श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०७

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०६ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०७
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०८ →



रुद्रवरदानं दक्षजीवनं यज्ञसन्धानं सर्वदेवकृत विष्णुस्तुतिश्च -

मैत्रेय उवाच -
(अनुष्टुप्)
इत्यजेनानुनीतेन भवेन परितुष्यता ।
 अभ्यधायि महाबाहो प्रहस्य श्रूयतामिति ॥ १ ॥
 महादेव उवाच -
नाघं प्रजेश बालानां वर्णये नानुचिन्तये ।
 देवमायाभिभूतानां दण्डस्तत्र धृतो मया ॥ २ ॥
 प्रजापतेर्दग्धशीर्ष्णो भवत्वजमुखं शिरः ।
 मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भगः ॥ ३ ॥
 पूषा तु यजमानस्य दद्‌भिर्जक्षतु पिष्टभुक् ।
 देवाः प्रकृतसर्वाङ्‌गा ये मे उच्छेषणं ददुः ॥ ४ ॥
 बाहुभ्यां अश्विनोः पूष्णो हस्ताभ्यां कृतबाहवः ।
 भवन्तु अध्वर्यवश्चान्ये बस्तश्मश्रुर्भृगुर्भवेत् ॥ ५ ॥
 मैत्रेय उवाच -
तदा सर्वाणि भूतानि श्रुत्वा मीढुष्टमोदितम् ।
 परितुष्टात्मभिस्तात साधु साध्वित्यथाब्रुवन् ॥ ६ ॥
 ततो मीढ्वांसमामन्त्र्य शुनासीराः सहर्षिभिः ।
 भूयस्तद् देवयजनं समीढ्वद्वेधसो ययुः ॥ ७ ॥
 विधाय कार्त्स्न्येन च तद् यदाह भगवान्भवः ।
 सन्दधुः कस्य कायेन सवनीयपशोः शिरः ॥ ८ ॥
 सन्धीयमाने शिरसि दक्षो रुद्राभिवीक्षितः ।
 सद्यः सुप्त इवोत्तस्थौ ददृशे चाग्रतो मृडम् ॥ ९ ॥
 तदा वृषध्वजद्वेष कलिलात्मा प्रजापतिः ।
 शिवावलोकाद् अभवत् शरद्ध्रद इवामलः ॥ १० ॥
 भवस्तवाय कृतधीः नाशक्नोत् अनुरागतः ।
 औत्कण्ठ्याद् बाष्पकलया संपरेतां सुतां स्मरन् ॥ ११ ॥
 कृच्छ्रात्संस्तभ्य च मनः प्रेमविह्वलितः सुधीः ।
 शशंस निर्व्यलीकेन भावेनेशं प्रजापतिः ॥ १२ ॥
 दक्ष उवाच -
भूयाननुग्रह अहो भवता कृतो मे
     दण्डस्त्वया मयि भृतो यदपि प्रलब्धः ।
 न ब्रह्मबन्धुषु च वां भगवन् अवज्ञा
     तुभ्यं हरेश्च कुत एव धृतव्रतेषु ॥ १३ ॥
 विद्यातपो व्रतधरान् मुखतः स्म विप्रान् ।
     ब्रह्माऽऽत्मतत्त्वमवितुं प्रथमं त्वमस्राक् ।
 तद्‍ब्राह्मणान् परम सर्वविपत्सु पासि ।
     पालः पशूनिव विभो प्रगृहीतदण्डः ॥ १४ ॥
 योऽसौ मयाविदिततत्त्वदृशा सभायां
     क्षिप्तो दुरुक्तिविशिखैर्विगणय्य तन्माम् ।
 अर्वाक् पतन्तमर्हत्तमनिन्दयापाद्
     दृष्ट्याऽऽर्द्रया स भगवान् स्वकृतेन तुष्येत् ॥ १५ ॥
 मैत्रेय उवाच -
(अनुष्टुप्)
क्षमाप्यैवं स मीढ्वांसं ब्रह्मणा चानुमंत्रितः ।
