभम् १७ ।
सहस्रमुखमत्युग्रं चंडवातभयंकरम् ।
अस्त्रद्वयमिदं तत्र ब्रह्मविष्ण्वोर्भयंकरम् १८ ।
इत्थं बभूव समरो ब्रह्मविष्ण्वोः परस्परम् ।
ततो देवगणाः सर्वे विषण्णा भृशमाकुलाः ।
ऊचुः परस्परं तात राजक्षोभे यथा द्विजाः १९।
सृष्टिः स्थितिश्च संहारस्तिरो भावोप्यनुग्रहः ।
यस्मात्प्रवर्तते तस्मै ब्रह्मणे च त्रिशूलिने 1.6.२० ।
अशक्यमन्यैर्यदनुग्रहं विना तृणक्षयोप्यत्र यदृच्छया क्वचित् 21।
इति देवाभयं कृत्वा विचिन्वंतः शिवक्षयम् ।
जग्मुः कैलासशिखरं यत्रास्ते चंद्र शेखरः २२ ।
दृष्ट्वैवममरा हृष्टाः पदंतत्पारमेश्वरम् ।
प्रणेमुः प्रणवाकारं प्रविष्टास्तत्र सद्मनि २३ ।
तेपि तत्र सभामध्ये मंडपे मणिविष्टरे ।
विराजमानमुमया ददृशुर्देवपुंगवम् २४ ।
सव्योत्तरेतरपदं तदर्हितकरां बुजम् ।
स्वगणैः सर्वतो जुष्टं सर्वलक्षणलक्षितम् २५ ।
वीज्यमानं विशेषजैः स्त्रीजनैस्तीव्रभावनैः ।
शस्यमानं सदावेदैरनुगृह्णंतमीश्वरम् २६ ।
दृष्ट्वैवमीशममराः संतोषसलिलेक्षणाः ।
दंडवद्दूरतो वत्स नमश्चक्रुर्महागणाः २७ ।
तानवेक्ष्य पतिर्देवान्समीपे चाह्वयद्गणैः ।
अथ संह्लादयन्देवान्देवो देवशिखामणिः ।
अवोचदर्थगंभीरं वचनं मधुमंगलम् २८॑!।
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां षष्ठोऽध्यायः ६ ।