सुश्रुतसंहिता/उत्तरतन्त्रम्/अध्याय ४१-६६

विकिस्रोतः तः

एकचत्वारिंशत्तमोऽध्यायः[सम्पाद्यताम्]

अथातः शोषप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अनेकरोगानुगतो बहुरोगपुरोगमः
दुर्विज्ञेयो दुर्निवारः शोषो व्याधिर्महाबलः ३
संशोषणाद्र सादीनां शोष इत्यभिधीयते
क्रियाक्षयकरत्वाच्च क्षय इत्युच्यते पुनः ४
राज्ञश्चन्द्र मसो यस्मादभूदेष किलामयः
तस्मात्तं राजयक्ष्मेति केचिदाहुः पुनर्जनाः ५
स व्यस्तैर्जायते दोषैरिति केचिद्वदन्ति हि
एकादशानामेकस्मिन् सान्निध्यात्तन्त्रयुक्तितः ६
क्रियाणामविभागेन प्रागेकोत्पादनेन च
एक एव मतः शोषः सन्निपातात्मको ह्यतः ७
उद्रे कात्तत्र लिङ्गानि दोषाणां निपतन्ति हि
क्षयाद्वेगप्रतीघातादाघाताद्विषमाशनात् ८
जायते कुपितैर्दोषैर्व्याप्तदेहस्य देहिनः
कफप्रधानैर्दोषैर्हि रुद्धेषु रसवर्त्मसु ९
अतिव्यवायिनो वापि क्षीणे रेतस्यनन्तरम्
क्षीयन्ते धातवः सर्वे ततः शुष्यति मानवः १०
भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम्
स्वरभेदश्च जायेत षड्रूपे राजयक्ष्मणि ११
स्वरभेदोऽनिलाञ्छूलं संलोचश्चांसपार्श्वयोः
ज्वरो दाहोऽतिसारश्च पित्ताद्र क्तस्य चागमः १२
शिरसः परिपूर्णत्वमभक्तच्छन्द एव च
कासः कण्ठस्य चोद्ध्वंसो विज्ञेयः कफकोपतः १३
एकादशभिरेभिर्वा षड्भिर्वाऽपि समन्वितम्
कासातीसारपार्श्वार्तिस्वरभेदारुचिज्वरैः १४
त्रिभिर्वा पीडितं लिङ्गैर्ज्वरकासासृगामयैः
जह्याच्छोषार्दितं जन्तुमिच्छन् सुविपुलं यशः १५
व्यवायशोकस्थाविर्यव्यायामाध्वोपवासतः
व्रणोरःक्षतपीडाभ्यां शोषानन्ये वदन्ति हि १६
व्यवायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः
पाण्डुदेहो यथापूर्वं क्षीयन्ते चास्य धातवः १७
प्रध्यानशीलः स्रस्ताङ्गः शोकशोष्यपि तादृशः
विना शुक्रक्षयकृतैर्विकारैरभिलक्षितः १८
जराशोषी कृशो मन्दवीर्यबुद्धिबलेन्द्रि यः
कम्पनोऽरुचिमान् भिन्नकांस्यपात्रहतस्वरः १९
ष्ठीवति श्लेष्मणा हीनं गौरवारुचिपीडितः
संप्रस्रुतास्यनासाक्षः सुप्तरूक्षमलच्छविः २०
अध्वप्रशोषी स्रस्ताङ्गः संभृष्टपरुषच्छविः
प्रसुप्तगात्रावयवः शुष्कक्लोमगलाननः २१
व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः
उरःक्षतकृतैर्लिङ्गैः संयुक्तश्च क्षताद्विना २२
रक्तक्षयाद्वेदनाभिस्तथैवाहारयन्त्रणात्
व्रणितस्य भवेच्छोषः स चासाध्यतमः स्मृतः २३
व्यायामभाराध्ययनैरभिघातातिमैथुनैः
कर्मणा चाप्युरस्येन वक्षो यस्य विदारितम्
तस्योरसि क्षते रक्तं पूयः श्लेष्मा च गच्छति २४
कासमानश्छर्दयेच्च पीतरक्तासितारुणम्
संतप्तवक्षाः सोऽत्यर्थं दूयनात्परिताम्यति २५
दुर्गन्धवदनोच्छ्वासो भिन्नवर्णस्वरो नरः
केषांचिदेवं शोषो हि कारणैर्मेदमागतः २६
न तत्र दोषलिङ्गानां समस्तानां निपातनम्
क्षया एव हि ते ज्ञेयाः प्रत्येकं धातुसंज्ञिताः २७
चिकित्सितं तु तेषां हि प्रागुक्तं धातुसंक्षये २८
श्वासाङ्गसादकफसंस्रवतालुशोषच्छर्द्यग्निसादमदपीनसपाण्डुनिद्रा ः!
शोषे भविष्यति भवन्ति स चापि जन्तुः
शुक्लेक्षणो भवति मांसपरो रिरंसुः २९
स्वप्नेषु काकशुकशल्लकिनीलकण्ठगृध्रास्तथैव कपयः कृकलासकाश्च
तं वाहयन्ति स नदीर्विजलाश्च पश्येच्छुष्कांस्तरून् पवनधूमदवार्दितांश्च ३०
महाशनं क्षीयमाणमतीसारनिपीडितम्
शूनमुष्कोदरं चैव यक्ष्मिणं परिवर्जयेत् ३१
उपाचरेदात्मवन्तं दीप्ताग्निमकृशं नवम्
स्थिरादिवर्गसिद्धेन घृतेनाजाविकेन च ३२
स्निग्धस्य मृदु कर्तव्यमूर्ध्वं चाधश्च शोधनम्
आस्थापनं तथा कार्यं शिरसश्च विरेचनम् ३३
यवगोधूमशालींश्च रसैर्भुञ्जीत शोधितः
दृढेऽग्नौ बृंहयेच्चापि निवृत्तोपद्र वं नरम् ३४
व्यवायशोषिणं प्रायो भजन्ते वातजा गदाः
बृंहणीयो विधिस्तस्मै हितः स्निग्धोऽनिलापहः ३५
काकानुलूकान्नकुलान् बिडालान् गण्डूपदान् व्यालबिलेशयाखून्
गृध्रांश्च दद्याद्विविधैः प्रवादैः ससैन्धवान् सर्षपतैलभृष्टान् ३६
देयानि मांसानि च जाङ्गलानि मुद्गाढकीसूपरसाश्च हृद्याः
खरोष्ट्रनागाश्वतराश्वजानि देयानि मांसानि सुकल्पितानि ३७
मांसोपदंशांश्च पिबेदरिष्टान् मार्द्वीकयुक्तान् मदिराश्च सेव्याः
अर्कामृताक्षारजलोषितेभ्यः कृत्वा यवेभ्यो विविधांश्च भक्ष्यान् ३८
खादेत् पिबेत् सर्पिरजाविकं वा कृशो यवाग्वा सह भक्तकाले
सर्पिर्मधुभ्यां त्रिकटु प्रलिह्याच्चव्याविडङ्गोपहितं क्षयार्तः ३९
मांसादमांसेषु घृतं च सिद्धं शोषापहं क्षौद्र कणासमेतम्
द्रा क्षासितामागधिकावलेहः सक्षौद्र तैलः क्षयरोगघाती ४०
घृतेन चाजेन समाक्षिकेण तुरङ्गगन्धातिलमाषचूर्णम्
सिताश्वगन्धामगधोद्भवानां चूर्णं घृतक्षौद्र युतं प्रलिह्यात् ४१
क्षीरं पिबेद्वाऽप्यथ वाजिगन्धाविपक्वमेवं लभतेऽङ्गपुष्टिम्
