श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १९

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १८ श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १९
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०१ →



पुंसवनव्रतविधिः -


श्रीराजोवाच -
व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम् ।
 तस्य वेदितुमिच्छामि येन विष्णुः प्रसीदति ॥ १ ॥
 श्रीशुक उवाच -
शुक्ले मार्गशिरे पक्षे योषिद्‍भर्तुरनुज्ञया ।
 आरभेत व्रतमिदं सार्वकामिकमादितः ॥ २ ॥
 निशम्य मरुतां जन्म ब्राह्मणान् अनुमन्त्र्य च ।
 स्नात्वा शुक्लदती शुक्ले वसीतालङ्‌कृताम्बरे ।
 पूजयेत् प्रातराशात् प्राग् भगवन्तं श्रिया सह ॥ ३ ॥
 अलं ते निरपेक्षाय पूर्णकाम नमोऽस्तु ते ।
 महाविभूतिपतये नमः सकलसिद्धये ॥ ४ ॥
 यथा त्वं कृपया भूत्या तेजसा महिमौजसा ।
 जुष्ट ईश गुणैः सर्वैः ततोऽसि भगवान् प्रभुः ॥ ५ ॥
 विष्णुपत्‍नि महामाये महापुरुषलक्षणे ।
 प्रीयेथा मे महाभागे लोकमातर्नमोऽस्तु ते ॥ ६ ॥
 ॐ नमो भगवते महापुरुषाय महानुभावाय
 महाविभूतिपतये सह महाविभूतिभिः
 बलिमुपहरामीति । अनेनाहरहर्मन्त्रेण
 विष्णोरावाहनार्घ्यपाद्योपस्पर्शनस्नान
 वास‌उपवीतविभूषण गन्धपुष्पधूपदीपोपहारादि
 उपचारान् सुसमाहित उपाहरेत् ॥ ७ ॥
 हविःशेषं च जुहुयादनले द्वादशाहुतीः ।
 ॐ नमो भगवते महापुरुषाय महाविभूतिपतये स्वाहेति ॥ ८ ॥
 श्रियं विष्णुं च वरदावाशिषां प्रभवावुभौ ।
 भक्त्या सम्पूजयेन्नित्यं यदीच्छेत्सर्वसम्पदः ॥ ९ ॥
 प्रणमेद् दण्डवद्‍भूमौ भक्तिप्रह्वेण चेतसा ।
 दशवारं जपेन्मन्त्रं ततः स्तोत्रमुदीरयेत् ॥ १० ॥
 युवां तु विश्वस्य विभू जगतः कारणं परम् ।
 इयं हि प्रकृतिः सूक्ष्मा मायाशक्तिर्दुरत्यया ॥ ११ ॥
 तस्या अधीश्वरः साक्षात् त्वमेव पुरुषः परः ।
 त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग्भवान् ॥ १२ ॥
 गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग्भवान् ।
 त्वं हि सर्वशरीर्यात्मा श्रीः शरीरेन्द्रियाशयाः ।
 नामरूपे भगवती प्रत्ययस्त्वं अपाश्रयः ॥ १३ ॥
 यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ ।
 तथा म उत्तमश्लोक सन्तु सत्या महाशिषः ॥ १४ ॥
 इत्यभिष्टूय वरदं श्रीनिवासं श्रिया सह ।
 तन्निःसार्योपहरणं दत्त्वाऽऽचमनमर्चयेत् ॥ १५ ॥
 ततः स्तुवीत स्तोत्रेण भक्तिप्रह्वेण चेतसा ।
 यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद् हरिम् ॥ १६ ॥
 पतिं च परया भक्त्या महापुरुषचेतसा ।
 प्रियैस्तैस्तैरुपनमेत् प्रेमशीलः स्वयं पतिः ।
 बिभृयात् सर्वकर्माणि पत्‍न्या उच्चावचानि च ॥ १७ ॥
 कृतमेकतरेणापि दम्पत्योरुभयोरपि ।
 पत्‍न्यां कुर्यादनर्हायां पतिरेतत् समाहितः ॥ १८ ॥
 विष्णोर्व्रतमिदं बिभ्रन् न विहन्यात् कथञ्चन ।
 विप्रान् स्त्रियो वीरवतीः स्रग्गन्धबलिमण्डनैः ।
 अर्चेदहरहर्भक्त्या देवं नियममास्थितः ॥ १९ ॥
 उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रतः ।
 अद्यात् आत्मविशुद्ध्यर्थं सर्वकामर्द्धये तथा ॥ २० ॥
 एतेन पूजाविधिना मासान् द्वादश हायनम् ।
 नीत्वाथोपचरेत् साध्वी कार्तिके चरमेऽहनि ॥ २१ ॥
 श्वोभूतेऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्ववत् ।
 पयःश्रृतेन जुहुयात् चरुणा सह सर्पिषा ।
 पाकयज्ञविधानेन द्वादशैवाहुतीः पतिः ॥ २२ ॥
 आशिषः शिरसाऽऽदाय द्विजैः प्रीतैः समीरिताः ।
 प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया ॥ २३ ॥
 आचार्यमग्रतः कृत्वा वाग्यतः सह बन्धुभिः ।
 दद्यात्पत्‍न्यै चरोः शेषं सुप्रजास्त्वं सुसौभगम् ॥ २४ ॥
 एतच्चरित्वा विधिवद्व्रतं विभोः
     अभीप्सितार्थं लभते पुमानिह ।
 स्त्री त्वेतदास्थाय लभेत सौभगं
     श्रियं प्रजां जीवपतिं यशो गृहम् ॥ २५ ॥
 कन्या च विन्देत समग्रलक्षणं
     वरं त्ववीरा हतकिल्बिषां गतिम् ।
 मृतप्रजा जीवसुता धनेश्वरी
     सुदुर्भगा सुभगा रूपमग्र्यम् ॥ २६ ॥
 विन्देद् विरूपा विरुजा विमुच्यते
     य आमयावीन्द्रियकल्यदेहम् ।
 एतत्पठन्नभ्युदये च कर्मणि
     अनन्ततृप्तिः पितृदेवतानाम् ॥ २७ ॥
 तुष्टाः प्रयच्छन्ति समस्तकामान्
     होमावसाने हुतभुक् श्रीः हरिश्च ।
 राजन् महन्मरुतां जन्म पुण्यं
     दितेर्व्रतं चाभिहितं महत्ते ॥ २८ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे पुंसवनव्रतकथनं नाम एकोनविंशोऽध्यायः ॥ १९ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