श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०४

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०३ श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०४
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०५ →



हिरण्यकशिपोः शासनम्, प्रह्रादस्य जन्म, तद्‌गुणानां च वर्णनम् -


नारद उवाच -
(अनुष्टुप्)
एवं वृतः शतधृतिः हिरण्यकशिपोरथ ।
 प्रादात् तत् तपसा प्रीतो वरान् तस्य सुदुर्लभान् ॥ १ ॥
 ब्रह्मोवाच -
तातेमे दुर्लभाः पुंसां यान् वृणीषे वरान् मम ।
 तथापि वितराम्यङ्‌ग वरान् यदपि दुर्लभान् ॥ २ ॥
 ततो जगाम भगवान् अमोघानुग्रहो विभुः ।
 पूजितोऽसुरवर्येण स्तूयमानः प्रजेश्वरैः ॥ ३ ॥
 एवं लब्धवरो दैत्यो बिभ्रद् हेममयं वपुः ।
 भगवत्यकरोद् द्वेषं भ्रातुर्वधमनुस्मरन् ॥ ४ ॥
 स विजित्य दिशः सर्वा लोकांश्च त्रीन्महासुरः ।
 देवासुरमनुष्येन्द्रान् गन्धर्वगरुडोरगान् ॥ ५ ॥
 सिद्धचारणविद्याध्रान् ऋषीन् पितृपतीन् मनून् ।
 यक्षरक्षःपिशाचेशान् प्रेतभूतपतीनथ ॥ ६ ॥
 सर्वसत्त्वपतीन्जित्वा वशमानीय विश्वजित् ।
 जहार लोकपालानां स्थानानि सह तेजसा ॥ ७ ॥
 देवोद्यानश्रिया जुष्टं अध्यास्ते स्म त्रिपिष्टपम् ।
 महेन्द्रभवनं साक्षात् निर्मितं विश्वकर्मणा ।
 त्रैलोक्यलक्ष्म्यायतनं अध्युवासाखिलर्द्धिमत् ॥ ८३ ।
 यत्र विद्रुमसोपाना महामारकता भुवः ।
 यत्र स्फाटिककुड्यानि वैदूर्यस्तम्भपङ्‌क्तयः ॥ ९ ॥
 यत्र चित्रवितानानि पद्मरागासनानि च ।
 पयःफेननिभाः शय्या मुक्तादामपरिच्छदाः ॥ १० ॥
 कूजद्‌भिर्नूपुरैर्देव्यः शब्दयन्त्य इतस्ततः ।
 रत्‍नस्थलीषु पश्यन्ति सुदतीः सुन्दरं मुखम् ॥ ११ ॥
 तस्मिन्महेन्द्रभवने महाबलो
     महामना निर्जितलोक एकराट् ।
 रेमेऽभिवन्द्याङ्‌घ्रियुगः सुरादिभिः
     प्रतापितैरूर्जितचण्डशासनः ॥ १२ ॥
 तमङ्‌ग मत्तं मधुनोरुगन्धिना
     विवृत्तताम्राक्षमशेषधिष्ण्यपाः ।
 उपासतोपायनपाणिभिर्विना
     त्रिभिस्तपोयोगबलौजसां पदम् ॥ १३ ॥
 जगुर्महेन्द्रासनमोजसा स्थितं
     विश्वावसुस्तुम्बुरुरस्मदादयः ।
 गन्धर्वसिद्धा ऋषयोऽस्तुवन्मुहुः
     विद्याधरा अप्सरसश्च पाण्डव ॥ १४ ॥
 स एव वर्णाश्रमिभिः क्रतुभिर्भूरिदक्षिणैः ।
 इज्यमानो हविर्भागान् अग्रहीत् स्वेन तेजसा ॥ १५ ॥
 अकृष्टपच्या तस्यासीत् सप्तद्वीपवती मही ।
 तथा कामदुघा गावो नानाश्चर्यपदं नभः ॥ १६ ॥
 रत्‍नाकराश्च रत्‍नौघान् तत्पत्‍न्यश्चोहुरूर्मिभिः ।
 क्षारसीधुघृतक्षौद्र दधिक्षीरामृतोदकाः ॥ १७ ॥
 शैला द्रोणीभिराक्रीडं सर्वर्तुषु गुणान् द्रुमाः ।
 दधार लोकपालानां एक एव पृथग्गुणान् ॥ १८ ॥
 स इत्थं निर्जितककुब् एकराड् वियान् प्रियान् ।
 यथोपजोषं भुञ्जानो नातृप्यद् अजितेन्द्रियः ॥ १९ ॥
 एवं ऐश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः ।
 कालो महान् व्यतीयाय ब्रह्मशापं उपेयुषः ॥ २० ॥
 तस्योग्रदण्डसंविग्नाः सर्वे लोकाः सपालकाः ।
 अन्यत्रालब्धशरणाः शरणं ययुरच्युतम् ॥ २१ ॥
 तस्यै नमोऽस्तु काष्ठायै यत्रात्मा हरिरीश्वरः ।
 यद्‍गत्वा न निवर्तन्ते शान्ताः संन्यासिनोऽमलाः ॥ २२ ॥
 इति ते संयतात्मानः समाहितधियोऽमलाः ।
 उपतस्थुर्हृषीकेशं विनिद्रा वायुभोजनाः ॥ २३ ॥
