श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०३

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०२ श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०३
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०४ →



हिरण्यकशिपोस्तपसा तप्तानां देवानां प्रार्थनया ब्रह्मणा तस्मै वरदानम् -

नारद उवाच -
(अनुष्टुप्)
हिरण्यकशिपू राजन् अजेयमजरामरम् ।
 आत्मानं अप्रतिद्वन्द्वं एकराजं व्यधित्सत ॥ १ ॥
 स तेपे मन्दरद्रोण्यां तपः परमदारुणम् ।
 ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्गुष्ठाश्रितावनिः ॥ २ ॥
 जटादीधितिभी रेजे संवर्तार्क इवांशुभिः ।
 तस्मिन् तपः तप्यमाने देवाः स्थानानि भेजिरे ॥ ३ ॥
 तस्य मूर्ध्नः समुद्‍भूतः सधूमोऽग्निस्तपोमयः ।
 तीर्यग् ऊर्ध्वमधो लोकान् अतपत् विष्वगीरितः ॥ ४ ॥
 चुक्षुभुर्नद्युदन्वन्तः सद्वीपाद्रिश्चचाल भूः ।
 निपेतुः सग्रहास्तारा जज्वलुश्च दिशो दश ॥ ५ ॥
 तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुः सुराः ।
 धात्रे विज्ञापयामासुः देवदेव जगत्पते ॥ ६ ॥
 दैत्येन्द्रतपसा तप्ता दिवि स्थातुं न शक्नुमः ।
 तस्य चोपशमं भूमन् विधेहि यदि मन्यसे ।
 लोका न यावन् नङ्क्ष्यन्ति बलिहारास्तवाभिभूः ॥ ७ ॥
 तस्यायं किल सङ्कल्पः चरतो दुश्चरं तपः ।
 श्रूयतां किं न विदितः तव अथापि निवेदितः ॥ ८ ॥
 सृष्ट्वा चराचरमिदं तपोयोगसमाधिना ।
 अध्यास्ते सर्वधिष्ण्येभ्यः परमेष्ठी निजासनम् ॥ ९ ॥
 तदहं वर्धमानेन तपोयोगसमाधिना ।
 कालात्मनोश्च नित्यत्वात् साधयिष्ये तथाऽऽत्मनः ॥ १० ॥
 अन्यथेदं विधास्येऽहं अयथापूर्वमोजसा ।
 किमन्यैः कालनिर्धूतैः कल्पान्ते वैष्णवादिभिः ॥ ११ ॥
 इति शुश्रुम निर्बन्धं तपः परममास्थितः ।
 विधत्स्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वर ॥ १२ ॥
 तवासनं द्विजगवां पारमेष्ठ्यं जगत्पते ।
 भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च ॥ १३ ॥
 इति विज्ञापितो देवैः भगवान् आत्मभूर्नृप ।
 परितो भृगुदक्षाद्यैः ययौ दैत्येश्वराश्रमम् ॥ १४ ॥
 न ददर्श प्रतिच्छन्नं वल्मीकतृणकीचकैः ।
 पिपीलिकाभिराचीर्ण मेदस्त्वङ्‌ मांसशोणितम् ॥ १५ ॥
 तपन्तं तपसा लोकान् यथाभ्रापिहितं रविम् ।
 विलक्ष्य विस्मितः प्राह प्रहसन् हंसवाहनः ॥ १६ ॥
 श्रीब्रह्मोवाच -
उत्तिष्ठोत्तिष्ठ भद्रं ते तपःसिद्धोऽसि काश्यप ।
 वरदोऽहमनुप्राप्तो व्रियतां ईप्सितो वरः ॥ १७ ॥
 अद्राक्षमहमेतं ते हृत्सारं महदद्‍भुतम् ।
 दंशभक्षितदेहस्य प्राणा ह्यस्थिषु शेरते ॥ १८ ॥
 नैतत्पूर्वर्षयश्चक्रुः न करिष्यन्ति चापरे ।
 निरम्बुर्धारयेत्प्राणान् कौ वै दिव्यसमाः शतम् ॥ १९ ॥