तदुत्थितं क्षीरघृतं सिताढ्यं प्रातः पिबेद्वाऽपि पयोनुपानम् ४२
उत्सादने चापि तुरङ्गगन्धा योज्या यवाश्चैव पुनर्नवे च
कृत्स्ने वृषे तत्कुसुमैश्च सिद्धं सर्पिः पिबेत्क्षौद्र युतं हिताशी ४३
यक्ष्माणमेतत् प्रबलं च कासं श्वासं च हन्यादपि पाण्डुतां च
शकृद्र सा गोश्वगजाव्यजानां क्वाथा मिताश्चापि तथैव भागैः ४४
मूर्वाहरिद्रा खदिरद्रुमाणां क्षीरस्य भागस्त्वपरो घृतस्य
भागान् दशैतान् विपचेद्विधिज्ञो दत्त्वा त्रिवर्गं मधुरं च कृत्स्नम् ४५
कटुत्रिकं चैव सभद्र दारु घृतोत्तमं यक्ष्मनिवारणाय
द्वे पञ्चमूल्यौ वरुणं करञ्जं भल्लातकं बिल्वपुनर्नवे च ४६
यवान् कुलत्थान् बदराणि भार्गी पाठां हुताशं समहीकदम्बम्
कृत्वा कषायं विपचेद्धि तस्य षड्भिर्हि पात्रैर्घृतपात्रमेकम् ४७
व्योषं महावृक्षपयोऽभयां च चव्यं सुराख्यं लवणोत्तमं च
एतद्धि शोषं जठराणि चैव हन्यात् प्रमेहांश्च सहानिलेन ४८
गोश्वाव्यजेभैणखरोष्ट्रजातैः शकृद्र सक्षीररसक्षतोत्थैः
द्रा क्षाश्वगन्धामगधासिताभिः सिद्धं घृतं यक्ष्मविकारहारि ४९
एलाजमोदामलकाभयाक्षगायत्र्! यरिष्टासनशालसारान्
विडङ्गभल्लातकचित्रकोग्राकटुत्रिकाम्भोदसुराष्ट्रजांश्च ५०
पक्त्वा जले तेन पचेद्धि सर्पिस्तस्मिन् सुसिद्धे त्ववतारिते च
त्रिंशत्पलान्यत्र सितोपलाया दत्त्वा तुगाक्षीरिपलानि षट् च ५१
प्रस्थे घृतस्य द्विगुणं च दद्यात् क्षौद्रं ततो मन्थहतं विदध्यात्
पलं पलं प्रातरतः प्रलिह्य पश्चात् पिबेत् क्षीरमतन्द्रि तश्च ५२
एतद्धि मेध्यं परमं पवित्रं चक्षुष्यमायुष्यमथो यशस्यम्
यक्ष्माणमाशु व्यपहन्ति चैतत् पाण्ड्वामयं चैव भगन्दरं च ५३
श्वासं च हन्ति स्वरभेदकासहृत्प्लीहगुल्मग्रहणीगदांश्च
न चात्र किंचित् परिवर्जनीयं रसायनं चैतदुपास्यमानम् ५४
प्लीहोदरोक्तं विहितं च सर्पिस्त्रीण्येव चान्यानि हितानि चात्र
उपद्र वांश्च स्वरवैकृतादीन् जयेद्यथास्वं प्रसमीक्ष्य शास्त्रम् ५५
अजाशकृन्मूत्रपयोघृतासृङ्मांसालयानि प्रतिसेवमानः
स्नानादिनानाविधिना जहाति मासादशेषं नियमेन शोषम् ५६
रसोनयोगं विधिवत् क्षयार्तः क्षीरेण वा नागबलाप्रयोगम्
सेवेत वा मागधिकाविधानं तथोपयोगं जतुनोऽश्मजस्य ५७
शोकं स्त्रियं क्रोधमसूयनं च त्यजेदुदारान् विषयान् भजेत
वैद्यान् द्विजातींस्त्रिदशान् गुरूंश्च वाचश्च पुण्याः शृणुयाद्द्विजेभ्यः ५८
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे एकचत्वारिंशोऽध्यायः ४१


द्विचत्वारिंशत्तमोऽध्यायः[सम्पाद्यताम्]

अथातो गुल्मप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
यथोक्तैः कोपनैर्दोषाः कुपिताः कोष्ठमागताः
जनयन्ति नृणां गुल्मं स पञ्चविध उच्यते ३
हृद्बस्त्योरन्तरे ग्रन्थिः संचारी यदि वाऽचलः
चयापचयवान् वृत्तः स गुल्म इति कीर्तितः ४
पञ्च गुल्माश्रया नॄणां पार्श्वे हृन्नाभिबस्तयः
गुपितानिलमूलत्वाद्गूढमूलोदयादपि ५
गुल्मवद्वा विशालत्वाद्गुल्म इत्यभिधीयते
स यस्मादात्मनि चयं गच्छत्यप्स्विव बुद्बुदः ६
अन्तः सरति यस्माच्च न पाकमुपयात्यतः
स व्यस्तैर्जायते दोषैः समस्तैरपि चोच्छ्रितैः ७
पुरुषाणां तथा स्त्रीणां ज्ञेयो रक्तेन चापरः
सदनं मदन्ता वह्नेराटोपोऽन्त्रविकूजनम् ८
विण्मूत्रानिलसङ्गश्च सौहित्यासहता तथा
द्वेषोऽन्ने वायुरूर्ध्वं च पूर्वरूपेषु गुल्मिनाम् ९
हृत्कुक्षिशूलं मुखकण्ठशोषो वायोर्निरोधो विषमाग्निता च
ते ते विकाराः पवनात्मकाश्च भवन्ति गुल्मेऽनिलसंभवे तु १०
स्वेदज्वराहारविदाहदाहास्तृष्णाऽङ्गरागः कटुवक्त्रता च
पित्तस्य लिङ्गान्यखिलानि यानि पित्तात्मके तानि भवन्ति गुल्मे ११
स्तैमित्यमन्नेऽरुचिरङ्गसादश्छर्दिः प्रसेको मधुरास्यता च
कफस्य लिङ्गानि च यानि तानि भवन्ति गुल्मे कफसंभवे तु १२
सर्वात्मकः सर्वविकारयुक्तः सोऽसाध्य उक्तः क्षतजं प्रवक्ष्ये
नवप्रसूताऽहितभोजना या या चामगर्भं विसृजेदृतौ वा १३
वायुर्हि तस्याः परिगृह्य रक्तं करोति गुल्मं मरुजं सदाहम्
पैत्तस्य लिङ्गेन समानिलङ्गं विशेषणं चाप्यपरं निबोध १४
न स्पन्दते नोदरमेति वृद्धिं भवन्ति लिङ्गानि च गर्भिणीनाम्
तं गर्भकालातिगमे चिकित्स्यमसृग्भवं गुल्ममुशन्ति तज्ज्ञाः १५
वातगुल्मार्दितं स्निग्धं युक्तं स्नेहविरेचनैः
उपाचरेद्यथाकालं निरूहैः सानुवासनैः १६
पित्तगुल्मार्दितं स्निग्धं काकोल्यादिघृतेन तु
विरिक्तं मधुरैर्योगैर्निरूहैः समुपाचरेत् १७
श्लेष्मगुल्मार्दितं स्निग्धं पिप्पल्यादिघृतेन तु
तीक्ष्णैर्विरिक्तं तद्रू पैर्निरूहैः समुपाचरेत् १८
सन्निपातोत्थिते गुल्मे त्रिदोषघ्नो विधिर्हितः
पित्तवद्र क्तगुल्मिन्या नार्याः कार्यः क्रियाविधिः १९
