पृष्ठम्:न्यायमकरन्दः.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ न्यायमकरन्दै मू०-न ताबदप्रकाशमानं, तथा सति घटोयं मया ज्ञातो न वेत्यनन्तरक्षणे संदेहयोग्यतापाताद्, नच कश्चिद्रप्य ॐक्षीदमुं नो वा भवानिति पृष्टोप्यनन्तरं, सन्दिग्धे कि महमद्राक्षं नो वेति किन्तु निश्चिनोत्येवाहमद्राक्षमिति, । तत्स्डिमेतद्-विज्ञानमर्थप्रकाशसमये प्रकाशते तदुपाधावनन्तरं सन्देहायोग्यत्वाद्र्थवद्’ इति, ॥ प्रकाशमानताभ्युपयमे तु यदि विज्ञानान्तराधी नमस्य प्रकाशानं तदैव तत्रापि विज्ञानान्तरमवश्यंभा . टा०-प्रथमं पक्षं दूषयति-* नतावद् ' इति, प्रसँगस्थ वि पर्ययमाह-* न्च ') इति, । संदेहायोग्यत्वादित्युक्त हेतोरसि द्धिनित्यमनित्यं वा खप्रकाशं नषेति संदेहयोग्यत्वादत उक्त तदुपाधौ ” इति, तदुपाधौ=अर्थोपाधावर्थेलक्षणेऽवच्छेदक इति यावत. इदमपि चिरंतरीत्यावगंतव्यम्, अर्थोपाधावित्यर्थवि शेषितस्य विवक्षितत्वेऽर्थस्यार्थविशेषितत्वाभावेन दृष्टान्तस्य साधन विकलत्वात्, तस्मादू . घटज्ञानं घटव्यवहारसमये व्यवहीयमाणं ज्ञातो घट इतिव्यवहारविषयत्वाद्धटवदिति प्रयोगोनुसंधेवः, कथंचिदन् न्तरसंदेहयोग्यत्वं तु विपक्षे वाधकस्तर्क उन्नेयः, । प्रथमझानस्यापि विषयव्यवहारसमये ज्ञानान्तराधीनव्यवहार्य त्बमस्तु को दोष इत्यत आह-- *** प्रकाशमानता ?” इति, । अ

  • नच सुखादिवदन्याधीनप्रकाशत्वपि सवयाद्यविषयत्वोपपत्तिरितिवाच्य,बितौया

नाभ्युपगमैं प्रथमञ्चनवद्र द्वितीयस्याप्यवश्यवेदयत्बऽनवस्थाथात इत्याश्धेनाह-“भ्र”ि इ खादिण, 1 जे च ऋखादिप्रतिवन्द्रौ, तत्राप्यन्ते तत्साधकसाचिवण. खप्रकाश्त्वनान् वस्थानवतारात्-भवतामेव तत्रापि दौस्यात् ।