 व्यवसायेन तेऽनेन दुष्करेण मनस्विनाम् ।
 तपोनिष्ठेन भवता जितोऽहं दितिनन्दन ॥ २० ॥
 ततस्त आशिषः सर्वा ददामि असुरपुङ्गव ।
 मर्तस्य ते अमर्तस्य दर्शनं नाफलं मम ॥ २१ ॥
 नारद उवाच -
इत्युक्त्वाऽऽदिभवो देवो भक्षिताङ्गं पिपीलिकैः ।
 कमण्डलुजलेनौक्षद् दिव्येनामोघराधसा ॥ २२ ॥
 स तत्कीचकवल्मीकात् सहओजोबलान्वितः ।
 सर्वावयवसम्पन्नो वज्रसंहननो युवा ।
 उत्थितः तप्तहेमाभो विभावसुः इव वैधसः ॥ २३ ॥
 स निरीक्ष्याम्बरे देवं हंसवाहमवस्थितम् ।
 ननाम शिरसा भूमौ तद्दर्शनमहोत्सवः ॥ २४ ॥
 उत्थाय प्राञ्जलिः प्रह्व ईक्षमाणो दृशा विभुम् ।
 हर्षाश्रुपुलकोद्‍भेदो गिरा गद्‍गदयागृणात् ॥ २५ ॥
 हिरण्यकशिपुरुवाच -
कल्पान्ते कालसृष्टेन योऽन्धेन तमसाऽऽवृतम् ।
 अभिव्यनग् जगदिदं स्वयंज्योतिः स्वरोचिषा ॥ २६ ॥
 आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति ।
 रजःसत्त्वतमोधाम्ने पराय महते नमः ॥ २७ ॥
 नम आद्याय बीजाय ज्ञानविज्ञानमूर्तये ।
 प्राणेन्द्रियमनोबुद्धि विकारैर्व्यक्तिमीयुषे ॥ २८ ॥
 त्वमीशिषे जगतस्तस्थुषश्च
     प्राणेन मुख्येन पतिः प्रजानाम् ।
 चित्तस्य चित्तैर्मन इन्द्रियाणां
     पतिर्महान् भूतगुणाशयेशः ॥ २९ ॥
 त्वं सप्ततन्तून् वितनोषि तन्वा
     त्रय्या चतुर्होत्रकविद्यया च ।
 त्वमेक आत्माऽऽत्मवतामनादिः
     अनन्तपारः कविरन्तरात्मा ॥ ३० ॥
 त्वमेव कालोऽनिमिषो जनानां
     आयुर्लवाद्यवयवैः क्षिणोषि ।
 कूटस्थ आत्मा परमेष्ठ्यजो महान्
     त्वं जीवलोकस्य च जीव आत्मा ॥ ३१ ॥
 त्वत्तः परं नापरमप्यनेजद्
     एजच्च किञ्चिद् व्यतिरिक्तमस्ति ।
 विद्याः कलास्ते तनवश्च सर्वा
     हिरण्यगर्भोऽसि बृहत् त्रिपृष्ठः ॥ ३२ ॥
 व्यक्तं विभो स्थूलमिदं शरीरं
     येनेन्द्रियप्राण मनोगुणांस्त्वम् ।
 भुङ्क्षे स्थितो धामनि पारमेष्ठ्ये
     अव्यक्त आत्मा पुरुषः पुराणः ॥ ३३ ॥
(अनुष्टुप्)
अनन्ताव्यक्तरूपेण येनेदं अखिलं ततम् ।
 चिद् अचित् शक्तियुक्ताय तस्मै भगवते नमः ॥ ३४ ॥
 यदि दास्यस्यभिमतान् वरान्मे वरदोत्तम ।
 भूतेभ्यस्त्वद् विसृष्टेभ्यो मृत्युर्मा भून्मम प्रभो ॥ ३५ ॥
 नान्तर्बहिर्दिवा नक्तं अन्यस्मादपि चायुधैः ।
 न भूमौ नाम्बरे मृत्युः न नरैर्न मृगैरपि ॥ ३६ ॥
 व्यसुभिर्वासुमद्‌भिर्वा सुरासुरमहोरगैः ।
 अप्रतिद्वन्द्वतां युद्धे ऐकपत्यं च देहिनाम् ॥ ३७ ॥
 सर्वेषां लोकपालानां महिमानं यथाऽऽत्मनः ।
 तपोयोगप्रभावाणां यन्न रिष्यति कर्हिचित् ॥ ३८ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
सप्तमस्कन्धे हिरण्यकशिपोर्वरयाचनं नाम तृतीयोऽध्यायः ॥ ३ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