श्रीमद्भागवतपुराणम्/स्कन्धः ५/अध्यायः ११

विकिस्रोतः तः
← अध्यायः १० श्रीमद्भागवतपुराणम्/स्कन्धः ५/अध्यायः ११
अध्यायः ११
वेदव्यासः
अध्यायः १२ →

ब्राह्मण उवाच
अकोविदः कोविदवादवादान्वदस्यथो नातिविदां वरिष्ठः
न सूरयो हि व्यवहारमेनं तत्त्वावमर्शेन सहामनन्ति १
तथैव राजन्नुरुगार्हमेध वितानविद्योरुविजृम्भितेषु
न वेदवादेषु हि तत्त्ववादः प्रायेण शुद्धो नु चकास्ति साधुः २
न तस्य तत्त्वग्रहणाय साक्षाद्वरीयसीरपि वाचः समासन्
स्वप्ने निरुक्त्या गृहमेधिसौख्यं न यस्य हेयानुमितं स्वयं स्यात् ३
यावन्मनो रजसा पूरुषस्य सत्त्वेन वा तमसा वानुरुद्धम्
चेतोभिराकूतिभिरातनोति निरङ्कुशं कुशलं चेतरं वा ४
स वासनात्मा विषयोपरक्तो गुणप्रवाहो विकृतः षोडशात्मा
बिभ्रत्पृथङ्नामभि रूपभेदमन्तर्बहिष्ट्वं च पुरैस्तनोति ५
दुःखं सुखं व्यतिरिक्तं च तीव्रं कालोपपन्नं फलमाव्यनक्ति
आलिङ्ग्य मायारचितान्तरात्मा स्वदेहिनं संसृतिचक्रकूटः ६
तावानयं व्यवहारः सदाविः क्षेत्रज्ञसाक्ष्यो भवति स्थूलसूक्ष्मः
तस्मान्मनो लिङ्गमदो वदन्ति गुणागुणत्वस्य परावरस्य ७
गुणानुरक्तं व्यसनाय जन्तोः क्षेमाय नैर्गुण्यमथो मनः स्यात्
यथा प्रदीपो घृतवर्तिमश्नन्शिखाः सधूमा भजति ह्यन्यदा स्वम्
पदं तथा गुणकर्मानुबद्धं वृत्तीर्मनः श्रयतेऽन्यत्र तत्त्वम् ८
एकादशासन्मनसो हि वृत्तय आकूतयः पञ्च धियोऽभिमानः
मात्राणि कर्माणि पुरं च तासां वदन्ति हैकादश वीर भूमीः ९
गन्धाकृतिस्पर्शरसश्रवांसि विसर्गरत्यर्त्यभिजल्पशिल्पाः
एकादशं स्वीकरणं ममेति शय्यामहं द्वादशमेक आहुः १०
द्रव्यस्वभावाशयकर्मकालैरेकादशामी मनसो विकाराः
सहस्रशः शतशः कोटिशश्च क्षेत्रज्ञतो न मिथो न स्वतः स्युः ११
क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य मायारचितस्य नित्याः
आविर्हिताः क्वापि तिरोहिताश्च शुद्धो विचष्टे ह्यविशुद्धकर्तुः १२
क्षेत्रज्ञ आत्मा पुरुषः पुराणः साक्षात्स्वयं ज्योतिरजः परेशः
नारायणो भगवान्वासुदेवः स्वमाययात्मन्यवधीयमानः १३
यथानिलः स्थावरजङ्गमानामात्मस्वरूपेण निविष्ट ईशेत्
एवं परो भगवान्वासुदेवः क्षेत्रज्ञ आत्मेदमनुप्रविष्टः १४
न यावदेतां तनुभृन्नेन्द्र विधूय मायां वयुनोदयेन
विमुक्तसङ्गो जितषट्सपत्नो वेदात्मतत्त्वं भ्रमतीह तावत् १५
न यावदेतन्मन आत्मलिङ्गं संसारतापावपनं जनस्य
यच्छोकमोहामयरागलोभ वैरानुबन्धं ममतां विधत्ते १६
भ्रातृव्यमेनं तददभ्रवीर्यमुपेक्षयाध्येधितमप्रमत्तः
गुरोर्हरेश्चरणोपासनास्त्रो जहि व्यलीकं स्वयमात्ममोषम् १७

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे एकादशोऽध्यायः