श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०१

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०५/अध्यायः २६ श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०१
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०२ →


अजामिलोपाख्यानं विष्णुदूतयमदूत संवादश्च -


श्रीपरीक्षिदुवाच -
निवृत्तिमार्गः कथित आदौ भगवता यथा ।
 क्रमयोगोपलब्धेन ब्रह्मणा यदसंसृतिः ॥ १ ॥
 प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने ।
 योऽसावलीनप्रकृतेः गुणसर्गः पुनः पुनः ॥ २ ॥
 अधर्मलक्षणा नाना नरकाश्चानुवर्णिताः ।
 मन्वन्तरश्च व्याख्यात आद्यः स्वायम्भुवो यतः ॥ ३ ॥
 प्रियव्रतोत्तानपदोः वंशस्तत् चरितानि च ।
 द्वीपवर्षसमुद्राद्रि नद्युद्यान वनस्पतीन् ॥ ४ ॥
 धरामण्डलसंस्थानं भागलक्षणमानतः ।
 ज्योतिषां विवराणां च यथेदं असृजद्विभुः ॥ ५ ॥
 अधुनेह महाभाग यथैव नरकान्नरः ।
 नानोग्रयातनान्नेयात् तन्मे व्याख्यातुमर्हसि ॥ ६ ॥
 श्रीशुक उवाच -
न चेदिहैवापचितिं यथांहसः
     कृतस्य कुर्यान् मनौक्तपाणिभिः ।
 ध्रुवं स वै प्रेत्य नरकानुपैति
     ये कीर्तिता मे भवतः तिग्मयातनाः ॥ ७ ॥
 तस्मात्पुरैवाश्विह पापनिष्कृतौ
     यतेत मृत्योरविपद्यतात्मना ।
 दोषस्य दृष्ट्वा गुरुलाघवं यथा
     भिषक्चिकित्सेत रुजां निदानवित् ॥ ८ ॥
 श्रीराजोवाच -
दृष्टश्रुताभ्यां यत्पापं जानन् अपि आत्मनोऽहितम् ।
 करोति भूयो विवशः प्रायश्चित्तमथो कथम् ॥ ९ ॥
 क्वचित् निवर्तते अभद्रात् क्वचित् चरति तत्पुनः ।
 प्रायश्चित्तमथोऽपार्थं मन्ये कुञ्जरशौचवत् ॥ १० ॥
 श्रीशुक उवाच -
कर्मणा कर्मनिर्हारो न ह्यात्यन्तिक इष्यते ।
 अविद्वदधिकारित्वात् प्रायश्चित्तं विमर्शनम् ॥ ११ ॥
 नाश्नतः पथ्यमेवान्नं व्याधयोऽभिभवन्ति हि ।
 एवं नियमकृद् राजन् शनैः क्षेमाय कल्पते ॥ १२ ॥
 तपसा ब्रह्मचर्येण शमेन च दमेन च ।
 त्यागेन सत्यशौचाभ्यां यमेन नियमेन वा ॥ १३ ॥
 देहवाग्बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः ।
 क्षिपन्त्यघं महदपि वेणुगुल्ममिवानलः ॥ १४ ॥
 केचित्केवलया भक्त्या वासुदेवपरायणाः ।
 अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः ॥ १५ ॥
 न तथा ह्यघवान् राजन् पूयेत तप आदिभिः ।
 यथा कृष्णार्पितप्राणः तत्पूरुषनिषेवया ॥ १६ ॥
 सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः ।
 सुशीलाः साधवो यत्र नारायणपरायणाः ॥ १७ ॥
 प्रायश्चित्तानि चीर्णानि नारायणपराङ्‌मुखम् ।
 न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगाः॥ १८ ॥
 सकृन्मनः कृष्णपदारविन्दयोः
     र्निवेशितं तद्‍गुणरागि यैरिह ।
 न ते यमं पाशभृतश्च तद्‍भटान्
     स्वन्स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृताः ॥ १९ ॥
 अत्र च उदाहरन्ति इमं इतिहासं पुरातनम् ।
