पृष्ठम्:Kalidasa's Śakuntala.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

wi. 19• 2-] अभिज्ञानशकुन्तले [84 चित्तफलओ आइदीहिं कुचाणदाणं तावसाणं ति । 3राजा । अन्यञ्च शकुन्तलायाः प्रसाधनमभिप्रेतमत्रालिखितुं विस्मृतमस्माभिः । विदूषकः । किं विअ । मिश्रकेशी । वणवासस्स कण्णआभावस्स च सरिसं भविस्सदि। 6राजा । कृतं न कर्णार्पितबन्धनं सखे शिरीषमागण्डविलम्बिकेसरम् । न वा शरश्चन्द्रमरीचिकोमलं मृणालसूत्रं रचितं स्तनान्तरे ॥ २० ॥ विदूषकः । किं णु क्खु तत्थभोदी रक्तकुबलअसोहिणा अग्गहत्थेण मुहं ओवारिअ चकिदचकेिदा विअ ठिदा । ।॥ दृष्टा ॥ आं । एसो दासीए 3पुत्तो कुसुमरसपाडचरो धिट्टमहुअरो तत्थभोदीए वअणकमलं आहिलसदि । राजा । ननु वार्यतामेष धृष्टः । विदूषकः । तुमं जेव अविणीदसासणे पहसि । 6राजा । युज्यते । अयि भोः कुसुमलतामियातिथे । किमितः परिप तनखेदमनुभवसि । एषा कुसुमनिषण्णा तृषितापि सती भवन्तमनुरक्ता । प्रतिपालयति भ्रमरी न खलु मधु त्वां विना पिबति ॥ २१ ॥ मिश्रकेशी । अहिजादं खु वारिदो । विदूषकः । पडिसिद्धवामा खु एसा जादी । 3राजा । ॥ सकोपम् ॥ भोः । न मे शासने तिष्ठसि । श्रूयतां तर्हि संप्रति । अक्रिष्टबालतरुपलुवलोभनीयं पीतं मया सदयमेव रतोत्सवेषु । बिम्बाधरं दशसि चेद्वमर मियाया -