विशेषमपरं चास्याः शृणु रक्तविमेदनम्
पलाशक्षारतोयेन सिद्धं सर्पिः प्रयोजयेत् २०
दद्यादुत्तरबस्तिं च पिप्पल्यादिघृतेन तु
उष्णैर्वा भेदयेद्भिन्ने विधिरासृग्दरो हितः २१
आनूपौदकमज्जानो वसा तैलं घृतं दधि
विपक्वमेकतः शस्तं वातगुल्मेऽनुवासनम् २२
जाङ्गलैकशफानां तु वसा सर्पिश्च पैत्तिके
तैलं जाङ्गलमज्जान एवं गुल्मे कफोत्थिते २३
धात्रीफलानां स्वरसे षडङ्गं विपचेद्घृतम्
शर्करासैन्धवोपेतं तद्धितं वातगुल्मिने २४
चित्रकव्योषसिन्धूत्थपृथ्वीकाचव्यदाडिमैः
दीप्यकग्रन्थिकाजाजीहपुषाधान्यकैः समैः २५
दध्यारनालबदरमूलकस्वरसैर्घृतम्
तत्पिबेद्वातगुल्माग्निदौर्बल्याटोपशूलनुत् २६
हिङ्गुसौवर्चलाजाजीविडदाडिमदीप्यकैः
पुष्करव्योषधान्याम्लवेतसक्षारचित्रकैः २७
शटीवचाजगन्धैलासुरसैश्च विपाचितम्
शूलानाहहरं सर्पिर्दध्ना चानिलगुल्मिनाम् २८
विडदाडिमसिन्धूत्थहुतभुग्व्योषजीरकैः
हिङ्गुसौवर्चलक्षाररुग्वृक्षाम्लाम्लवेतसैः २९
बीजपूररसोपेतं सर्पिर्दधिचतुर्गुणम्
साधितं दाधिकं नाम गुल्महृत् प्लीहशूलजित् ३०
रसोनस्वरसे सर्पिः पञ्चमूलरसान्वितम्
सुरारनालदध्यम्लमूलकस्वरसैः सह ३१
व्योषदाडिमवृक्षाम्लयवानीचव्यसैन्धवैः
हिङ्ग्वम्लवेतसाजाजीदीप्यकैश्च समांशिकैः ३२
सिद्धं गुल्मग्रहण्यर्शःश्वासोन्मादक्षयज्वरान्
कासापस्मारमन्दाग्निप्लीहशूलानिलाञ्जयेत् ३३
दधि सौवीरकं सर्पिः क्वाथौ मुद्गकुलत्थजौ
पञ्चाढकानि विपचेदावाप्य द्विपलान्यथ ३४
सौवर्चलं सर्जिकां च देवदार्वथ सैन्धवम्
वातगुल्मापहं सर्पिरेतद्दीपनमेव च ३५
तृणमूलकषाये तु जीवनीयैः पचेद्घृतम्
न्यग्रोधादिगणे वाऽपि गणे वाऽप्युत्पलादिके ३६
रक्तपित्तोत्थितं घ्नन्ति घृतान्येतान्यसंशयम्
आरग्वधादौ विपचेद्दीपनीययुतं घृतम् ३७
क्षारवर्गे पचेच्चान्यत् पचेन्मूत्रगणेऽपरम्
घ्नन्ति गुल्मं कफोद्भूतं घृतान्येतान्यसंशयम् ३८
यथादोषोच्छ्रयं चापि चिकित्सेत्सान्निपातिकम्
चूर्णं हिङ्वादिकं वाऽपि घृतं वा प्लीहनाशनम् ३९
पिबेद्गुल्मापहं काले सर्पिस्तैल्वकमेव वा
तिलेक्षुरकपालाशसार्षपं यावनालजम् ४०
भस्म मूलकजं चापि गोजाविखरहस्मिनाम्
मूत्रेण महिषीणां च पालिकैश्चावचूर्णितैः ४१
कुष्ठसैन्धवयष्ट्याह्वनागरकृमिघातिभिः
साजमोदैश्च दशभिः सामुद्रा च्च पलैर्युतम् ४२
अयःपात्रेऽग्निनाऽल्पेन पक्त्वा लेह्यमथोद्धरेत्
तस्य मात्रां पिबेद्दघ्ना सुरया सर्पिषाऽपि वा ४३
धान्याम्लेनोष्णतोयेन कौलत्थेन रसेन वा
गुल्मान् वातविकारांश्च क्षारोऽयं हन्त्यसंशयम् ४४
स्वर्जिकाकुष्ठसहितः क्षारः केतकिजोऽपि वा
तैलेन शमयेत् पीतो गुल्मं पवनसंभवम् ४५
पीतं सुखाम्बुना वाऽपि स्वर्जिकाकुष्ठसैन्धवम्
वृश्चीवमुरुबूकं च वर्षाभूर्बृहतीद्वयम् ४६
चित्रकं च जलद्रो णे पक्त्वा पादावशेषितम्
मागधीचित्रकक्षौद्र लिप्ते कुम्भे निधापयेत् ४७
मधुनः प्रस्थमावाप्य पथ्याचूर्णार्धसंयुतम्
बुसोषितं दशाहं तु जीर्णभक्तः पिबेन्नरः ४८
अरिष्टोऽयं जयेद्गुल्ममविपाकमरोचकम्
पाठानिकुम्भरजनीत्रिकटुत्रिफलाग्निकम् ४९
लवणं वृक्षबीजं च तुल्यं स्यादनवो गुडः
पथ्याभिर्वा युतं चूर्नं गवां मूत्रयुतं पचेत् ५०
गुटिकास्तद्घनीभूतं कृत्वा खादेदभुक्तवान्
गुल्मप्लीहाग्निसादांस्ता नाशयेयुरशेषतः ५१
हृद्रो गं ग्रहणीदोषं पाण्डुरोगं च दारुणम्
सशूले सोन्नतेऽस्पन्दे दाहपाकरुगन्विते ५२
गुल्मे रक्तं जलौकोभिः सिरामोक्षेण वा हरेत्
सुखोष्णा जाङ्गलरसाः सुस्निग्धा व्यक्तसैन्धवाः ५३
कटुत्रिकसमायुक्ता हिताः पाने तु गुल्मिनाम्
पेया वातहरैः सिद्धाः कौलत्थाः संस्कृता रसाः ५४
खलाः सपञ्चमूलाश्च गुल्मिनां भोजने हिताः
बद्धवर्चोनिलानां तु सार्द्र कं क्षीरमिष्यते ५५
कुम्भीपिण्डेष्टकास्वेदान् कारयेत् कुशलो भिषक्
गुल्मिनः सर्व एवोक्ता दुर्विरेच्यतमा भृशम् ५६
अतश्चैतांस्तु सुस्विन्नान् स्रंसनेनोपपादयेत्
बिम्लापनाभ्यञ्जनानि तथैव दहनानि च ५७
उपनाहाश्च कर्तव्याः सुखोष्णाः साल्वणादयः
उदरोक्तानि सर्पींषि मूत्रवर्तिक्रियास्तथा ५८
लवणानि च योज्यानि यान्युक्तान्यनिलामये
वातवर्चोनिरोधे तु सामुद्रा र्द्र कसर्षपैः ५९
कृत्वा पायौ विधातव्या वर्तयो मरिचोत्तराः
दन्तीचित्रकमूलेषु तथा वातहरेषु च ६०
कुर्यादरिष्टान् सर्वांश्च श्लोकस्थाने यथेरितान्
खादेद्वाऽप्यङ्कुरान् भृष्टान् पूतीकनृपवृक्षयोः ६१
ऊर्ध्ववातं मनुष्यं च गुल्मिनं न निरूहयेत्
पिबेत्त्रिवृन्नागरं वा सगुडां वा हरीतकीम् ६२
गुग्गुलुं त्रिवृतां दन्तीं द्र वन्तीं सैन्धवं वचाम्
मूत्रमद्यपयोद्रा क्षारसैर्वीक्ष्य बलाबलम् ६३
एवं पीलूनि भृष्टानि पिबेत् सलवणानि तु
पिप्पलीपिप्पलीमूलचव्यचित्रकसैन्धवैः ६४
युक्ता हन्ति सुरा गुल्मं शीघ्रं काले प्रयोजिता