 कर्म सन्तानयामास सोपाध्यायर्त्विगादिभिः ॥ १६ ॥
 वैष्णवं यज्ञसन्तत्यै त्रिकपालं द्विजोत्तमाः ।
 पुरोडाशं निरवपन् वीरसंसर्गशुद्धये ॥ १७ ॥
 अध्वर्युणाऽऽत्त हविषा यजमानो विशाम्पते ।
 धिया विशुद्धया दध्यौ तथा प्रादुरभूत् हरिः ॥ १८ ॥
 तदा स्वप्रभया तेषां द्योतयन्त्या दिशो दश ।
 मुष्णन् तेज उपानीतः तार्क्ष्येण स्तोत्रवाजिना ॥ १९ ॥
 श्यामो हिरण्यरशनोऽर्ककिरीटजुष्टो
     नीलालक भ्रमरमण्डितकुण्डलास्यः ।
 शङ्‌खाब्जचक्रशरचापगदासिचर्म
     व्यग्रैर्हिरण्मयभुजैः इव कर्णिकारः ॥ २० ॥
 वक्षस्यधिश्रितवधूर्वनमाल्युदार
     हासावलोककलया रमयंश्च विश्वम् ।
 पार्श्वभ्रमद्व्यजन चामरराजहंसः
     श्वेतातपत्रशशिनोपरि रज्यमानः ॥ २१ ॥
(अनुष्टुप्)
तमुपागतमालक्ष्य सर्वे सुरगणादयः ।
 प्रणेमुः सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायकाः ॥ २२ ॥
 तत्तेजसा हतरुचः सन्नजिह्वाः ससाध्वसाः ।
 मूर्ध्ना धृताञ्जलिपुटा उपतस्थुरधोक्षजम् ॥ २३ ॥
 अप्यर्वाग्वृत्तयो यस्य महि त्वात्मभुवादयः ।
 यथामति गृणन्ति स्म कृतानुग्रहविग्रहम् ॥ २४ ॥
 दक्षो गृहीतार्हणसादनोत्तमं
     यज्ञेश्वरं विश्वसृजां परं गुरुम् ।
 सुनन्दनन्दाद्यनुगैर्वृतं मुदा
     गृणन्प्रपेदे प्रयतः कृताञ्जलिः ॥ २५ ॥
 दक्ष उवाच -
शुद्धं स्वधाम्न्युपरताखिलबुद्ध्यवस्थं
     चिन्मात्रमेकमभयं प्रतिषिध्य मायाम् ।
 तिष्ठन् तयैव पुरुषत्वमुपेत्य तस्याम्
     आस्ते भवानपरिशुद्ध इवात्मतंत्र ॥ २६ ॥
 ऋत्विज ऊचुः -
तत्त्वं न ते वयमनञ्जन रुद्रशापात्
     कर्मण्यवग्रहधियो भगवन् विदामः ।
 धर्मोपलक्षणमिदं त्रिवृदध्वराख्यं
     ज्ञातं यदर्थमधिदैवमदो व्यवस्थाः ॥ २७ ॥
 सदस्या ऊचुः -
उत्पत्त्यध्वन्यशरण उरुक्लेशदुर्गेऽन्तकोग्र
     व्यालान्विष्टे विषयमृगतृष्यात्मगेहोरुभारः ।
 द्वन्द्वश्वभ्रे खलमृगभये शोकदावेऽज्ञसार्थः
     पादौकस्ते शरणद कदा याति कामोपसृष्टः ॥ २८ ॥
 रुद्र उवाच -
तव वरद वराङ्‌घ्रावाशिषेहाखिलार्थे
     ह्यपि मुनिभिरसक्तैरादरेणार्हणीये ।
 यदि रचितधियं माविद्यलोकोऽपविद्धं
     जपति न गणये तत्त्वत्परानुग्रहेण ॥ २९ ॥
 भृगुरुवाच -
यन्मायया गहनयापहृतात्मबोधा
     ब्रह्मादयस्तनुभृतस्तमसि स्वपन्तः ।
 नात्मन्श्रितं तव विदन्त्यधुनापि तत्त्वं
     सोऽयं प्रसीदतु भवान्प्रणतात्मबन्धुः ॥ ३० ॥
 ब्रह्मोवाच -
नैतत्स्वरूपं भवतोऽसौ पदार्थ
     भेदग्रहैः पुरुषो यावदीक्षेत् ।
 ज्ञानस्य चार्थस्य गुणस्य चाश्रयो
     मायामयाद् व्यतिरिक्तो मतस्त्वम् ॥ ३१ ॥
