श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०८

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०७ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०८
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०९ →



प्रतिसर्गवर्णने ध्रुवोपाख्यानम् - विमातुर्दुरुक्तया विद्धस्य ध्रुवस्य वनगमनं तत्र नारदिपदेशेन भगवदाराधनं च -

मैत्रेय उवाच -
(अनुष्टुप्)
सनकाद्या नारदश्च ऋभुर्हंसोऽरुणिर्यतिः ।
 नैते गृहान् ब्रह्मसुता ह्यावसउ ऊर्ध्वरेतसः ॥ १ ॥
 मृषाधर्मस्य भार्यासीद् दम्भं मायां च शत्रुहन् ।
 असूत मिथुनं तत्तु निर्‌ऋतिर्जगृहेऽप्रजः ॥ २ ॥
 तयोः समभवल्लोभो निकृतिश्च महामते ।
 ताभ्यां क्रोधश्च हिंसा च यद्दुरुक्तिः स्वसा कलिः ॥ ३ ॥
 दुरुक्तौ कलिराधत्त भयं मृत्युं च सत्तम ।
 तयोश्च मिथुनं जज्ञे यातना निरयस्तथा ॥ ४ ॥
 सङ्‌ग्रहेण मयाऽऽख्यातः प्रतिसर्गस्तवानघ ।
 त्रिः श्रुत्वैतत्पुमान् पुण्यं विधुनोत्यात्मनो मलम् ॥ ५ ॥
 अथातः कीर्तये वंशं पुण्यकीर्तेः कुरूद्वह ।
 स्वायम्भुवस्यापि मनोः हरेरंशांशजन्मनः ॥ ६ ॥
 प्रियव्रतोत्तानपादौ शतरूपापतेः सुतौ ।
 वासुदेवस्य कलया रक्षायां जगतः स्थितौ ॥ ७ ॥
 जाये उत्तानपादस्य सुनीतिः सुरुचिस्तयोः ।
 सुरुचिः प्रेयसी पत्युः नेतरा यत्सुतो ध्रुवः ॥ ८ ॥
 एकदा सुरुचेः पुत्रं अङ्‌कमारोप्य लालयन् ।
 उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत ॥ ९ ॥
 तथा चिकीर्षमाणं तं सपत्‍न्यास्तनयं ध्रुवम् ।
 सुरुचिः शृण्वतो राज्ञः सेर्ष्यमाहातिगर्विता ॥ १० ॥
 न वत्स नृपतेर्धिष्ण्यं भवान् आरोढुमर्हति ।
 न गृहीतो मया यत्त्वं कुक्षौ अपि नृपात्मजः ॥ ११ ॥
 बालोऽसि बत नात्मानं अन्यस्त्रीगर्भसम्भृतम् ।
 नूनं वेद भवान् यस्य दुर्लभेऽर्थे मनोरथः ॥ १२ ॥
 तपसाऽऽराध्य पुरुषं तस्यैवानुग्रहेण मे ।
 गर्भे त्वं साधयात्मानं यदीच्छसि नृपासनम् ॥ १३ ॥
 मैत्रेय उवाच -
मातुः सपत्‍न्याः स दुरुक्तिविद्धः
     श्वसन् रुषा दण्डहतो यथाहिः ।
 हित्वा मिषन्तं पितरं सन्नवाचं
     जगाम मातुः प्ररुदन् सकाशम् ॥ १४ ॥
 तं निःश्वसन्तं स्फुरिताधरोष्ठं
     सुनीतिरुत्सङ्‌ग उदूह्य बालम् ।
 निशम्य तत्पौरमुखान्नितान्तं
     सा विव्यथे यद्‍गदितं सपत्‍न्या ॥ १५ ॥
 सोत्सृज्य धैर्यं विललाप शोक
     दावाग्निना दावलतेव बाला ।
 वाक्यं सपत्‍न्याः स्मरती सरोज
     श्रिया दृशा बाष्पकलामुवाह ॥ १६ ॥
 दीर्घं श्वसन्ती वृजिनस्य पारं
     अपश्यती बालकमाह बाला ।
 मामङ्‌गलं तात परेषु मंस्था
     भुङ्‌क्ते जनो यत्परदुःखदस्तत् ॥ १७ ॥
 सत्यं सुरुच्याभिहितं भवान्मे
     यद् दुर्भगाया उदरे गृहीतः ।
 स्तन्येन वृद्धश्च विलज्जते यां
