श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १४

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १३ श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १४
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १५ →



वृत्रासुरस्य पूर्वजन्मवृत्तान्ते चित्रकेतु उपाख्यानम्,
अङ्‌गिरःप्रसादेन लब्धे स्वसुते विनष्टे,
चित्रकेतोरत्यन्त शोकः, कृतद्युतेर्विलापश्च -



श्रीपरीक्षिदुवाच -
रजस्तमःस्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः ।
 नारायणे भगवति कथमासीद् दृढा मतिः ॥ १ ॥
 देवानां शुद्धसत्त्वानांऋषीणां चामलात्मनाम् ।
 भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते ॥ २ ॥
 रजोभिः समसङ्‌ख्याताः पार्थिवैरिह जन्तवः ।
 तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः ॥ ३ ॥
 प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम ।
 मुमुक्षूणां सहस्रेषु कश्चिन् मुच्येत सिध्यति ॥ ४ ॥
 मुक्तानामपि सिद्धानां नारायणपरायणः ।
 सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ ५ ॥
 वृत्रस्तु स कथं पापः सर्वलोकोपतापनः ।
 इत्थं दृढमतिः कृष्ण आसीत् संग्राम उल्बणे ॥ ६ ॥
 अत्र नः संशयो भूयान् श्रोतुं कौतूहलं प्रभो ।
 यः पौरुषेण समरे सहस्राक्षमतोषयत् ॥ ७ ॥
 श्रीसूत उवाच -
परीक्षितोऽथ संप्रश्नं भगवान् बादरायणिः ।
 निशम्य श्रद्दधानस्य प्रतिनन्द्य वचोऽब्रवीत् ॥ ८ ॥
 श्रीशुक उवाच -
श्रृणुषु अवहितो राजन् इतिहासं इमं यथा ।
 श्रुतं द्वैपायनमुखात् नारदाद् देवलादपि ॥ ९ ॥
 आसीद् राजा सार्वभौमः शूरसेनेषु वै नृप ।
 चित्रकेतुरिति ख्यातो यस्यासीत् कामधुङ्‌मही ॥ १० ॥
 तस्य भार्यासहस्राणां सहस्राणि दशाभवन् ।
 सान्तानिकश्चापि नृपो न लेभे तासु सन्ततिम् ॥ ११ ॥
 रूपौदार्यवयोजन्म विद्यैश्वर्यश्रियादिभिः ।
 सम्पन्नस्य गुणैः सर्वैः चिन्ता वन्ध्यापतेरभूत् ॥ १२ ॥
 न तस्य सम्पदः सर्वा महिष्यो वामलोचनाः ।
 सार्वभौमस्य भूश्चेयं अभवन् प्रीतिहेतवः ॥ १३ ॥
 तस्यैकदा तु भवनं अङ्‌गिरा भगवान् ऋषिः ।
 लोकान् अनुचरन् एतान् उपागच्छद् यदृच्छया ॥ १४ ॥
 तं पूजयित्वा विधिवत् प्रत्युत्थानार्हणादिभिः ।
 कृतातिथ्यमुपासीदत् सुखासीनं समाहितः ॥ १५ ॥
 महर्षिस्तमुपासीनं प्रश्रयावनतं क्षितौ ।
 प्रतिपूज्य महाराज समाभाष्येदमब्रवीत् ॥ १६ ॥
 अङ्‌गिरा उवाच -
अपि तेऽनामयं स्वस्ति प्रकृतीनां तथाऽऽत्मनः ।
 यथा प्रकृतिभिर्गुप्तः पुमान् राजा च सप्तभिः ॥ १७ ॥
 आत्मानं प्रकृतिष्वद्धा निधाय श्रेय आप्नुयात् ।
 राज्ञा तथा प्रकृतयो नरदेवाहिताधयः ॥ १८ ॥
 अपि दाराः प्रजामात्या भृत्याः श्रेण्योऽथ मन्त्रिणः ।
 पौरा जानपदा भूपा आत्मजा वशवर्तिनः ॥ १९ ॥
 यस्यात्मानुवशश्चेत्स्यात् सर्वे तद्वशगा इमे ।
 लोकाः सपाला यच्छन्ति सर्वे बलिमतन्द्रिताः ॥ २० ॥
