पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
उदन्तप्रकरणम्]
२१७
बालमनोरमा

॥ अथ अजन्तनपुंस्कालिङ्ग उदन्तप्रकरणम् ।।

मधु, मधुनी । मधूनि । हे गधा-हे मधु । एवमन्व्वादय ।सानु'शव्दस्य स्नु ' वा । स्नुनि-सानूनि । प्रियक्रोष्टु । प्रियक्रोष्टुनी तृज्वद्भावात्पूर्वविप्रतिषेधेन नुम् । प्रियक्रोष्ट्रनि । टाढौ पुवत्पक्षे प्रियक्रोष्ट्रा श्रियक्रोष्टुना । प्रियक्रोष्ट्र-प्रियक्रोष्टवे । अन्यत्र तृज्वद्भावान्पर्वविप्रनिषेधेन नुमेव । प्रियक्रोष्टुना । प्रियक्रोष्टुने । नुमचिर–’ (वा ४३७४) इति नुट् । प्रियक्रोष्ट्रूनाम्

इत्युदन्ताः ।

अथ उदन्ता निरूयन्त । मध्विति ! ' मधु मद्ये पुष्परसे, मधुवसन्ते चैत्रे च इतेि कोशान्मधुशब्दस्य पुन्नपुसकयो। मद्यन्ववसन्तत्वादिरूपप्रवृतिनिमित्नभेदात् न पुवत्वविकल्प । मृद्विकारवाचिनो मधुशब्दस्य तु नित्यनपुसकत्वान्न पुवत्त्वमिति विवक्त । सानुशब्दस्य स्नुः वेति । “पद्दन्' इति सूत्रे 'मासपृत नामानन। मास्पृष्ट-नवेः वाच्या ’ इति वार्तिकादिति शेप । स्नूनि, सानूनीति। शसि रूपम् । शमादावव स्नुविये । प्रभृतिग्रहणस्य प्रकार,थत्व सुट्यपि स्नुर्भवति । अस्य च “ स्नु प्रस्थस्मानुरस्त्रियाम् इति पुनपुमकत्वात् भाषितपुस्कत्वादस्त्येव पुवत्वविकल्प । प्रियक्रोष्टु, प्रियक्रोष्टुनी इति ॥ प्रिय क्रोष्टा यस्येति विग्रह । असर्व परत्वात् तृज्वत्व प्राप्त आह । तृज्वद्रावादिति ॥ * वृद्धात्न' इनि वार्तिकादिति भाव । प्रियक्रोष्टूनीति ॥ जश्शमोशिमावे नुमि 'सर्वनामस्थाने च' इति दाघे रुपम् । नच नित्य त्वादेव नुम्सिद्ध कि पूर्वविप्रातिपेधेनेति वाच्यम् । नित्यत्वान्नुमि कृतेऽपि “तदागमा ' इति न्यायेन “तृज्वत्कोष्ठु ' इत्यस्य नुम्विशिष्टग्य ग्रहणापत्तो पुनस्तृज्वत्त्वापते । पूर्वविप्रतिषेध माश्रित्य तृज्वत्त्व बाधित्वा नुमि कृते तु न पुनस्तृज्वत्त्वम् । “विप्रतिषेधे यद्वाधित तद्वाधित मेव' इति न्यायादित्यलम । पुवत्पक्षे इति ॥ तत्रापि तृज्वत्त्वपक्षे इत्यर्थ । प्रियक्रोष्ट्रेति ॥ पुवत्त्त्रे तृज्वत्त्वे च सति रूपम् । अनपुसकन्वान्न नुम् । प्रियक्रोष्टुनेति ॥ पुवत्त्वे, तद् भावे च तृज्वत्त्वाभावे. रूपम् । पुवत्त्वाभावपक्षेऽपि नुम बाधित्वा परत्वान्नात्वमेव । प्रियक्रोष्टे इति । पुवत्त्वे तृज्वत्वं यण् । अनपुसकत्वान्न नुम् । प्रियक्रोष्टवे इति पुवत्त्वे तृज्वत्त्वाभावे रूपम् . अन्यत्रेति ॥ पुवत्त्वाभावपक्षे इत्यर्थः । प्रियक्रोष्टु नेति-॥ “पुवक्तृज्वत्त्वयेरभाव रूपम् । - तथा डे त्रीणि रूपाणि । एव - डसेिडसोः । प्रियक्रोष्टु-प्रियक्रोष्टो-प्रियक्रोष्टुन । प्रियक्रोष्टो -प्रियक्रोष्टो’-प्रियकोष्ठुनोः । आमि विशेषमाह । नुमचिरेति नुडिति ॥ तृज्त्रत्व नुमच बाधित्वति शेप । पुवत्त्वे तृज्यत्त्व बाधित्वा नुट् । पुवत्त्वाभावे तु तृज्वत्त्व बाधित्वा नुम् । तदपि बाधित्वा नुद्धिति विवेक । प्रियक्रोष्टरि प्रियक्रोष्टौ-प्रियक्रोष्टुनि । म्यामादौ हलि मधुवत् ।

इत्युदन्ताः ।