 इन्द्र उवाच -
इदमप्यच्युत विश्वभावनं
     वपुरानन्दकरं मनोदृशाम् ।
 सुरविद्विट्क्षपणैरुदायुधैः
     भुजदण्डैरुपपन्नमष्टभिः ॥ ३२ ॥
 पत्‍न्य ऊचुः -
यज्ञोऽयं तव यजनाय केन सृष्टो
     विध्वस्तः पशुपतिनाद्य दक्षकोपात् ।
 तं नस्त्वं शवशयनाभशान्तमेधं
     यज्ञात्मन्नलिनरुचा दृशा पुनीहि ॥ ३३ ॥
 ऋषय ऊचुः -
अनन्वितं ते भगवन् विचेष्टितं
     यदात्मना चरसि हि कर्म नाज्यसे ।
 विभूतये यत उपसेदुरीश्वरीं
     न मन्यते स्वयमनुवर्ततीं भवान् ॥ ३४ ॥
 सिद्धा ऊचुः -
अयं त्वत्कथामृष्टपीयूषनद्यां
     मनोवारणः क्लेशदावाग्निदग्धः ।
 तृषार्तोऽवगाढो न सस्मार दावं
     न निष्क्रामति ब्रह्मसम्पन्नवन्नः ॥ ३५ ॥
 यजमान्युवाच -
स्वागतं ते प्रसीदेश तुभ्यं नमः
     श्रीनिवास श्रिया कान्तया त्राहि नः ।
 त्वामृतेऽधीश नाङ्‌गैर्मखः शोभते
     शीर्षहीनः कबन्धो यथा पुरुषः ॥ ३६ ॥
 लोकपाला ऊचुः -
दृष्टः किं नो दृग्भिरसद्‍ग्रहैस्त्वं
     प्रत्यग्द्रष्टा दृश्यते येन विश्वम् ।
 माया ह्येषा भवदीया हि भूमन्
     यस्त्वं षष्ठः पञ्चभिर्भासि भूतैः ॥ ३७ ॥
 योगेश्वरा ऊचुः -
प्रेयान्न तेऽन्योऽस्त्यमुतस्त्वयि प्रभो
     विश्वात्मनीक्षेन्न पृथग्य आत्मनः ।
 अथापि भक्त्येश तयोपधावतां
     अनन्यवृत्त्यानुगृहाण वत्सल ॥ ३८ ॥
 जगदुद्‍भवस्थितिलयेषु दैवतो
     बहुभिद्यमानगुणयाऽऽत्ममायया ।
 रचितात्मभेदमतये स्वसंस्थया
     विनिवर्तितभ्रमगुणात्मने नमः ॥ ३९ ॥
 ब्रह्मोवाच -
(अनुष्टुप्)
नमस्ते श्रितसत्त्वाय धर्मादीनां च सूतये ।
 निर्गुणाय च यत्काष्ठां नाहं वेदापरेऽपि च ॥ ४० ॥
 अग्निरुवाच -
यत्तेजसाहं सुसमिद्धतेजा
     हव्यं वहे स्वध्वर आज्यसिक्तम् ।
 तं यज्ञियं पञ्चविधं च पञ्चभिः
     स्विष्टं यजुर्भिः प्रणतोऽस्मि यज्ञम् ॥ ४१ ॥
 देवा ऊचुः -
पुरा कल्पापाये स्वकृतमुदरीकृत्य विकृतं
     त्वमेवाद्यस्तस्मिन् सलिल उरगेन्द्राधिशयने ।
 पुमान् शेषे सिद्धैर्हृदि विमृशिताध्यात्मपदविः
     स एवाद्याक्ष्णोर्यः पथि चरसि भृत्यानवसि नः ॥ ४२ ॥
 गन्धर्वा ऊचुः -
अंशांशास्ते देव मरीच्यादय एते
     ब्रह्मेन्द्राद्या देवगणा रुद्रपुरोगाः ।
 क्रीडाभाण्डं विश्वमिदं यस्य विभूमन्
     तस्मै नित्यं नाथ नमस्ते करवाम ॥ ४३ ॥
 विद्याधरा ऊचुः -
त्वन्माययार्थमभिपद्य कलेवरेऽस्मिन्
     कृत्वा ममाहमिति दुर्मतिरुत्पथैः स्वैः ।
 क्षिप्तोऽप्यसद्विषयलालस आत्ममोहं
     युष्मत्कथामृतनिषेवक उद्व्युदस्येत् ॥ ४४ ॥
 ब्राह्मणा ऊचुः -