बद्धविण्मारुतो गुल्मी भुञ्जीत पयसा यवान् ६५
कुल्माषान् वा बहुस्नेहान् भक्षयेल्लवणोत्तरान्
अथास्योपद्र वः शूलः कथंचिदुपजायते ६६
शूलं निखानितमिवासुखं येन तु वेत्त्यसौ
तत्र विण्मूत्रसंरोधः कृच्छ्रोच्छ्वासः स्थिराङ्गता ६७
तृष्णा दाहो भ्रमोऽन्नस्य विदग्धपरिवृद्धिता
रोमहर्षोऽरुचिश्छर्दिर्भुक्तवृद्धिर्जडाङ्गता ६८
वाय्वादिभिर्यथासङ्ख्यं मिश्रैर्वा वीक्ष्य योजयेत्
पथ्यात्रिलवणं क्षारं हिङ्गुतुम्बुरुपौष्करम् ६९
यवानीं च हरिद्रा ं! च विडङ्गान्यम्लवेत्सम्
विदारीत्रिफलाऽभीरुशृङ्गाटीगुडशर्कराः ७०
काश्मरीफलयष्ट्याह्वपरूषकहिमानि च
षड्ग्रन्थातिविषादारुपथ्यामरिचवृक्षजान् ७१
कृष्णामूलकचव्यं च नागरक्षारचित्रकान्
उष्णाम्लकाञ्जिकक्षीरतोयैः श्लोकसमापनान् ७२
यथाक्रमं विमिश्रांश्च द्वन्द्वे सर्वांश्च सर्वजे
तथैव सेकावगाहप्रदेहाभ्यङ्गभोजनम् ७३
शिशिरोदकपूर्णानां भाजनानां च धारणम्
वमनोन्मर्दनस्वेदलङ्घनक्षपणक्रियाः ७४
स्नेहादिश्च क्रमः सर्वो विशेषेणोपदिश्यते
वलूरं मूलकं मत्स्यान् शुष्कशाकानि वैदलम् ७५
न खादेदालुकं गुल्मी मधुराणि फलानि च
विना गुल्मेन यच्छूलं गुल्मस्थानेषु जायते ७६
निदानं तस्य वक्ष्यामि रूपं च सचिकित्सितम्
वातमूत्रपुरीषाणां निग्रहादतिभोजनात् ७७
अजीर्णाध्यशनायासविरुद्धान्नोपसेवनात्
पानीयपानात् क्षुत्काले विरूढानां च सेवनात् ७८
पिष्टान्नशुष्कमांसानामुपयोगात्तथैव च
एवंविधानां द्र व्याणामन्येषां चोपसेवनात् ७९
वायुः प्रकुपितः कोष्ठे शूलं संजनयेद्भृशम्
निरुच्छ्वासी भवेत्तेन वेदनापीडितो नरः ८०
शङ्कुस्फोटनवत्तस्य यस्मात्तीव्राश्च वेदनाः
शूलासक्तस्य लक्ष्यन्ते तस्माच्छूलमिहोच्यते ८१
निराहारस्य यस्यैव तीव्रं शूलमुदीर्यते
प्रस्तब्धगात्रो भवति कृच्छ्रेणोच्छ्वसितीव च ८२
वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः
एतैर्लिङ्गैर्विजानीयाच्छूलं वातसमुद्भवम् ८३
तृष्णा दाहो मदो मूर्च्छा तीव्रं शूलं तथैव च
शीताभिकामो भवति शीतेनैव प्रशाम्यति ८४
एतैर्लिङ्गैर्विजानीयाच्छूलं पित्तसमुद्भवम्
शूलेनोत्पीड्यमानस्य हृल्लास उपजायते ८५
अतीव पूर्णकोष्ठत्वं तथैव गुरुगात्रता
एतच्छ्लेष्मसमुत्थस्य शूलस्योक्तं निदर्शनम् ८६
सर्वाणि दृष्ट्वा रूपाणि निर्दिशेत्सान्निपातिकम्
सन्निपातसमुत्थानमसाध्यं तं विनिर्दिशेत् ८७
शूलानां लक्षणं प्रोक्तं चिकित्सां तु निबोध मे
आशुकारी हि पवनस्तस्मात्तं त्वरया जयेत् ८८
तस्य शूलाभिपन्नस्य स्वेद एव सुखावहः
पायसैः कृशरापिण्डैः स्निग्धैर्वा पिशितैर्हितः ८९
त्रिवृच्छाकेन वा स्निग्धमुष्णं भुञ्जीत भोजनम्
चिरबिल्वाङ्कुरान् वापि तैलभृष्टांस्तु भक्षयेत् ९०
वैहङ्गांश्च रसान् स्निग्धान् जाङ्गलान् शूलपीडितः
यथालाभं निषेवेत मांसानि बिलशायिनाम् ९१
सुरा सौविरकं चुक्रं मस्तूदश्वित्तथा दधि
सकाललवणं पेयं शूले वातसमुद्भवे ९२
कुलत्थयूषो युक्ताम्लो लावकीयूषसंस्कृतः
ससैन्धवः समरिचो वातशूलविनाशनः ९३
विडङ्गशिग्रुकम्पिल्लपथ्याश्यामाम्लवेतसान्
सुरसामश्वमूत्रीं च सौवर्चलयुतान् पिबेत् ९४
मद्येन वातजं शूलं क्षिप्रमेव प्रशाम्यति
पृथ्वीकाजाजिचविकायवानीव्योषचित्रकाः ९५
पिप्पल्यः पिप्पलीमूलं सैन्धवं चेति चूर्णयेत्
तानि चूर्णानि पयसा पिबेत् काम्बलिकेन वा ९६
मध्वासवेन चुक्रेण सुरासौवीरकेण वा
अथवैतानि चूर्णानि मातुलुङ्गरसेन वा ९७
तथा बदरयूषेण भावितानि पुनः पुनः
तानि हिङ्गुप्रगाढानि सह शर्करया पिबेत् ९८
सह दाडिमसारेण वर्तिः कार्या भिषग्जिता
सा वर्तिर्वातिकं शूलं क्षिप्रमेव व्यपोहति ९९
गुडतैलेन वा लीढा पीता मद्येन वा पुनः
बुभुक्षाप्रभवे शूले लघु संतर्पणम् हितम् १००
उष्णैः क्षीरैर्यवागूभिः स्निग्धैर्मांसरसैस्तथा
वातशूले समुत्पन्ने रूक्षं स्निग्धेन भोजयेत् १०१
सुसंस्कृताः प्रदेयाः स्युर्घृतपूरा विशेषतः
वारुणीं च पिबेज्जन्तुस्तथा संपद्यते सुखी १०२
एतद्वातसमुत्थस्य शूलस्योक्तं चिकित्सितम्
अथ पित्तसमुत्थस्य क्रियां वक्ष्याम्यतः परम् १०३
स सुखं छर्दयित्वा तु पीत्वा शीतोदकं नरः
शीतलानि च सेवेत सर्वाण्युष्णानि वर्जयेत् १०४
मणिराजतताम्राणि भाजनानि च सर्वशः
वारिपूर्णानि तान्यस्य शूलस्योपरि निक्षिपेत् १०५
गुडः शालिर्यवाः क्षीरं सर्पिःपानं विरेचनम्
जाङ्गलानि च मांसानि भेषजं पित्तशूलिनाम् १०६
रसान् सेवेत पित्तघ्नान् पित्तलानि विवर्जयेत्
पालाशं धान्वनं वाऽपि पिबेद्यूषं सशर्करम् १०७
परूषकाणि मृद्वीकाखर्जूरोदकजान्यपि
तत् पिबेच्छर्करायुक्तं पित्तशूलनिवारणम् १०८
अशने भुक्तमात्रे तु प्रकोपः श्लैष्मिकस्य च
वमनं कारयेत्तत्र पिप्पलीवारिणा भिषक् १०९
रूक्षः स्वेदः प्रयोज्यः स्यादन्याश्चोष्णाः क्रिया हिताः
