पृष्ठम्:Kalidasa's Śakuntala.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

WI.1.22-] Approximate Sanskrit Euivalents [136 1.2 शीघ्रम् । शीघ्रम् । एतम् । 1.23 हा । हतः । अस्मि । 1.24 मुश्चतम् । रे । मुञ्चतम् । जालोपजीविनम् ॥ उपपन्नः । अस्य । किल । अहुरीय कस्य । आगमः ॥ अस्मत्स्वामिना । एव । मे । कथितम् । 1.26 यथा । आज्ञापयति । ईश्वरः ॥ यमवसतिम् । गत्वा । प्रतिनिवृत्तः । खलु । एषः । 1.28 भर्तः । त्वदीयम् । मम । जीवितम् । 1.3० उत्तिष्ठ । उत्तिष्ठ । एतत् । भत्र । अङ्गरीयकमूल्यसंमितम् । पारितोषिकम् । ते । प्रसादीकृतम् । तत् । गृहाण । एतत् । 1.32 अनुगृहीतः । अस्मि । 1.33 एषः । खलु । राज्ञा । तथा । नाम । अनुगृहीतः । यत् । शूलात् । अवतायै । हस्तिस्कन्धम् । समारोपितः । 1.35 ईश्वर ॥ पारितोषिकम्? । कथयति । महार्हरलेन । तेन । अकुरीयकेन । स्वामिनः । बहुमतेन । भवितव्यम् । इति । 1.37 ननु । तस्मिन् । भर्तुः । महार्हरलम् । इति । न । परितोषः ॥ एतावत् । पुनः । 1.39 किम् ।. नाम । 1.4० तर्कयामि । तस्य । दर्शनेन । कः । अपि । हृदयस्थितः । जनः । भत्र । स्मृतः । इति। यतः । तत् । प्रेक्ष्य। मुहूर्तकम्। प्रकृतिगम्भीरः। अपि। पर्युत्सुकमनाः । आसीत् । 1.43 तोषितः । इदानीम् । भर्ता । ईश्वरेण । 1.4 ननु । भणामि । अस्य । मत्स्यशत्रोः:3 । कृते । इति । 1.46 भर्तारौ ॥ इतः । अर्धम् । युष्माकम् । अपि । सुरामूल्यम् । भवतु । 1.47 धीवर ॥ महत्तरः । सांप्रतम् । मे । प्रियवयस्यः । संवृत्तः । असेि ॥ कादम्बरी सग्धिके4 । खलु । प्रथमम् । अस्माकम् । सौहित्यम् । इष्यते ॥ तत् । शैौण्डिका गारम् । एव । गच्छाम । I (Cf. note on v. 8.6. – 2 (C. पारितोषिकः. - 3 मश्चली is a des word for मत्स्य ‘fish' (. ed. p. 199, In. 1). – 4 C. सग्धिकायाम्.