 तेषां आविरभूद्वाणी अरूपा मेघनिःस्वना ।
 सन्नादयन्ती ककुभः साधूनां अभयङ्‌करी ॥ २४ ॥
 मा भैष्ट विबुधश्रेष्ठाः सर्वेषां भद्रमस्तु वः ।
 मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये ॥ २५ ॥
 ज्ञातमेतस्य दौरात्म्यं दैतेयापसदस्य यत् ।
 तस्य शान्तिं करिष्यामि कालं तावत्प्रतीक्षत ॥ २६ ॥
 यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु ।
 धर्मे मयि च विद्वेषः स वा आशु विनश्यति ॥ २७ ॥
 निर्वैराय प्रशान्ताय स्वसुताय महात्मने ।
 प्रह्रादाय यदा द्रुह्येद् हनिष्येऽपि वरोर्जितम् ॥ २८ ॥
 नारद उवाच -
इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकसः ।
 न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम् ॥ २९ ॥
 तस्य दैत्यपतेः पुत्राश्चत्वारः परमाद्‍भुताः ।
 प्रह्रादोऽभून् महांन् तेषां गुणैर्महदुपासकः ॥ ३० ॥
 ब्रह्मण्यः शीलसम्पन्नः सत्यसन्धो जितेन्द्रियः ।
 आत्मवत्सर्वभूतानां एकः प्रियसुहृत्तमः ॥ ३१ ॥
 दासवत्सन्नतार्याङ्‌घ्रिः पितृवद् दीनवत्सलः ।
 भ्रातृवत्सदृशे स्निग्धो गुरुषु ईश्वरभावनः ॥ ३२ ॥
 विद्यार्थरूपजन्माढ्यो मानस्तम्भविवर्जितः ॥ ३२३ ।
 नोद्विग्नचित्तो व्यसनेषु निःस्पृहः
     श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक् ।
 दान्तेन्द्रियप्राणशरीरधीः सदा
     प्रशान्तकामो रहितासुरोऽसुरः ॥ ३३ ॥
 यस्मिन्महद्‍गुणा राजन् गृह्यन्ते कविभिर्मुहुः ।
 न तेऽधुना पिधीयन्ते यथा भगवतीश्वरे ॥ ३४ ॥
 यं साधुगाथासदसि रिपवोऽपि सुरा नृप ।
 प्रतिमानं प्रकुर्वन्ति किमुतान्ये भवादृशाः ॥ ३५ ॥
 गुणैरलमसंख्येयै माहात्म्यं तस्य सूच्यते ।
 वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥ ३६ ॥
 न्यस्तक्रीडनको बालो जडवत् तन्मनस्तया ।
 कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् ॥ ३७ ॥
 आसीनः पर्यटन् अश्नन् शयानः प्रपिबन् ब्रुवन् ।
 नानुसन्धत्त एतानि गोविन्दपरिरम्भितः ॥ ३८ ॥
 क्वचिद् रुदति वैकुण्ठ चिन्ताशबलचेतनः ।
 क्वचिद् हसति तच्चिन्ता ह्लाद उद्‍गायति क्वचित् ॥ ३९ ॥
 नदति क्वचिद् उत्कण्ठो विलज्जो नृत्यति क्वचित् ।
 क्वचित्तद्‍भावनायुक्तः तन्मयोऽनुचकार ह ॥ ४० ॥
 क्वचिदुत्पुलकस्तूष्णीं आस्ते संस्पर्शनिर्वृतः ।
 अस्पन्दप्रणयानन्द सलिलामीलितेक्षणः ॥ ४१ ॥
 स उत्तमश्लोकपदारविन्दयोः
     निषेवयाकिञ्चनसङ्‌गलब्धया ।
 तन्वन् परां निर्वृतिमात्मनो मुहुः
     दुसङ्‌गदीनस्य मनः शमं व्यधात् ॥ ४२ ॥
(अनुष्टुप्)
तस्मिन् महाभागवते महाभागे महात्मनि ।
 हिरण्यकशिपू राजन् अकरोद् अघमात्मजे ॥ ४३ ॥
 युधिष्ठिर उवाच -
देवर्ष एतदिच्छामो वेदितुं तव सुव्रत ।
 यदात्मजाय शुद्धाय पितादात्साधवे ह्यघम् ॥ ४४ ॥
 पुत्रान् विप्रतिकूलान् स्वान् पितरः पुत्रवत्सलाः ।
 उपालभन्ते शिक्षार्थं नैवाघमपरो यथा ॥ ४५ ॥
 किमुतानुवशान् साधून् तादृशान् गुरुदेवतान् ।
 एतत्कौतूहलं ब्रह्मन् अस्माकं विधम प्रभो ।
 पितुः पुत्राय यद्द्वेषो मरणाय प्रयोजितः ॥ ४६ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
सप्तमस्कन्धे प्रह्रादचरिते चतुर्थोऽध्यायः ॥ ४ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