     भार्येति वा वोढुमिडस्पतिर्माम् ॥ १८ ॥
 आतिष्ठ तत्तात विमत्सरस्त्वं
     उक्तं समात्रापि यदव्यलीकम् ।
 आराधयाधोक्षजपादपद्मं
     यदीच्छसेऽध्यासनमुत्तमो यथा ॥ १९ ॥
 यस्याङ्‌घ्रिपद्मं परिचर्य विश्व
     विभावनायात्तगुणाभिपत्तेः ।
 अजोऽध्यतिष्ठत्खलु पारमेष्ठ्यं
     पदं जितात्मश्वसनाभिवन्द्यम् ॥ २० ॥
 तथा मनुर्वो भगवान्पितामहो
     यमेकमत्या पुरुदक्षिणैर्मखैः ।
 इष्ट्वाभिपेदे दुरवापमन्यतो
     भौमं सुखं दिव्यमथापवर्ग्यम् ॥ २१ ॥
 तमेव वत्साश्रय भृत्यवत्सलं
     मुमुक्षुभिर्मृग्यपदाब्जपद्धतिम् ।
 अनन्यभावे निजधर्मभाविते
     मनस्यवस्थाप्य भजस्व पूरुषम् ॥ २२ ॥
 नान्यं ततः पद्मपलाशलोचनाद्
     दुःखच्छिदं ते मृगयामि कञ्चन ।
 यो मृग्यते हस्तगृहीतपद्मया
     श्रियेतरैरङ्‌ग विमृग्यमाणया ॥ २३ ॥
 मैत्रेय उवाच -
(अनुष्टुप्)
एवं सञ्जल्पितं मातुः आकर्ण्यार्थागमं वचः ।
 सन्नियम्यात्मनाऽऽत्मानं निश्चक्राम पितुः पुरात् ॥ २४ ॥
 नारदस्तदुपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम् ।
 स्पृष्ट्वा मूर्धन्यघघ्नेन पाणिना प्राह विस्मितः ॥ २५ ॥
 अहो तेजः क्षत्रियाणां मानभङ्‌गममृष्यताम् ।
 बालोऽप्ययं हृदा धत्ते यत्समातुरसद्वचः ॥ २६ ॥
 नारद उवाच -
नाधुनाप्यवमानं ते सम्मानं वापि पुत्रक ।
 लक्षयामः कुमारस्य सक्तस्य क्रीडनादिषु ॥ २७ ॥
 विकल्पे विद्यमानेऽपि न ह्यसन्तोषहेतवः ।
 पुंसो मोहमृते भिन्ना यल्लोके निजकर्मभिः ॥ २८ ॥
 परितुष्येत् ततस्तात तावन्मात्रेण पूरुषः ।
 दैवोपसादितं यावद् वीक्ष्येश्वरगतिं बुधः ॥ २९ ॥
 अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि ।
 यत्प्रसादं स वै पुंसां दुराराध्यो मतो मम ॥ ३० ॥
 मुनयः पदवीं यस्य निःसङ्‌गेनोरुजन्मभिः ।
 न विदुर्मृगयन्तोऽपि तीव्रयोगसमाधिना ॥ ३१ ॥
 अतो निवर्ततामेष निर्बन्धस्तव निष्फलः ।
 यतिष्यति भवान् काले श्रेयसां समुपस्थिते ॥ ३२ ॥
 यस्य यद् दैवविहितं स तेन सुखदुःखयोः ।
 आत्मानं तोषयन् देही तमसः पारमृच्छति ॥ ३३ ॥
 गुणाधिकान्मुदं लिप्सेद् अनुक्रोशं गुणाधमात् ।
 मैत्रीं समानादन्विच्छेत् न तापैरभिभूयते ॥ ३४ ॥
 ध्रुव उवाच -
सोऽयं शमो भगवता सुखदुःखहतात्मनाम् ।
 दर्शितः कृपया पुंसां दुर्दर्शोऽस्मद्विधैस्तु यः ॥ ३५ ॥
 अथापि मेऽविनीतस्य क्षात्त्रं घोरमुपेयुषः ।
 सुरुच्या दुर्वचोबाणैः न भिन्ने श्रयते हृदि ॥ ३६ ॥
 पदं त्रिभुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे ।
 ब्रूहि अस्मत् पितृभिर्ब्रह्मन् अन्यैरप्यनधिष्ठितम् ॥ ३७ ॥
 नूनं भवान् भगवतो योऽङ्‌गजः परमेष्ठिनः ।
 वितुदन्नटते वीणां हिताय जगतोऽर्कवत् ॥ ३८ ॥
 मैत्रेय उवाच -
इत्युदाहृतमाकर्ण्य भगवान् नारदस्तदा ।