पिप्पली शृङ्गवेरं च श्लेष्मशूले भिषग्जितम् ११०
पाठां वचां त्रिकटुकं तथा कटुकरोहिणीम्
चित्रकस्य च निर्यूहे पिबेद्यूषं सहार्जकम् १११
एरण्डफलमूलानि मूलं गोक्षुरकस्य च
शालपर्णीं पृश्निपर्णीं बृहतीं कण्टकारिकाम् ११२
दद्याच्छृगालविन्नां च सहदेवां तथैव च
महासहां क्षुद्र सहां मूलमिक्षुरकस्य च ११३
एतत् संभृत्य संभारं जलद्रो णे विपाचयेत्
चतुर्भागावशेषं तु यवक्षारयुतं पिबेत् ११४
वातिकं पैत्तिकं वाऽपि श्लैष्मिकं सान्निपातिकम्
प्रसह्य नाशयेच्छूलं छिन्नाभ्रमिव मारुतः ११५
पिप्पली स्वर्जिकाक्षारो यवाश्चित्रक एव च
सेव्यं चैतत् समानीय भस्म कुर्याद्विचक्षणः ११६
तदुष्णवारिणा पीतं श्लेष्मशूले भिषग्जितम्
रुणद्धि मारुतं श्लेष्मा कुक्षिपार्श्वव्यवस्थितः ११७
स संरुद्धः करोत्याशु साध्मानं गुड्गुडायनम्
सूचीभिरिव निस्तोदं कृच्छ्रोच्छ्वासी तदा नरः ११८
नान्नं वाञ्छति नो निद्रा मुपैत्यर्तिनिपीडितः
पार्श्वशूलः स विज्ञेयः कफानिलसमुद्भवः ११९
तत्र पुष्करमूलानि हिङ्गु सौवर्चलं विडम्
सैन्धवं तुम्बुरुं पथ्यां चूर्णं कृत्वा तु पाययेत् १२०
पार्श्वहृद्बस्तिशूलेषु यवक्वाथेन संयुतम्
सर्पिः प्लीहोदरोक्तं वा घृतं वा हिङ्गुसंयुतम् १२१
बीजपूरकसारं वा पयसा सह साधितम्
एरण्डतैलमथवा मद्यमस्तुपयोरसैः १२२
भोजयेच्चापि पयसा जाङ्गलेन रसेन वा
प्रकुप्यति यदा कुक्षौ वह्निमाक्रम्य मारुतः १२३
तदाऽस्य भोजनं भुक्तं सोपस्तम्भं न पच्यते
उच्छ्वसित्यामशकृता शूलेनाहन्यते मुहुः १२४
नैवासने न शयने तिष्ठन् वा लभते सुखम्
कुक्षिशूल इति ख्यातो वातादामसमुद्भवः १२५
वमनं कारयेत्तत्र लङ्घयेद्वा यथाबलम्
संसर्गपाचनं कुर्यादम्लैर्दीपनसंयुतैः १२६
नागरं दीप्यकं चव्यं हिङ्गु सौवर्चलं विडम्
मातुलुङ्गस्य बीजानि तथा श्यामोरुबूकयोः १२७
बृहत्याः कण्टकार्याश्च क्वाथं शूलहरं पिबेत्
वचा सौवर्चलं हिङ्गु कुष्ठं सातिविषाऽभया १२८
कुटजस्य च बीजानि सद्यःशूलहराणि तु
विरेचने प्रयुञ्जीत ज्ञात्वा दोषबलाबलम् १२९
स्नेहबस्तीन्निरूहांश्च कुर्याद्दोषनिबर्हणान्
उपनाहाः स्नेहसेका धान्याम्लपरिषेचनम् १३०
अवगाहाश्च शस्यन्ते यच्चान्यदपि तद्धितम्
कफपित्तावरुद्धस्तु मारुतो रसमूर्च्छितः १३१
हृदिस्थः कुरुते शूलमुच्छ्वासारोधकं परम्
स हृच्छूल इति ख्यातो रसमारुतसंभवः १३२
तत्रापि कर्माभिहितं यदुक्तं हृद्विकारिणाम्
संरोधात् कुपितो वायुर्बस्तिमावृत्य तिष्ठति १३३
बस्तिवङ्क्षणनाभीषु ततः शूलोऽस्य जायते
विण्मूत्रवातसंरोधी बस्तिशूलः स मारुतात् १३४
नाभ्यां वङ्क्षणपार्श्वेषु कुक्षौ मेढ्रान्त्रमर्दकः
मूत्रमावृत्य गृह्णाति मूत्रशूलः स मारुतात् १३५
वायुः प्रकुपितो यस्य रूक्षाहारस्य देहिनः
मलं रुणद्धि कोष्ठस्थं मन्दीकृत्य तु पावकम् १३६
शूलं संजनयंस्तीव्रं स्नोतांस्यावृत्य तस्य हि
दक्षिणं यदि वा वामं कुक्षिमादाय जायते १३७
सर्वत्र वर्धते क्षिप्रं भ्रमन्नथ सघोषवान्
पिपासा वर्धते तीव्रा भ्रमो मूर्च्छा च जायते १३८
उच्चारितो मूत्रितश्च न शान्तिमधिगच्छति
विट्शूलमेतज्जानीयाद्भिषक् परमदारुणम् १३९
क्षिप्रं दोषहरं कार्यं भिषजा साधु जानता
स्वेदनं शमनं चैव निरूहाः स्नेहबस्तयः १४०
पूर्वोद्दिष्टान् पाययेत योगान् कोष्ठविशोधनान्
उदावर्तहराश्चास्य क्रियाः सर्वाः सुखावहाः १४१
अतिमात्रं यदा भुक्तं पावके मृदुतां गते
स्थिरीभूतं तु तत्कोष्ठे वायुरावृत्य तिष्ठति १४२
अविपाकगतं ह्यन्नं शूलं तीव्रं करोत्यति
मूर्च्छाऽऽध्मानं विदाहश्च हृदुत्क्लेशो विलम्बिका
विरिच्यते छर्दयति कम्पतेऽथ विमुह्यति
अविपाकाद्भवेच्छूलस्त्वन्नदोषसमुद्भवः १४४
वमनं लङ्घनं स्वेदः पाचनं फलवर्तयः
क्षाराश्चूर्णानि गुटिकाः शस्यन्ते शूलनाशनाः १४५
गुल्मावस्थाः क्रियाः कार्या यथावत् सर्वशूलिनाम्
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे गुल्मप्रतिषधो नाम द्विचत्वारिंशोऽध्यायः ४२


त्रिचत्वारिंशत्तमोऽध्यायः[सम्पाद्यताम्]

अथातो हृद्रो गप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वेगाघातोष्णरूक्षान्नैरतिमात्रोपसेवितैः
विरुद्धाध्यशनाजीर्णैरसात्म्यैश्चापि भोजनैः ३
दूषयित्वा रसं दोषा विगुणा हृदयं गताः
कुर्वन्ति हृदये बाधां हृद्रो गं तं प्रचक्षते ४
चतुर्विधः स दोषैः स्यात् कृमिभिश्च पृथक् पृथक्
लक्षणं तस्य वक्ष्यामि चिकित्सितमनन्तरम् ५
आयम्यते मारुतजे हृदयं तुद्यते तथा
निर्मथ्यते दीर्यते च स्फोट्यते पाट्यतेऽपि च ६
तृष्णोषादाहचोषाः स्युः पैत्तिके हृदयक्लमः
धूमायनं च मूर्च्छा च स्वेदः शोषो मुखस्य च ७
गौरवं कफसंस्रावोऽरुचिः स्तम्भोऽग्निमार्दवम्