 दूतानां विष्णुयमयोः संवादस्तं निबोध मे ॥ २० ॥
 कान्यकुब्जे द्विजः कश्चित् दासीपतिरजामिलः ।
 नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः ॥ २१ ॥
 बन्द्यक्षैः कैतवैश्चौर्यैः गर्हितां वृत्तिमास्थितः ।
 बिभ्रत्कुटुम्बं अशुचिः यातयामास देहिनः ॥ २२ ॥
 एवं निवसतस्तस्य लालयानस्य तत्सुतान् ।
 कालोऽत्यगान् महान् राजन् नष्टाशीत्यायुषः समाः ॥ २३ ॥
 तस्य प्रवयसः पुत्रा दश तेषां तु योऽवमः ।
 बालो नारायणो नाम्ना पित्रोश्च दयितो भृशम् ॥ २४ ॥
 स बद्धहृदयस्तस्मिन् अर्भके कलभाषिणि ।
 निरीक्षमाणस्तल्लीलां मुमुदे जरठो भृशम् ॥ २५ ॥
 भुञ्जानः प्रपिबन् खादन् बालकं स्नेहयन्त्रितः ।
 भोजयन् पाययन्मूढो न वेदागतमन्तकम् ॥ २६ ॥
 स एवं वर्तमानोऽज्ञो मृत्युकाल उपस्थिते ।
 मतिं चकार तनये बाले नारायणाह्वये ॥ २७ ॥
 स पाशहस्तान् त्रीन् दृष्ट्वा पुरुषान् अति दारुणान् ।
 वक्रतुण्डान् ऊर्ध्वरोम्ण आत्मानं नेतुमागतान् ॥ २८ ॥
 दूरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम् ।
 प्लावितेन स्वरेणोच्चैः आजुहावाकुलेन्द्रियः ॥ २९ ॥
 निशम्य म्रियमाणस्य मुखतो हरिकीर्तनम् ।
 भर्तुर्नाम महाराज पार्षदाः सहसाऽपतन् ॥ ३० ॥
 विकर्षतोऽन्तर्हृदयाद् दासीपतिमजामिलम् ।
 यमप्रेष्यान् विष्णुदूता वारयामासुरोजसा ॥ ३१ ॥
 ऊचुर्निषेधितास्तांस्ते वैवस्वतपुरःसराः ।
 के यूयं प्रतिषेद्धारो धर्मराजस्य शासनम् ॥ ३२ ॥
 कस्य वा कुत आयाताः कस्मादस्य निषेधथ ।
 किं देवा उपदेवा या यूयं किं सिद्धसत्तमाः ॥ ३३ ॥
 सर्वे पद्मपलाशाक्षाः पीतकौशेयवाससः ।
 किरीटिनः कुण्डलिनो लसत्पुष्करमालिनः ॥ ३४ ॥
 सर्वे च नूत्‍नवयसः सर्वे चारुचतुर्भुजाः ।
 धनुर्निषङ्‌गासिगदा शङ्‌खचक्राम्बुजश्रियः ॥ ३५ ॥
 दिशो वितिमिरालोकाः कुर्वन्तः स्वेन तेजसा ।
 किमर्थं धर्मपालस्य किङ्‌करान्नो निषेधथ ॥ ३६ ॥
 श्रीशुक उवाच -
इत्युक्ते यमदूतैस्ते वासुदेवोक्तकारिणः ।
 तान् प्रत्यूचुः प्रहस्येदं मेघनिर्ह्रादया गिरा ॥ ३७ ॥
 श्रीविष्णुदूता ऊचुः -
यूयं वै धर्मराजस्य यदि निर्देशकारिणः ।
 ब्रूत धर्मस्य नस्तत्त्वं यच्च धर्मस्य लक्षणम् ॥ ३८ ॥
 कथं स्विद् ध्रियते दण्डः किं वास्य स्थानमीप्सितम् ।
 दण्ड्याः किं कारिणः सर्वे आहो स्वित् कतिचिन्नृणाम् ॥ ३९ ॥
 यमदूता ऊचुः -
वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः ।
 वेदो नारायणः साक्षाय् स्वयम्भूः इति शुश्रुम ॥ ४० ॥
 येन स्वधाम्न्यमी भावा रजःसत्त्वतमोमयाः ।
 गुणनामक्रियारूपैः विभाव्यन्ते यथातथम् ॥ ४१ ॥
 सूर्योऽग्निः खं मरुद्‌गावः सोमः सन्ध्याहनी दिशः ।
 कं कुः स्वयं धर्म इति ह्येते दैह्यस्य साक्षिणः ॥ ४२ ॥
 एतैरधर्मो विज्ञातः स्थानं दण्डस्य युज्यते ।
 सर्वे कर्मानुरोधेन दण्डमर्हन्ति कारिणः ॥ ४३ ॥
 सम्भवन्ति हि भद्राणि विपरीतानि चानघाः ।
 कारिणां गुणसङ्‌गोऽस्ति देहवान् न ह्यकर्मकृत् ४४ ॥