 प्रीतः प्रत्याह तं बालं सद्वाक्यं अनुकम्पया ॥ ३९ ॥
 नारद उवाच -
जनन्याभिहितः पन्थाः स वै निःश्रेयसस्य ते ।
 भगवान् वासुदेवस्तं भज तं प्रवणात्मना ॥ ४० ॥
 धर्मार्थकाममोक्षाख्यं य इच्छेत् श्रेय आत्मनः ।
 एकं ह्येव हरेस्तत्र कारणं पादसेवनम् ॥ ४१ ॥
 तत्तात गच्छ भद्रं ते यमुनायास्तटं शुचि ।
 पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः ॥ ४२ ॥
 स्नात्वानुसवनं तस्मिन् कालिन्द्याः सलिले शिवे ।
 कृत्वोचितानि निवसन् आत्मनः कल्पितासनः ॥ ४३ ॥
 प्राणायामेन त्रिवृता प्राणेन्द्रियमनोमलम् ।
 शनैर्व्युदस्याभिध्यायेन् मनसा गुरुणा गुरुम् ॥ ४४ ॥
 प्रसादाभिमुखं शश्वत् प्रसन्नवदनेक्षणम् ।
 सुनासं सुभ्रुवं चारु कपोलं सुरसुन्दरम् ॥ ४५ ॥
 तरुणं रमणीयाङ्‌गं अरुणोष्ठेक्षणाधरम् ।
 प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम् ॥ ४६ ॥
 श्रीवत्साङ्‌कं घनश्यामं पुरुषं वनमालिनम् ।
 शङ्‌खचक्रगदापद्मैः अभिव्यक्तचतुर्भुजम् ॥ ४७ ॥
 किरीटिनं कुण्डलिनं केयूरवलयान्वितम् ।
 कौस्तुभाभरणग्रीवं पीतकौशेयवाससम् ॥ ४८ ॥
 काञ्चीकलापपर्यस्तं लसत्काञ्चन नूपुरम् ।
 दर्शनीयतमं शान्तं मनोनयनवर्धनम् ॥ ४९ ॥
 पद्‍भ्यां नखमणिश्रेण्या विलसद्‍भ्यां समर्चताम् ।
 हृत्पद्मकर्णिकाधिष्ण्यं आक्रम्यात् मन्यवस्थितम् ॥ ५० ॥
 स्मयमानं अभिध्यायेत् सानुरागावलोकनम् ।
 नियतेनैकभूतेन मनसा वरदर्षभम् ॥ ५१ ॥
 एवं भगवतो रूपं सुभद्रं ध्यायतो मनः ।
 निर्वृत्या परया तूर्णं सम्पन्नं न निवर्तते ॥ ५२ ॥
 जपश्च परमो गुह्यः श्रूयतां मे नृपात्मज ।
 यं सप्तरात्रं प्रपठन् पुमान् पश्यति खेचरान् ॥ ५३ ॥
 ॐ नमो भगवते वासुदेवाय ।
 मन्त्रेणानेन देवस्य कुर्याद् द्रव्यमयीं बुधः ।
 सपर्यां विविधैर्द्रव्यैः देशकालविभागवित् ॥ ५४ ॥
 सलिलैः शुचिभिर्माल्यैः वन्यैर्मूलफलादिभिः ।
 शस्ताङ्‌कुरांशुकैश्चार्चेत् तुलस्या प्रियया प्रभुम् ॥ ५५ ॥
 लब्ध्वा द्रव्यमयीमर्चां क्षित्यम्ब्वादिषु वार्चयेत् ।
 आभृतात्मा मुनिः शान्तो यतवाङ्‌मितवन्यभुक् ॥ ५६ ॥
 स्वेच्छावतारचरितैः अचिन्त्यनिजमायया ।
 करिष्यति उत्तमश्लोकः तद् ध्यायेद् हृदयङ्‌गमम् ॥ ५७ ॥
 परिचर्या भगवतो यावत्यः पूर्वसेविताः ।
 ता मंत्रहृदयेनैव प्रयुञ्ज्यान् मंत्रमूर्तये ॥ ५८ ॥
 एवं कायेन मनसा वचसा च मनोगतम् ।
 परिचर्यमाणो भगवान् भक्तिमत्परिचर्यया ॥ ५९ ॥
 पुंसां अमायिनां सम्यक् भजतां भाववर्धनः ।
 श्रेयो दिशत्यभिमतं यद्धर्मादिषु देहिनाम् । ॥ ६० ॥
 विरक्तश्चेन्द्रियरतौ भक्तियोगेन भूयसा ।
 तं निरन्तरभावेन भजेताद्धा विमुक्तये । ॥ ६१ ॥
 इत्युक्तस्तं परिक्रम्य प्रणम्य च नृपार्भकः ।
 ययौ मधुवनं पुण्यं हरेश्चरणचर्चितम् । ॥ ६२ ॥
 तपोवनं गते तस्मिन् प्रविष्टोऽन्तःपुरं मुनिः ।
