पृष्ठम्:न्यायमकरन्दः.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ न्यायमकरन्दे मृ०-श्रूयत चात्मनः स्वप्रकाशता-अत्राय पुरुषः स्व यं ज्योतिर्, आत्मैवास्य ज्योतिर्' इत्यादि, । विज्ञानरूपश्चायमात्मा वेदान्तेषु गीयते—‘विज्ञा टी०-' अनुमानमुक्ताऽऽगममाह-“श्रूयतेच' इतेि, । स्वप्तावस्था याँ विज्ञानसाधनचक्षुरादिनिवृत्तावात्मनः प्रथनादात्मा स्वयं ज्यो तिरित्युच्यते, नच तत्रापि मनसोनुपरमात्कथं स्वयंज्योतिष्टसिद्धि रिति वाच्यं तदा मनसः कर्मतयैवावस्थानात करणांतरस्याभावाद, नचेन्द्रियत्वान्मनसोपरोक्षत्वाभावः, ज्ञानासमवायिकारणाधारत्वेना त्मवत्प्रत्यक्षत्वात्, नचेन्द्रियत्वव्याधात प्रत्यक्षतायामिति मंतव्यं साक्षिवेद्यतयेन्द्रियजन्यज्ञानाविषयत्वेन तदविघातादिति भावः, ॥ ज्ञानात्मकत्वेनात्मनः स्वयंप्रकाशतां स धयिषुस्तत्रप्रमापा माह-- * विज्ञान ' इति । * अयमात्मा ब्रह्म ?' इत्यादि वाक्यादभिन्नस्य ब्रह्मणो विज्ञानमानन्दं ब्रहोतेि सामानाधिकरण्या दात्मनोपि ज्ञानरूपत्वमर्थादवगम्यते, नच वेद:प्रमाणमितिवत झा नाधारतया विज्ञानै ब्रह्नोति सामानाधिकरण्यं, स्वगतनानात्वनिषे

  • भावल्युडन्तादर्शश्राद्यचि ज्ञानाञ्थयतयेत्यर्थे , युक्त चैतद् अन्यथैतत्समानार्थक “सत्य

द्रौचितै, तथाष्टि छ हि ज्ञानपदमन्तोदात्तमधीयते अन्तोदात्तखश्च केवलख्यु डन्स ताया नोपपद्यते तथाहि लुङादेशस्य अन इत्यस्य श्राद्युदात्तथी'ति प्रतप्रयप्रथमाक्षारी उदाते लिर्तीतिििलतखरेण प्रकृतप्रकारे चीदाचे ‘ऽनुदाचपदमेकवमिति शेषनिधातखरिण प्रतायखयोरकारयोरनुदात्तयोरीकादेशे चीदाचे सति अतयान्ताकारस्याऽनुदा क्षस्य विभक्त्यकारस्य च ? अनुदात्तौ सुप्पिताविति सुप्खरेखानुन्दाक्षस्य * श्रमिपूर्व ' ः - तैकादशी भवन् * स्थानेऽन्तरतम ’ इति परिभाषयाऽनुदात्त स्यात् तस्य चानुदात्तस्य ‘उदात्तादनुदात्तस्यखरित इति खरितादेशी भवेत् । अत एतद् ज्ञानमितिपद केवलख्य न्तत्व स्वरितान्त स्यात् । यथा काठकसज्ञान प्रज्ञानमिति, तस्मादन्तीदातत्वनिर्वा विज्ञानं हार्थमिद ज्ञानपदं स्थुडनन्तर मत्वर्थौंथाचप्रतप्रयान्त वाच्यम् । अर्शश्रादेराकृतिगणत्वात् । तथा सत्तान्तीदात्सखर उपपात । अर्शश्रादचमतप्रये यस्येतिचेतिप्रकृतावन्ख्याकारस्य ली पे चित् इति वित्खरिणमत्वर्थीयप्रतायस्योदात्तस्व च सति तसा विमतधकारस्य चैकादै