माधुर्यमपि चाऽऽस्यस्य बलासावतते हृदि ८
उत्क्लेशः ष्ठीवनं तोदः शूलो हृल्लासकस्तमः
अरुचिः श्यावनेत्रत्वं शोषश्च कृमिजे भवेत् ९
भ्रमक्लमौ सादशोषौ ज्ञेयास्तेषामुपद्र वाः
कृमिजे कृमिजातीनां श्लैष्मिकाणां च ये मताः १०
वातोपसृष्टे हृदये वामयेत् स्निग्धमातुरम्
द्विपञ्चमूलक्वाथेन सस्नेहलवणेन तु ११
पिप्पल्येलावचाहिङ्गुयवभस्मानि सैन्धवम्
सौवर्चलमथो शुण्ठीमजमोदां च चूर्णितम् १२
फलधान्याम्लकौलत्थदधिमद्यासवादिभिः
पाययेत विशुद्धं च स्नेहेनान्यतमेन वा १३
भोजयेज्जीर्णशाल्यन्नं जाङ्गलैः सघृतै रसैः
वातघ्नसिद्धं तैलं च दद्याद्बस्तिं प्रमाणतः १४
श्रीपर्णीमधुकक्षौद्र सितोत्पलजलैर्वमेत्
पित्तोपसृष्टे हृदये सेवेत मधुरैः शृतम् १५
घृतं कषायांश्चोद्दिष्टान् पित्तज्वरविनाशनान्
तृप्तस्य च रसैर्मुख्यैर्मधुरैः सघृतैर्भिषक् १६
सक्षौद्रं वितरेद्बस्तौ तैलं मधुकसाधितम्
वचानिम्बकषायाभ्यां वान्तं हृदि कफात्मके १७
चूर्णं तु पाययेतोक्तं वातजे भोजयेच्च तम्
फलादिमथ मुस्तादिं त्रिफलां वा पिबेन्नरः १८
श्यामात्रिवृत्कल्कयुतं घृतं वाऽपि विरेचनम्
बलातैलैर्विदध्याच्च बस्तिं बस्तिविशारदः १९
कृमिहृद्रो गिणं स्निग्धं भोजयेत् पिशितौदनम्
दध्ना च पललोपेतं त्र्! यहं पश्चाद्विरेचयेत् २०
सुगन्धिभिः सलवणैर्योगैः साजाजिशर्करैः
विडङ्गगाढं धान्याम्लं पाययेताप्यनन्तरम् २१
हृदयस्थाः पतन्त्येवमधस्तात् क्रिमयो नृणाम्
यवान्नं वितरेच्चास्य सविडङ्गमतः परम् २२
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे हृद्रो गप्रतिषेधो नाम त्रिचत्वारिंशोऽध्यायः ४३


चतुश्चत्वारिंशत्तमोऽध्यायः[सम्पाद्यताम्]

अथातः पाण्डुरोगप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
व्यवायमम्लं लवणानि मद्यं मृदं दिवास्वप्नमतीव तीक्ष्णम्
निषेवमाणस्य विदूष्य रक्तं कुर्वन्ति दोषास्त्वचि पाण्डुभावम् ३
पाण्ड्वामयोऽष्टार्धविधः प्रदिष्टः पृथक्समस्तैर्युगपच्च दोषैः
सर्वेषु चैतेष्विह पाण्डुभावो यतोऽधिकोऽतः खलु पाण्डुरोगः ४
त्वक्स्फोटनं ष्ठीवनगात्रसादौ मृद्भक्षणं प्रेक्षणकूटशोथः
विण्मूत्रपीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि ५
स कामलापानकिपाण्डुरोगः कुम्भाह्वयो लाघरकोऽलसाख्यः
विभाष्यते लक्षणमस्य कृत्स्नं निबोध वक्ष्याम्यनुपूर्वशस्तत् ६
कृष्णेक्षणं कृष्णसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च
वातेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथाऽन्यैस्तदुपद्र वैश्च ७
पीतेक्षणं पीतसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च
पित्तेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथाऽन्यैस्तदुपद्र वैश्च ८
शुक्लेक्षणं शुक्लसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च
कफेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथाऽन्यैस्तदुपद्र वैश्च ९
सर्वात्मके सर्वमिदं व्यवस्येद्वक्ष्यामि लिङ्गान्यथ कामलायाः
यो ह्यामयान्ते सहसाऽन्नमम्लमद्यादपथ्यानि च तस्य पित्तम् १०
करोति पाण्डुं वदनं विशेषात् पूर्वेरितौ तन्द्रि बलक्षयौ च
भेदस्तु तस्याः खलु कुम्भसाह्वः शोफो महांस्तत्र च पर्वभेदः ११
ज्वराङ्गमर्दभ्रमसादतन्द्रा क्षयान्वितो लाघरकोऽलसाख्यः
तं वातपित्ताद्धरिपीतनीलं हलीमकं नाम वदन्ति तज्ज्ञाः १२
उपद्र वास्तेष्वरुचिः पिपासा छर्दिर्ज्वरो मूर्धरुजाऽग्निसादः
शोफस्तथा कण्ठगतोऽबलत्वं मूर्च्छा क्लमो हृद्यवपीडनं च १३
साध्यं तु पाण्ड्वामयिनं समीक्ष्य स्निग्धं घृतेनोर्ध्वमधश्च शुद्धम्
संपादयेत् क्षौद्र घृतप्रगाढैर्हरीतकीचूर्णयुतैः प्रयोगैः १४
पिबेद्घृतं वा रजनीविपक्वं यत्त्रैफलं तैल्वकमेव वाऽपि
विरेचनद्र व्यकृतं पिबेद्वा योगांश्च वैरेचनिकान् घृतेन १५
मूत्रे निकुम्भार्धपलं विपाच्य पिबेदभीक्ष्णं कुडवार्धमात्रम्
खादेद्गुडं वाऽप्यभयाविपक्वमारग्वधादिक्वथितं पिबेद्वा १६
अयोरजोव्योषविडङ्गचूर्णं लिह्याद्धरिद्रा ं! त्रिफलान्वितां वा
सर्पिर्मधुभ्यां विदधीत वाऽपि शास्त्रप्रदेशाभिहितांश्च योगान् १७
हरेच्च दोषान् बहुशोऽल्पमात्रान् श्वयेद्धि दोषेष्वतिनिर्हृतेषु
धात्रीफलानां रसमिक्षुजं च मन्थं पिबेत् क्षौद्र युतं हिताशी १८
उमे बृहत्यौ रजनीं शुकाख्यां काकादनीं चापि सकाकमाचीम्
आदारिबिम्बीं सकदम्बपुष्पीं विपाच्य सर्पिर्विपचेत् कषाये १९
तत् पाण्डुतां हन्त्युपयुज्यमानं क्षीरेण वा मागधिका यथाग्नि
हितं च यष्टीमधुजं कषायं चूर्णं समं वा मधुनाऽवलिह्यात् २०
गोमूत्रयुक्तं त्रिफलादलानां दत्त्वाऽऽयसं चूर्णमनल्पकालम्
प्रवालमुक्ताञ्जनशङ्खचूर्णं लिह्यात्तथा काञ्चनगैरिकोत्थम् २१
