पृष्ठम्:Kalidasa's Śakuntala.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

wi.24.8–] अभिज्ञानशकुन्तले विदूषकः । तुमं कषं विमुका । 9चेटी । जाब लदाविडवलग्गं देवीए परिचारिआ अञ्चलं मोआवेदि ताव णिण्हुविदो मए अप्पा । नेपथ्ये । एदु एदु भट्टिणी । 12 विदूषकः । ॥ कर्ण दत्वा ॥ भो अधिावन्ती एसा अन्तेउरवग्धी मेधाविर्णि मई विअ कवलिढुं उवत्थिदा । राजा । वयस्य । उपस्थिता देवी बहुमानगर्विता । तद्भवानिमां प्रतिकृतिं [86 विदूषकः । अत्ताणअं पि किं ति ण भणसि । । चित्रफलकमादाय उत्थाय च ।। जइ भवं अन्तेउरवाउरादो मुचिस्सदि तदो मं मेहच्छण्णप्पासादे सहावेसि । 18 एदं च तहिं गोवेमि जहिं पाराबदं उज्झिअ ण को वि अण्णो पेक्खदि । ॥ इति दुतपदं निष्क्रान्तः ॥ मिश्रकेशी । अम्मो । अण्णसंकन्तहेिअओ वि पढमसंभावणं रक्खदि । थिर 21 सोहिदो दाव एसो । प्रविश्य पत्रहस्ता प्रतीहारी । जअदु जअदु देवो । राजा । वेत्रवति । न खल्वन्तरे दृष्टा त्वया । देवी वसुमती । 24प्रतीहारी । देव । दिट्टा । पत्तहृत्थं मं पेक्खि अ पडिणिउत्ता । राजा । कालज्ञा देवी कार्योपरोधं मे परिहरति । प्रतीहारी । देव । अमञ्चो विण्णवेदि । अत्थजादस्स बहुलदाए एकं मए 27 पोरकज्जं पञ्चवेक दं । तं देवो पत्तारोविदं पचक्खीकरेदु त् ि। राजा । इतः पलं दर्शय । प्रतीहारी तथा करोति । राजा । । वाचयति ॥ विदितमस्तु देवपादानाम् । धनवृद्धिनामा वणिग्वा 3०रिपथोपजीवी नौव्यसनेन विपन्नः । स चानपत्यस्तस्यानेककोटिसंख्यं वसु । तदिदानीं राजार्थतामापद्यते । इति श्रुत्वा देवः प्रमाणमिति । [Digitized by (Google