 आत्मनः प्रीयते नात्मा परतः स्वत एव वा ।
 लक्षयेऽलब्धकामं त्वां चिन्तया शबलं मुखम् ॥ २१ ॥
 एवं विकल्पितो राजन्विदुषा मुनिनापि सः ।
 प्रश्रयावनतोऽभ्याह प्रजाकामस्ततो मुनिम् ॥ २२ ॥
 चित्रकेतुरुवाच -
भगवन् किं न विदितं तपोज्ञानसमाधिभिः ।
 योगिनां ध्वस्तपापानां बहिरन्तः शरीरिषु ॥ २३ ॥
 तथापि पृच्छतो ब्रूयां ब्रह्मन् आत्मनि चिन्तितम् ।
 भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया ॥ २४ ॥
 लोकपालैरपि प्रार्थ्याः साम्राज्यैश्वर्यसम्पदः ।
 न नन्दयन्त्यप्रजं मां क्षुत्‌तृट्कामं इवापरे ॥ २५ ॥
 ततः पाहि महाभाग पूर्वैः सह गतं तमः ।
 यथा तरेम दुष्पारं प्रजया तद्विधेहि नः ॥ २६ ॥
 श्रीशुक उवाच -
इत्यर्थितः स भगवान्कृपालुर्ब्रह्मणः सुतः ।
 श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारमयजद् विभुः ॥ २७ ॥
 ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणां च भारत ।
 नाम्ना कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद् द्विजः ॥ २८ ॥
 अथाह नृपतिं राजन् भवितैकस्तवात्मजः ।
 हर्षशोकप्रदस्तुभ्यं इति ब्रह्मसुतो ययौ ॥ २९ ॥
 सापि तत्प्राशनादेव चित्रकेतोरधारयत् ।
 गर्भं कृतद्युतिर्देवी कृत्तिकाग्नेरिवात्मजम् ॥ ३० ॥
 तस्या अनुदिनं गर्भः शुक्लपक्ष इवोडुपः ।
 ववृधे शूरसेनेश तेजसा शनकैर्नृप ॥ ३१ ॥
 अथ काल उपावृत्ते कुमारः समजायत ।
 जनयन् शूरसेनानां श्रृण्वतां परमां मुदम् ॥ ३२ ॥
 हृष्टो राजा कुमारस्य स्नातः शुचिरलङ्‌कृतः ।
 वाचयित्वाशिषो विप्रैः कारयामास जातकम् ॥ ३३ ॥
 तेभ्यो हिरण्यं रजतं वासांस्याभरणानि च ।
 ग्रामान् हयान् गजान् प्रादाद् धेनूनां अर्बुदानि षट् ॥ ३४ ॥
 ववर्ष कामानन्येषां पर्जन्य इव देहिनाम् ।
 धन्यं यशस्यमायुष्यं कुमारस्य महामनाः ॥ ३५ ॥
 कृच्छ्रलब्धेऽथ राजर्षेः तनयेऽनुदिनं पितुः ।
 यथा निःस्वस्य कृच्छ्राप्ते धने स्नेहोऽन्ववर्धत ॥ ३६ ॥
 मातुस्त्वतितरां पुत्रे स्नेहो मोहसमुद्‍भवः ।
 कृतद्युतेः सपत्‍नीनां प्रजाकामज्वरोऽभवत् ॥ ३७ ॥
 चित्रकेतोः अतिप्रीतिः यथा दारे प्रजावति ।
 न तथान्येषु सञ्जज्ञे बालं लालयतोऽन्वहम् ॥ ३८ ॥
 ताः पर्यतप्यन् आत्मानं गर्हयन्त्योऽभ्यसूयया ।
 आनपत्येन दुःखेन राज्ञोऽनादरणेन च ॥ ३९ ॥
 धिगप्रजां स्त्रियं पापां पत्युश्चागृहसम्मताम् ।
 सुप्रजाभिः सपत्‍नीभिः दासीमिव तिरस्कृताम् ॥ ४० ॥
 दासीनां को नु सन्तापः स्वामिनः परिचर्यया ।
 अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगाः ॥ ४१ ॥
 एवं सन्दह्यमानानां सपत्‍न्याः पुत्रसम्पदा ।
 राज्ञोऽसम्मतवृत्तीनां विद्वेषो बलवानभूत् ॥ ४२ ॥
 विद्वेषनष्टमतयः स्त्रियो दारुणचेतसः ।
 गरं ददुः कुमाराय दुर्मर्षा नृपतिं प्रति ॥ ४३ ॥
 कृतद्युतिरजानन्ती सपत्‍नीनामघं महत् ।
 सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद्‍गृहे ॥ ४४ ॥
