पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५६
कुमारसम्भवे


वपुर्विरूपात्तमल
दिगम्बरत्वेन निवेदितं वसु ।
वरेषु यद्दालमृगाक्षि मृग्यते
तदस्ति किं व्यस्तमपि त्रिलोचने ॥ ७२ ॥
निवर्तयामादसदीप्सितान्मन:
छा तद्विधस्त्वं का च पुण्यलक्षणा ।

कला षोड़शी भागश्च श्रस्य लोकस्य नेत्रकीमुदौ । नेत्रानन्दिनोत्यर्थः । त्वं च । कान्तिमतीत्वनेत्रकौमुदीत्वविशेषणयोरुभयत्राप्यन्वयः । प्रागेवकैव शोच्या । समग्रति तु त्वमप्यपरति इयं शोच्यमिति पिण्डितार्थः । शोच्यत्व ' च निकृष्टाश्रयणादिति भावः ॥ ७१ ॥

 “कन्या वरयते रूयं माता वित्त पिता युतम् । बान्धवाः कुलमिच्छन्ति मिष्टात्रमितरे जनाः” इति लीकानामाभाषणम् । तत्र किञ्चिदपि नास्तीत्याह--

 वपुरिति ॥ वपुः तावदस्य विरूपाणि अक्षौणि नेत्राणि यस्य तद्दिरूपाचवम् ॥ बहुत्रौद्दौ सक्थ्यक्ष्णोः खाङ्गात् षच्” इति षच्प्रत्ययः ॥ वैरूप्यं च त्रिनेत्रत्वादिति चौरखामी । श्रतो न सौन्दर्यवार्तापीत्यर्थः । अलक्ष्यमज्ञातं जन्म यस्य तस् भावस्तत्ता । कुलमपि न ज्ञायत इत्यर्थः । “अलचिता जनि" इति पाठे जनि: उत्पत्तिरलक्षिता न ज्ञाता ॥ “जनिरुत्पत्तिरुवः” इत्यमरः । वसु वित्त' दिगम्बरत्वेनैव निवेदितम् । नास्तौति ज्ञापितमित्यर्थः । यदि वित्त' अवति तदा कथं दिगम्बरो भवति। अतो ज्ञेयं निर्धनोऽयमिति । किंबहुना। बालमृगाति पार्वति वरेषु वोदृषु ॥ “वरो जामाढवोढारी' इति विश्वः । यदूपवित्तादिकं सृग्यते कन्यातबन्धुभिरन्विष्यते तत् त्रिखीचने त्रयम्बके व्यस्तम् । एकमपि समस्तं मा भूदिति भावः । अस्ति किम्। नास्त्वे त्यर्थः ॥ ७२ ॥

 निवर्तयेति । अक्षादसदौखितादनिष्टमनोरथात् मनी