आजं शकृत्स्यात् कुडवप्रमाणं विडं हरिद्रा लवणोत्तमं च
पृथक् पलांशानि समग्रमेतच्चूर्णं हिताशी मधुनाऽवलिह्यात् २२
मण्डूरलोहाग्निविडङ्गपथ्याव्योषांशकः सर्वसमानताप्यः
मूत्रासुतोऽयं मधुनाऽवलेहः पाण्ड्वामयं हन्त्यचिरेण घोरम् २३
बिभीतकायोमलनागराणां चूर्णं तिलानां च गुडश्च मुख्यः
तक्रानुपानो वटकः प्रयुक्तः क्षिणोति घोरानपि पाण्डुरोगान् २४
सौवर्चलं हिङ्गु किराततिक्तं कलायमात्राणि सुखाम्बुना वा
मूर्वाहरिद्रा मलकं च लिह्यात् स्थितं गवां सप्तदिनानि मूत्रे २५
मूलं बलाचित्रकयोः पिबेद्वा पाण्ड्वामयार्तोऽक्षसमं हिताशी
सुखाम्बुना वा लवणेन तुल्यं शिग्रोः फलं क्षीरभुजोपयोज्यम् २६
न्यग्रोधवर्गस्य पिबेत् कषायं शीतं सिताक्षौद्र युतं हिताशी
शालादिकं चाप्यथ सारचूर्णं धात्रीफलं वा मधुनाऽवलिह्यात् २७
विडङ्गमुस्तत्रिफलाजमोदपरूषकव्योषविनिर्दहन्यः
चूर्णानि कृत्वा गुडशर्करे च तथैव सर्पिर्मधुनी शुभे च २८
संभारमेतद्विपचेन्निधाय सारोदके सारवतो गणस्य
जातं च लेह्यं मतिमान् विदित्वा निधापयेन्मोक्षकजे समुद्गे २९
हन्त्येष लेहः खलु पाण्डुरोगं सशोथमुग्रामपि कामलां च
सशर्करा कामलिनां त्रिभण्डी हिता गवाक्षी सगुडा च शुण्ठी ३०
कालेयके चापि घृतं विपक्वं हितं च तत् स्याद्र जनीविमिश्रम्
धातुं नदीजं जतु शैलजं वा कुम्भाह्वये मूत्रयुतं पिबेद्वा ३१
मूत्रे स्थितं सैन्धवसंप्रयुक्तं मासं पिबेद्वाऽपि हि लोहकिट्टम्
दग्ध्वाऽक्षकाष्ठैर्मलमायसं वा गोमूत्रनिर्वापितमष्टवारान् ३२
विचूर्ण्य लीढं मधुनाऽचिरेण कुम्भाह्वयं पाण्डुगदं निहन्यात्
सिन्धूद्भवं वाऽग्निसमं च कृत्वा क्षिप्त्वा च मूत्रे सकृदेव तप्तम् ३३
लौहं च किट्टं बहुशश्च तप्त्वा निर्वाप्य मूत्रे बहुशस्तथैव
एकीकृतं गोजलपिष्टमेतदैकध्यमावाप्य पचेदुखायाम् ३४
यथा न दह्येत तथा विशुष्कं चूर्णीकृतं पेयमुदश्विता तत्
तक्रौदनाशी विजयेत रोगं पाण्डुं तथा दीपयतेऽनलं च ३५
द्रा क्षागुडूच्यामलकीरसैश्च सिद्धं घृतं लाघरके हितं च
गौडानरिष्टान् मधुशर्कराश्च मूत्रासवान् क्षारकृतांस्तथैव ३६
स्निग्धान् रसानामलकैरुपेतान् कोलान्वितान् वाऽपि हि जाङ्गलानाम्
सेवेत शोफाभिहितांश्च योगान् पाण्ड्वामयी शालियवांश्च नित्यम् ३७
श्वासातिसारारुचिकासमूर्च्छातृट्छर्दिशूलज्वरशोफदाहान्
तथाऽविपाकस्वरभेदसादान् जयेद्यथास्वं प्रसमीक्ष्य शास्त्रम् ३८
अन्तेषु शूनं परिहीनमध्यं म्लानं तथाऽन्तेषु च मध्यशूनम्
गुदे च शेफस्यथ मुष्कशूनं प्रताम्यमानं च विसंज्ञकल्पम् ३९
विवर्जयेत् पाण्डुकिनं यजोऽर्थी तथाऽतिसारज्वरपीडितं च ४०
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे पाण्डुरोगप्रतिषेधो नाम चतुश्चत्वारिंशत्तमोऽध्यायः ४४


पञ्चचत्वारिंशत्तमोऽध्यायः[सम्पाद्यताम्]

अथातो रक्तपित्तप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
क्रोधशोकभयायासविरुद्धान्नातपानलान्
कट्वम्ललवणक्षारतीक्ष्णोष्णातिविदाहिनः ३
नित्यमभ्यसतो दुष्टो रसः पित्तं प्रकोपयेत्
विदग्धं स्वगुणैः पित्तं विदहत्याशु शोणितम् ४
ततः प्रवर्तते रक्तमूर्ध्वं चाधो द्विधाऽपि वा
आमाशयाद्व्रजेदूर्ध्वमधः पक्वाशयाद्व्रजेत् ५
विदग्धयोर्द्वयोश्चापि द्विधाभागं प्रवर्तते
केचित् सयकृतः प्लीह्नः प्रवदन्त्यसृजो गतिम् ६
ऊर्ध्वं साध्यमधोयाप्यमसाध्यं युगपद्गतम्
सदनं शीतकामित्वं कण्ठधूमायनं वमिः ७
लोहगन्धिश्च निःश्वासो भवत्यस्मिन् भविष्यति
बाह्यासृग्लक्षणैस्तस्य सङ्ख्यादोषोच्छ्रितीर्विदुः ८
दौर्बल्यश्वासकासज्वरवमथुमदास्तन्द्रि तादाहमूर्च्छा
भुक्ते चान्ने विदाहस्त्वधृतिरपि सदा हृद्यतुल्या च पीडा
तृष्णा कण्ठस्य भेदः शिरसि च दवनं पूतिनिष्ठीवनं च
द्वेषो भक्तेऽविपाको विरतिरपि रते रक्तपित्तोपसर्गाः ९
मांसप्रक्षालनाभं क्वथितमिव च यत् कर्दमाम्भोनिभं वा
मेदःपूयास्रकल्पं यकृदिव यदि वा पक्वजम्बूफलाभम्
यत् कृष्णं यच्च नीलं भृशमतिकुणपं यत्र चोक्ता विकारास्तद्वर्ज्यं रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति १०
नादौ संग्राह्यमुद्रि क्तं यदसृग्बलिनोऽश्नतः
तत् पाण्डुग्रहणीकुष्ठप्लीहगुल्मज्वरावहम् ११
अधःप्रवृत्तं वमनैरूर्ध्वगं च विरेचनैः
जयेदन्यतरद्वाऽपि क्षीणस्य शमनैरसृक् १२
अतिप्रवृद्धदोषस्य पूर्वं लोहितपित्तिनः
अक्षीणबलमांसाग्नेः कर्तव्यमपतर्पणम् १३
लङ्घितस्य ततः पेयां विदध्यात् स्वल्पतण्डुलाम्
रसयूषौ प्रदातव्यौ सुरभिस्नेहसंस्कृतौ
तर्पणं पाचनं लेहान् सर्पींषि विविधानि च १४
द्रा क्षामधुककाश्मर्यसितायुक्तं विरेचनम्
यष्टीमधुकयुक्तं च सक्षौद्रं वमनं हितम् १५
पयांसि शीतानि रसाश्च जाङ्गलाः सतीनयूषाश्च सशालिषष्टिकाः
