पृष्ठम्:Kalidasa's Śakuntala.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

85 ] षष्ठो ऽङ्कः - v1.24.7 स्त्वां कारयामि कमलोदरबन्धनस्थम् ॥ २२ ॥ विदूषकः । भो । एवं तिक्खदण्डस्स दे कधं ण भाइस्सदि । । प्रहस्यात्मगतम् । एसो दाव उम्मत्तओो अहं पि एदस्स सङ्गेण ईदिसो जेव संवुत्तो । 3राजा । कथं निवार्यमाणो ऽपि स्थित एव । मिश्रकेशी । धीरं पि जणं रसो विआरेदि । विदूषकः । । प्रकाशम् । भो । चित्तं खु एदं । 6राजा । कथं चित्रम् । मिश्रकेशी । अहं पि दाणिं जेव अवगदत्था किं उण जधाचिन्तिदाणुभावी 9राजा । किमिदमनुष्ठितं पौरोभाग्यम् । दर्शनसुखमनुभवतः साक्षादिव तन्मयेन हृदयेन । स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता ॥ २३ ॥ ॥ इति बाष्पं विसृजति ॥ मिश्रकेशी । अम्मो । पुव्वावरविरुद्धो एसो विहिणो मग्गो । 3राजा । वयस्य । कथमविश्रामं दुःखमनुभवामि । प्रजागरात्खिलीभूतस्तस्याः खमसमागमः । बाष्पस्तु न ददात्येनां द्रटुं चित्रगतामपि ॥ २४ ॥ मिश्रकेशी । सव्वधा वअस्स संमजिदं तए पचादेसदुक्खं पिअसहीए सउन्तलाए पचक्खं जेव सही अणस्स । 3प्रविश्य चतुरिका । भट्टा । वति आकरण्डअं गेणिहअ इदो अहं पत्थिद म्हि । राजा । किं ततः । 6चेटी । सो मे पिङ्गलिआदुदिआए देवीए वसुमदीए अहं जेव अज्जउत्तस्स उवणइस्सं ति भणि अ सबलकारं गहिदो । 0.८०० (Google