 येन यावान् यथाधर्मो धर्मो वेह समीहितः ।
 स एव तत्फलं भुङ्‌क्ते तथा तावदमुत्र वै ॥ ४५ ॥
 यथेह देवप्रवराः त्रैविध्यं उपलभ्यते ।
 भूतेषु गुणवैचित्र्यात् तथान्यत्रानुमीयते ॥ ४६ ॥
 वर्तमानोऽन्ययोः कालो गुणाभिज्ञापको यथा ।
 एवं जन्मान्ययोरेतद् धर्माधर्मनिदर्शनम् ॥ ४७ ॥
 मनसैव पुरे देवः पूर्वरूपं विपश्यति ।
 अनुमीमांसतेऽपूर्वं मनसा भगवानजः ॥ ४८ ॥
 यथाज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि ।
 न वेद पूर्वमपरं नष्टजन्मस्मृतिस्तथा ॥ ४९ ॥
 पञ्चभिः कुरुते स्वार्थान् पञ्च वेदाथ पञ्चभिः ।
 एकस्तु षोडशेन त्रीन् स्वयं सप्तदशोऽश्नुते ॥ ५० ॥
 तदेतत् षोडशकलं लिङ्‌गं शक्तित्रयं महत् ।
 धत्तेऽनुसंसृतिं पुंसि हर्षशोकभयार्तिदाम् ॥ ५१ ॥
 देह्यज्ञोऽजितषड्वर्गो नेच्छन् कर्माणि कार्यते ।
 कोशकार इवात्मानं कर्मणाऽऽच्छाद्य मुह्यति ॥ ५२ ॥
 न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
 कार्यते ह्यवशः कर्म गुणैः स्वाभाविकैर्बलात् ॥ ५३ ॥
 लब्ध्वा निमित्तमव्यक्तं व्यक्ताव्यक्तं भवत्युत ।
 यथायोनि यथाबीजं स्वभावेन बलीयसा ॥ ५४ ॥
 एष प्रकृतिसङ्‌गेन पुरुषस्य विपर्ययः ।
 आसीत्स एव न चिराद् ईशसङ्‌गाद् विलीयते ॥ ५५ ॥
 अयं हि श्रुतसम्पन्नः शीलवृत्तगुणालयः ।
 धृतव्रतो मृदुर्दान्तः सत्यवान् मंत्रविच्छुचिः ॥ ५६ ॥
 गुर्वग्न्यतिथिवृद्धानां शुश्रूषुर्निरहङ्‌कृतः ।
 सर्वभूतसुहृत्साधुः मिर्मितवागनसूयकः ॥ ॥ ५७ ॥
 एकदासौ वनं यातः पितृसन्देशकृद् द्विजः ।
 आदाय तत आवृत्तः फलपुष्पसमित्कुशान् ॥ ५८ ॥
 ददर्श कामिनं कञ्चित् शूद्रं सह भुजिष्यया ।
 पीत्वा च मधु मैरेयं मदाघूर्णितनेत्रया ॥ ५९ ॥
 मत्तया विश्लथन्नीव्या व्यपेतं निरपत्रपम् ।
 क्रीडन्तं अनुगायन्तं हसन्तमनयान्तिके ॥ ६० ॥
 दृष्ट्वा तां कामलिप्तेन बाहुना परिरम्भिताम् ।
 जगाम हृच्छयवशं सहसैव विमोहितः ॥ ६१ ॥
 स्तम्भयन् आत्मनात्मानं यावत्सत्त्वं यथाश्रुतम् ।
 न शशाक समाधातुं मनो मदनवेपितम् ॥ ६२ ॥
 तन्निमित्तस्मरव्याज ग्रहग्रस्तो विचेतनः ।
 तामेव मनसा ध्यायन् स्वधर्माद् विरराम ह ॥ ६३ ॥
 तामेव तोषयामास पित्र्येणार्थेन यावता ।
 ग्राम्यैर्मनोरमैः कामैः प्रसीदेत यथा तथा ॥ ६४ ॥
 विप्रां स्वभार्यामप्रौढां कुले महति लम्भिताम् ।
 विससर्जाचिरात्पापः स्वैरिण्यापाङ्‌गविद्धधीः ॥ ६५ ॥
 यतस्ततश्चोपनिन्ये न्यायतोऽन्यायतो धनम् ।
 बभारास्याः कुटुम्बिन्याः कुटुम्बं मन्दधीरयम् ॥ ६६ ॥
 यदसौ शास्त्रमुल्लङ्‌घ्य स्वैरचार्यतिगर्हितः ।
 अवर्तत चिरं कालं अघायुः अशुचिर्मलात् ॥ ६७ ॥
 तत एनं दण्डपाणेः सकाशं कृतकिल्बिषम् ।
 नेष्यामोऽकृतनिर्वेशं यत्र दण्डेन शुद्ध्यति ॥ ६८ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे अजामिलोपाख्याने प्रथमोऽध्यायः ॥ १ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