पृष्ठम्:न्यायमकरन्दः.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धे संङ्गतिग्रहसत्वस्थापनोत्थापनम् । १६१ मू०-नरावृत्तये समाम्रातेन विधिनैकवाक्यभावमाश्रित्य कार्यपरतैव वर्णनीयेति सिद्धम् । अस्तु वा सिद्धार्थसङ्गतिः पदानां तंथापि नाद्वैता नन्दादिरूपे ब्रह्माणि मानभावो वेदान्तानां, प्रमाणा न्तरविरोधात, आत्मा हेि ब्रह्म स चाहंकारास्पद्दतया टी०-मृतत्वम् इति वाक्यशेषे श्रूयमाणमंमृतत्वमेव फलमाझा रव प्रसंगातू, तथाचकोसावित्याकाङ्कायामात्मस्वरुपसमर्पणेन सत्यं ज्ञां नमित्यादीनि वाक्यानि विधिनैकवाक्यभावं प्रतिपद्यन्त इत्यर्थः । लोके सिद्धार्थव्युत्पत्तिमङ्गीकृत्य वेदान्तेषु सा न सम्भवती स्याह--* अस्तु वा ' इति, । ननु मानान्तराऽऽविषये ब्रह्मणि कथं तद्विरोधः स्यादित्यत आह-“ आत्मा हि ” इति,। तथापि किमित्यत आह -* स्ल चव इति, । घटमई जा नामि स्मरामीति वा द्वितीयंतया प्रकाशते न पुनरद्वैतानन्दरूपतया तेन भवति मानान्तरविरोध इत्यर्थ , नचानंदखरूपस्यावृतत्वादप्र

  • जैमिनीये * प्रतितिष्ठन्ति ह वा य एता रात्रीरुपेयुर ' इत्यच'आयुज्धति र'-

त्यादिवाक्यविहितराशिब्दितसीभयागविशेषेषु फलाश्रवणात्कि विश्वजिन्न्याधन खर्गए वाधिकारिविशेषणम्,उद् वाक्यगता प्रतिष्ठति सशय, एवकाम इत्यश्रवणाद् विधिशक्ति खलभ्य खर्ग एव चूधिकारिविशेषणं यथा विश्वजिति सन्देह हि वाकघशेषखीका रो न नि श्वे, निशितह सेवाभिलषित खर्गी'नियोज्यविशेषणम्'या तु प्रतिष्ठाविषया श्रुति सापि लक्षणया खर्ग परैव कल्पनीयेत्येव प्रत्यवस्थाय * फलमात्र यी निर्देशादश्रुतौ ह्यनु मान म्यादू ” अ , ४ । पा० ३ स० १८ इतनेन प्रतिष्ठापफलस्य निर्देशात्तदैवाधिकारिवि शेषणम्,श्रतान्तायुतफलकल्पनात: युताया एव प्रतिष्ठाया फलत्वकल्पनाया न्याय्यत्वना जुमानिक खर्गफलकल्पनानवकाशा द्. इति निद्यौति, तथा च यथा तत्र धे प्रतिष्ठाका मास्तररात्रिसत्रमुपेयुरिति विधिकल्पन तथा य अमृतत्व कामास्तरात्माज्ञातव्य दूति कल्पन मिति भाव ।