 अर्हितार्हणको राज्ञा सुखासीन उवाच तम् । ॥ ६३ ॥
 नारद उवाच -
राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यता ।
 किं वा न रिष्यते कामो धर्मो वार्थेन संयुतः । ॥ ६४ ॥
 राजोवाच -
सुतो मे बालको ब्रह्मन् स्त्रैणेना-करुणात्मना ।
 निर्वासितः पञ्चवर्षः सह मात्रा महान्कविः । ॥ ६५ ॥
 अप्यनाथं वने ब्रह्मन् मा स्मादन्त्यर्भकं वृकाः ।
 श्रान्तं शयानं क्षुधितं परिम्लानमुखाम्बुजम् ॥ ६६ ॥
 अहो मे बत दौरात्म्यं स्त्रीजितस्योपधारय ।
 योऽङ्‌कं प्रेम्णाऽऽरुरुक्षन्तं नाभ्यनन्दमसत्तमः । ॥ ६७ ॥
 नारद उवाच -
मा मा शुचः स्वतनयं देवगुप्तं विशाम्पते ।
 तत्प्रभावं अविज्ञाय प्रावृङ्‌क्ते यद्यशो जगत् । ॥ ६८ ॥
 सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः ।
 ऐष्यत्यचिरतो राजन् यशो विपुलयंस्तव । ॥ ६९ ॥
 मैत्रेय उवाच -
इति देवर्षिणा प्रोक्तं विश्रुत्य जगतीपतिः ।
 राजलक्ष्मीमनादृत्य पुत्रं एवान्वचिन्तयत् ॥ ७० ॥
 तत्राभिषिक्तः प्रयतः तां उपोष्य विभावरीम् ।
 समाहितः पर्यचर दृष्यादेशेन पूरुषम् ॥ ७१ ॥
 त्रिरात्रान्ते त्रिरात्रान्ते कपित्थबदराशनः ।
 आत्मवृत्त्यनुसारेण मासं निन्येऽर्चयन् हरिम् ॥ ७२ ॥
 द्वितीयं च तथा मासं षष्ठे षष्ठेऽर्भको दिने ।
 तृणपर्णादिभिः शीर्णैः कृतान्नोऽभ्यर्चयन् विभुम् ॥ ७३ ॥
 तृतीयं चानयन् मासं नवमे नवमेऽहनि ।
 अब्भक्ष उत्तमश्लोकं उपाधावत्समाधिना ॥ ७४ ॥
 चतुर्थमपि वै मासं द्वादशे द्वादशेऽहनि ।
 वायुभक्षो जितश्वासो ध्यायन् देवमधारयत् ॥ ७५ ॥
 पञ्चमे मास्यनुप्राप्ते जितश्वासो नृपात्मजः ।
 ध्यायन् ब्रह्म पदैकेन तस्थौ स्थाणुरिवाचलः ॥ ७६ ॥
 सर्वतो मन आकृष्य हृदि भूतेन्द्रियाशयम् ।
 ध्यायन् भगवतो रूपं नाद्राक्षीत् किंचनापरम् ॥ ७७ ॥
 आधारं महदादीनां प्रधानपुरुषेश्वरम् ।
 ब्रह्म धारयमाणस्य त्रयो लोकाश्चकम्पिरे ॥ ७८ ॥
 यदैकपादेन स पार्थिवार्भकः
     तस्थौ तदङ्‌गुष्ठनिपीडिता मही ।
 ननाम तत्रार्धमिभेन्द्रधिष्ठिता
     तरीव सव्येतरतः पदे पदे ॥ ७९ ॥
 तस्मिन् अभिध्यायति विश्वमात्मनो
     द्वारं निरुध्यासमनन्यया धिया ।
 लोका निरुच्छ्वासनिपीडिता भृशं
     सलोकपालाः शरणं ययुर्हरिम् ॥ ८० ॥
 देवा ऊचुः -
नैवं विदामो भगवन् प्राणरोधं
     चराचरस्याखिलसत्त्वधाम्नः ।
 विधेहि तन्नो वृजिनाद्विमोक्षं
     प्राप्ता वयं त्वां शरणं शरण्यम् ॥ ८१ ॥
 श्रीभगवानुवाच -
मा भैष्ट बालं तपसो दुरत्ययान्
     निवर्तयिष्ये प्रतियात स्वधाम ।
 यतो हि वः प्राणनिरोध आसीत्
     औत्तानपादिर्मयि सङ्‌गतात्मा ॥ ८२ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे ध्रुवचरिते अष्टमोऽध्यायः ॥ ८ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