प्रज्ञाविवर्धन स्तोत्र

विकिस्रोतः तः

प्रज्ञाविवर्धन स्तोत्र 🌷

प्रज्ञाविवर्धन स्तोत्र
[[लेखकः :|]]


अस्य श्रीप्रज्ञाविवर्धन-स्तोत्र-मंत्रस्य सनत्कुमारऋषि:।
स्वामी कार्तिकेयो देवता। अनुष्टुप् छंद:।
मम सकल विद्यासिद्ध्यर्थं जपे विनियोग:।
श्रीस्कंद उवाच।।

 योगीश्वरो महासेन: कार्तिकेयोSग्निनन्दन:।
स्कंद:कुमार: सेनानी: स्वामिशंकरसंभव: ।।१।।

 गांगेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वज:।
तारकारिरुमापुत्र: क्रौंचारिश्च षडानन: ।।२।।

 शब्दब्रह्मसमुद्रश्च सिद्ध:सारस्वतो गुह:।
सनत्कुमारो भगवान् भोगमोक्षफलप्रद: ।।३।।

 शरजन्मा गणाधीशपूर्वजो मुक्तिमार्गकृत।
 सर्वागमप्रणेताच वांछितार्थप्रदर्शन: ।।४।।

 अष्टाविंशति नामानि मदीयानीति य: पठेत्।
 प्रत्यूषं श्रद्धयायुक्तो मूको वाचस्पतिर्भवेत् ।।५।।

 महामंत्रमयानीति मम नामानुकीर्तनम्।
 महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा ।।६।।

|| इति श्री प्रज्ञाविवर्धन स्तोत्रं संपूर्णम् ||