पृष्ठम्:न्यायमकरन्दः.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मृ०-नचानित्यगुणस्यापि नभसो नित्यतेति साम्प्रतं . तस्याऽप्यनुमानागमाभ्यामनित्यत्वाध्यवसायात, तथाहि विवादास्पद्मनित्यं जडत्वाद् यदित्थं तत्तथा यथा क म्भादि, तथाचामुमेवार्थमप्रत्यूहमाह श्रुतिः “ आत्मन आकाशः सम्भूत” इति, विस्तरतश्चैतद्विपञ्चितं वि यदधिकरण # इत्युपरम्यत इति, एतेन परमाण्वाद्योपि व्याख्याताः । टी०-आकाशेऽनैकान्तिकत्वमाशङक्य परिहरति- **नचानि त्यगणस्य ” इति, श्रुतिः = श्रुतार्थापत्तिः, न पुनःश्रुतिरेव, तस्मिन् वाक्येऽनित्यत्वाप्रतिपादनादू, उत्पत्तेरेव प्रतिपादितत्वातू, तथाचा नित्यत्वमनुपपल्या । ऽवसीयत इत्यवगन्तव्यम् - नन्वाकाशोत्पतिश्रुतिर्गौणीति ! तत्राह – *विस्तरत '$इति । नित्यत्वहेतोः परमाण्वादिष्वनैकान्तिकत्वमाशङ्क्य परिहरति

  • एतेन' इति ।
  • शारीरकीयद्वितीयाध्यायतृतीयपादस्मिाधिकरण इत्यर्थ ।

अनुपपत्त्या = आाकाशेत्पत्तिश्रुत्यल्यथानुपपत्त्याऽनित्यत्वमवसीयत, ।

  1. आकाश नोत्पद्यनेन कारणसामग्यसम्भवादित्यादियुक्तिविरोधेनावकाशोत्पत्तिश्रु

ति * अभावकाश कुरु ' इतिलैौकिकप्रयोगवद्गौणीत्यर्थः । $ अभावकाशास्याकाय्येत्व एकविज्ञानन सर्वविज्ञानप्रतिज्ञानमुपरुध्येत, येो ये विभा ग' स सर्वो विकारव्याप्य इति लौकिकन्यायश्वविरुध्यतेत्यव विस्तरतस्तत्र निरूपित मिति भाव , ॥ न च सामग्यसम्भवो, ध्वसस्यकारणत्रयाभावेपि जन्यत्वाभ्युपगमाद्-नच भाव विषयीय नियम इति वाच्य शुक्तिरजतादिर्भावस्यापि द्रव्ययसवेागरूपासमवायिका रण विनैवोत्पत्तिदर्शनाद्, इति सङ्क्षेप. ।