पृष्ठम्:न्यायमकरन्दः.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मू०-चक्ष्महे येनैष सिद्धवदुदाहियेत, अनाद्यविद्याविला सस्यैव सोपाख्यतया ज्ञानाभिधानार्हस्याऽभावप्रत्ययगोच }] ] न्यायमकरन्दे यदपि च ‘एवं च संभवत्येव' इत्यभिधायि तदप्यभ द्रम्, अवभातरजताभावगोचरताप्रतिषेधाद्भावविज्ञानस्य यदपि—‘यथाप्रातभास् ’ इत्याद्यभाणि तदप्यन्तरेणा पि यथावभासमर्थसद्भावमनिर्वाच्याभ्युपगमेनासत्ख्या त्यनङ्गीकारेणैव भ्रान्तिवाधोपपतिरनन्तरमेवाभिधास्यत इत्यसुन्दरम्, अतोऽसत्ख्यातिपक्षोप्युपेक्षणीय एव परी क्षकैरिति सिद्धम् । ( इत्यसत्ख्याति निरासः) त्ययस्य परमार्थरजताभावविषयत्वेन विभ्रमावभातरजताभावाविष यत्वाभावादित्याह - “अवभात' इति । अर्थापत्तिमनूद्यान्यथाप्युपपत्या दूषयति– “यदपि” इति, ( इत्यसख्याति निरासः)