 शयानं सुचिरं बालं उपधार्य मनीषिणी ।
 पुत्रमानय मे भद्रे इति धात्रीमचोदयत् ॥ ४५ ॥
 सा शयानमुपव्रज्य दृष्ट्वा चोत्तारलोचनम् ।
 प्राणेन्द्रियात्मभिस्त्यक्तं हतास्मीत्यपतद्‍भुवि ॥ ४६ ॥
 तस्यास्तदाऽऽकर्ण्य भृशातुरं स्वरं
     घ्नन्त्याः कराभ्यामुर उच्चकैरपि ।
 प्रविश्य राज्ञी त्वरयाऽऽत्मजान्तिकं
     ददर्श बालं सहसा मृतं सुतम् ॥ ४७ ॥
 पपात भूमौ परिवृद्धया शुचा
     मुमोह विभ्रष्टशिरोरुहाम्बरा ॥ ४८ ॥
 ततो नृपान्तःपुरवर्तिनो जना
     नराश्च नार्यश्च निशम्य रोदनम् ।
 आगत्य तुल्यव्यसनाः सुदुःखिताः
     ताश्च व्यलीकं रुरुदुः कृतागसः ॥ ४९ ॥
 श्रुत्वा मृतं पुत्रमलक्षितान्तकं
     विनष्टदृष्टिः प्रपतम् स्खलन्पथि ।
 स्नेहानुबन्धैधितया शुचा भृशं
     विमूर्च्छितोऽनुप्रकृतिर्द्विजैर्वृतः ॥ ५० ॥
 पपात बालस्य स पादमूले
     मृतस्य विस्रस्तशिरोरुहाम्बरः ।
 दीर्घं श्वसन् बाष्पकलोपरोधतो
     निरुद्धकण्ठो न शशाक भाषितुम् ॥ ५१ ॥
 पतिं निरीक्ष्योरुशुचार्पितं तदा
     मृतं च बालं सुतमेकसन्ततिम् ।
 जनस्य राज्ञी प्रकृतेश्च हृद्रुजं
     सती दधाना विललाप चित्रधा ॥ ५२ ॥
 स्तनद्वयं कुङ्‌कुमपङ्‌कमण्डितं
     निषिञ्चती साञ्जनबाष्पबिन्दुभिः ।
 विकीर्य केशान्विगलत्स्रजः सुतं
     शुशोच चित्रं कुररीव सुस्वरम् ॥ ५३ ॥
 अहो विधातस्त्वमतीव बालिशो
     यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे ।
 परे नु जीवत्यपरस्य या मृतिः
     विपर्ययश्चेत्त्वमसि ध्रुवः परः ॥ ५४ ॥
 न हि क्रमश्चेदिह मृत्युजन्मनोः
     शरीरिणामस्तु तदात्मकर्मभिः ।
 यः स्नेहपाशो निजसर्गवृद्धये
     स्वयं कृतस्ते तमिमं विवृश्चसि ॥ ५५ ॥
 त्वं तात नार्हसि च मां कृपणामनाथां
     त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् ।
 अञ्जस्तरेम भवताप्रजदुस्तरं यद्
     ध्वान्तं न याह्यकरुणेन यमेन दूरम् ॥ ५६ ॥
 उत्तिष्ठ तात त इमे शिशवो वयस्याः
     त्वां आह्वयन्ति नृपनन्दन संविहर्तुम् ।
 सुप्तश्चिरं ह्यशनया च भवान् परीतो
     भुङ्‌क्ष्व स्तनं पिब शुचो हर नः स्वकानाम् ॥ ५७ ॥
 नाहं तनूज ददृशे हतमङ्‌गला ते
     मुग्धस्मितं मुदितवीक्षणमाननाब्जम् ।
 किं वा गतोऽस्यपुनरन्वयमन्यलोकं
     नीतोऽघृणेन न श्रृणोमि कला गिरस्ते ॥ ५८ ॥
 श्रीशुक उवाच -
विलपन्त्या मृतं पुत्रं इति चित्रविलापनैः ।
 चित्रकेतुर्भृशं तप्तो मुक्तकण्ठो रुरोद ह ॥ ५९ ॥
 तयोर्विलपतोः सर्वे दम्पत्योस्तदनुव्रताः ।
 रुरुदुः स्म नरा नार्यः सर्वमासीदचेतनम् ॥ ६० ॥
 एवं कश्मलमापन्नं नष्टसंज्ञमनायकम् ।
 ज्ञात्वाङ्‌गिरा नाम मुनिः आजगाम सनारदः ॥ ६१ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे चित्रकेतुविलापो नाम चतुर्शोऽध्या‍यः ॥ १४ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