त्वं क्रतुस्त्वं हविस्त्वं हुताशः स्वयं
     त्वं हि मंत्रः समिद् दर्भपात्राणि च ।
 त्वं सदस्यर्त्विजो दम्पती देवता
     अग्निहोत्रं स्वधा सोम आज्यं पशुः ॥ ४५ ॥
 त्वं पुरा गां रसाया महासूकरो
     दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा ।
 स्तूयमानो नदन् लीलया योगिभिः
     व्युज्जहर्थ त्रयीगात्र यज्ञक्रतुः ॥ ४६ ॥
 स प्रसीद त्वमस्माकं आकाङ्‌क्षतां
     दर्शनं ते परिभ्रष्टसत्कर्मणाम् ।
 कीर्त्यमाने नृभिर्नाम्नि यज्ञेश ते
     यज्ञविघ्नाः क्षयं यान्ति तस्मै नमः ॥ ४७ ॥
 मैत्रेय उवाच -
(अनुष्टुप्)
इति दक्षः कविर्यज्ञं भद्र रुद्राभिमर्शितम् ।
 कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञभावने ॥ ४८ ॥
 भगवान् स्वेन भागेन सर्वात्मा सर्वभागभुक् ।
 दक्षं बभाष आभाष्य प्रीयमाण इवानघ ॥ ४९ ॥
 श्रीभगवानुवाच -
अहं ब्रह्मा च शर्वश्च जगतः कारणं परम् ।
 आत्मेश्वर उपद्रष्टा स्वयं दृगविशेषणः ॥ ५० ॥
 आत्ममायां समाविश्य सोऽहं गुणमयीं द्विज ।
 सृजन् रक्षन् हरन् विश्वं दध्रे संज्ञां क्रियोचिताम् ॥ ५१ ॥
 तस्मिन् ब्रह्मण्यद्वितीये केवले परमात्मनि ।
 ब्रह्मरुद्रौ च भूतानि भेदेनाज्ञोऽनुपश्यति ॥ ५२ ॥
 यथा पुमान्न स्वाङ्‌गेषु शिरःपाण्यादिषु क्वचित् ।
 पारक्यबुद्धिं कुरुते एवं भूतेषु मत्परः ॥ ५३ ॥
 त्रयाणां एकभावानां यो न पश्यति वै भिदाम् ।
 सर्वभूतात्मनां ब्रह्मन् स शान्तिं अधिगच्छति ॥ ५४ ॥
 मैत्रेय उवाच -
एवं भगवतादिष्टः प्रजापतिपतिर्हरिम् ।
 अर्चित्वा क्रतुना स्वेन देवान् उभयतोऽयजत् ॥ ५५ ॥
 रुद्रं च स्वेन भागेन ह्युपाधावत्समाहितः ।
 कर्मणोदवसानेन सोमपानितरानपि ।
 उदवस्य सहर्त्विग्भिः सस्नाववभृथं ततः ॥ ५६ ॥
 तस्मा अप्यनुभावेन स्वेनैवावाप्तराधसे ।
 धर्म एव मतिं दत्त्वा त्रिदशास्ते दिवं ययुः ॥ ५७ ॥
 एवं दाक्षायणी हित्वा सती पूर्वकलेवरम् ।
 जज्ञे हिमवतः क्षेत्रे मेनायामिति शुश्रुम ॥ ५८ ॥
 तमेव दयितं भूय आवृङ्‌क्ते पतिमम्बिका ।
 अनन्यभावैकगतिं शक्तिः सुप्तेव पूरुषम् ॥ ५९ ॥
 एतद्‍भगवतः शम्भोः कर्म दक्षाध्वरद्रुहः ।
 श्रुतं भागवतात् शिष्याद् उद्धवान्मे बृहस्पतेः । ॥ ६० ॥
 इदं पवित्रं परमीशचेष्टितं
     यशस्यमायुष्यमघौघमर्षणम् ।
 यो नित्यदाऽऽकर्ण्य नरोऽनुकीर्तयेद्
     धुनोत्यघं कौरव भक्तिभावतः । ॥ ६१ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे दक्षयज्ञसंधान सप्तमोऽध्यायः ॥ ७ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