पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्राद्धसारे श्राद्धमहिमा ।

तथा नागरखण्डे

“श्राद्धे तु क्रियमाणे वै न किञ्चिद्वयर्थता ब्रजेत् ।
उच्छिष्टमपि, राजेन्द्र तस्माच्छाद्धं समाचरेत् । ।।


एवं श्राद्धक्रियाद्वारा श्राद्धप्रशसाऽभिहिता । इदानीं पितृरूप
देवताप्रसङ्गेन श्राद्धप्रशंसाऽभिधीयते
यु

“इत्येते पितरस्तात देवानामपि देवताः ।
प्रजापतिमुखा ह्येते सर्वेषा तु महात्मनाम् ।।
श्राद्यो गणस्तु योगानां स नित्यं योगवर्धनः ।
द्वितीयो देवताना च तृतीयो देववैरिणाम् ।।
शेषास्तु बर्हिणा ज्ञेया इति सर्वे प्रकीर्तिताः ।
देवास्त्वेतान्यजन्ते वै सर्वेष्वेव व्यवस्थितान् ।
श्राश्रमास्तु यजन्त तान् चत्वारस्तु यथाक्रमम् ।
वर्णाश्चैव यजन्ते तान् चत्वारश्च यथाविधि ।।
यथा सङ्करजाताश्च म्लेच्छाश्चैव यजन्ति वै ।
सदा वै पितरः पूज्याः स्रष्टारो देशकालयोः ।
पितृभक्त्या ततो नित्यं योगं प्राप्तोत्यनुत्तमम् ।
योगेन मोक्तं लभते हित्वा कर्म शुभाशुभम् ।।
यज्ञहेतोर्यदुद्धृत्य मोहयित्वा जगत्तदा ।
गुहायां निहितो योगः काश्यपेन महात्मना ।
तं च योगं समासेन पितृभक्तस्तु कृत्स्नशः ।

२९ श्रा०