पटोलशेलूसुनिषण्णयूथिकावटातिमुक्ताङ्कुरसिन्दुवारजम् १६
हितं च शाकं घृतसंस्कृतं सदा तथैव धात्रीफलदाडिमान्वितम्
रसाश्च पारावतशङ्खकूर्मजास्तथा यवाग्वो विहिता घृतोत्तराः १७
सन्तानिकाश्चोत्पलवर्गसाधिते क्षीरे प्रशस्ता मधुशर्करोत्तराः
हिमाः प्रदेहा मधुरा गणाश्च ये घृतानि पथ्यानि च रक्तपित्तिनाम् १८
मधूकशोभाञ्जनकोविदारजैः प्रियङ्गुकायाः कुसुमैश्च चूर्णितैः
भिषग्विदध्याच्चतुरः समाक्षिकान् हिताय लेहानसृजः प्रशान्तये १९
लिह्याच्च दूर्वावटजांश्च पल्लवान् मधुद्वितीयान् सितकर्णिकस्य च
हितं च खर्जूरफलं समाक्षिकं फलानि चान्यान्यपि तद्गुणान्यथ २०
रक्तातिसारप्रोक्तांश्च योगानत्रापि योजयेत्
शुद्धेक्षुकाण्डमापोथ्य नवे कुम्भे हिमाम्भसा २१
योजयित्वा क्षिपेद्रा त्रावाकाशे सोत्पलं तु तत्
प्रातः स्रुतं क्षौद्र युतं पिबेच्छोणितपित्तवान् २२
पिबेच्छीतकषायं वा जम्ब्वाम्रार्जुनसंभवम्
उदुम्बरफलं पिष्ट्वा पिबेत्तद्र समेव वा २३
त्रपुषीमूलकल्कं वा सक्षौद्रं तण्डुलाम्बुना
पिबेदक्षसमं कल्कं यष्टीमधुकमेव वा २४
चन्दनं मधुकं रोध्रमेवमेव समं पिबेत्
करञ्जबीजमेवं वा सिताक्षौद्र युतं पिबेत् २५
मज्जानमिङ्गुदस्यैवं पिबेन्मधुकसंयुतम्
सुखोष्णं लवणं बीजं कारञ्जं दधिमस्तुना २६
पिबेद्वाऽपि त्र्! यहं मर्त्यो रक्तपित्ताभिपीडितः
रक्तपित्तहराः शस्ताः षडेते योगसत्तमाः २७
पथ्याश्चैवावपीडेषु घ्राणतः प्रस्रुतेऽसृजि
अतिनिस्रुतरक्तो वा क्षौद्र युक्तं पिबेदसृक्
यकृद्वा भक्षयेदाजमामं पित्तसमायुतम् २८
पलाशवृक्षस्वरसे विपक्वं सर्पिः पिबेत् क्षौद्र युतं सुशीतम्
वनस्पतीनां स्वरसैः कृतं वा सशर्करं क्षीरघृतं पिबेद्वा २९
द्रा क्षामुशीराण्यथ पद्मकं सिता पृथक्पलांशान्युदके समावपेत्
स्थितं निशां तद्रुधिरामयं जयेत् पीतं पयो वाऽम्बुसमं हिताशिनः ३०
तुरङ्गवर्चःस्वरसं समाक्षिकं पिबेत् सिताक्षौद्र युतं वृषस्य वा
लिहेत्तथा वास्तुकबीजचूर्णं क्षौद्रा न्वितं तण्डुलसाह्वयं वा ३१
लिह्याच्च लाजाञ्जनचूर्णमेकमेवं सिताक्षौद्र युतां तुगाख्याम्
द्रा क्षां सितां तिक्तकरोहिणीं च हिमाम्बुना वा मधुकेन युक्ताम् ३२
पथ्यामहिंस्रां रजनीं घृतं च लिह्यात्तथा शोणितपित्तरोगी
वासाकषायोत्पलमृत्प्रियङ्गुरोध्राञ्जनाम्भोरुहकेशराणि ३३
पीत्वा सिताक्षौद्र युतानि जह्यात् पित्तासृजो वेगमुदीर्णमाशु
गायत्रिजम्ब्वर्जुनकोविदारशिरीषरोध्राशनशाल्मलीनाम् ३४
पुष्पाणि शिग्रोश्च विचूर्ण्य लेहो मध्वन्वितः शोणितपित्तरोगे
सक्षौद्र मिन्दीवरभस्मवारि करञ्जबीजं मधुसर्पिषी च ३५
जम्ब्वर्जुनाम्रक्वथितं च तोयं घ्नन्ति त्रयः पित्तमसृक् च योगाः
मूलानि पुष्पाणि च मातुलुङ्ग्याः पिष्ट्वा पिबेत्तण्डुलधावनेन ३६
घ्राणप्रवृत्ते जलमाशु देयं सशर्करं नासिकया पयो वा
द्रा क्षारसं क्षीरघृतं पिबेद्वा सशर्करं चेक्षुरसं हिमं वा ३७
शीतोपचारं मधुरं च कुर्याद्विशेषतः शोणितपित्तरोगे
द्रा क्षाघृतक्षौद्र सितायुतेन विदारिगन्धादिविपाचितेन ३८
क्षीरेण चास्थापनमग्र्यमुक्तं हितं घृतं चाप्यनुवासनार्थम्
प्रियङ्गुरोध्राञ्जनगैरिकोत्पलैः सुवर्णकालीयकरक्तचन्दनैः ३९
सिताश्वगन्धाम्बुदयष्टिकाह्वयैर्मृणालसौगन्धिकतुल्यपेषितैः
निरूह्य चैनं पयसा समाक्षिकैर्घृतप्लुतैः शीतजलावसेचितम् ४०
क्षीरौदनं भुक्तमथानुवासयेद्धृतेन यष्टीमधुसाधितेन च
अधोवहं शोणितमेष नाशयेत्तथाऽतिसारं रुधिरस्य दुस्तरम् ४१
विरेकयोगे त्वति चैव शस्यते
वाम्यश्च रक्ते विजिते बलान्वितः ४२
एवंविधा उत्तरबस्तयश्च मूत्राशयस्थे रुधिरे विधेयाः
प्रवृत्तरक्तेषु च पायुजेषु कुर्याद्विधानं खलु रक्तपैत्तम् ४३
विधिश्चासृग्दरेऽप्येष स्त्रीणां कार्यो विजानता
शस्त्रकर्मणि रक्तं च यस्यातीव प्रवर्तते ४४
त्रयाणामपि दोषाणां शोणितेऽपि च सर्वशः
लिङ्गान्यालोक्य कर्तव्यं चिकित्सितमनन्तरम् ४५
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे रक्तपित्तप्रतिषेधो नाम पञ्चचत्वारिंशत्तमोऽध्यायः ४५


षट्चत्वारिंशत्तमोऽध्यायः[सम्पाद्यताम्]

अथातो मूर्च्छाप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः
वेगाघातादभीघाताद्धीनसत्त्वस्य वा पुनः ३
करणायतनेषूग्रा बाह्येष्वाभ्यन्तरेषु च
निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः ४
हृत्पीडा जृम्भणं ग्लानिः संज्ञानाशो बलस्य च
सर्वासां पूर्वरूपाणि यथास्वं ता विभावयेत् ५
संज्ञावहासु नाडीषु पिहितास्वनिलादिभिः
तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ६
सुखदुःखव्यपोहाच्च नरः पतति काष्ठवत्
मोहो मूर्च्छेति तां प्राहुः षड्विधा सा प्रकीर्तिता ७
वातादिभिः शोणितेन मद्येन च विषेण च
षट्स्वप्येतासु पित्तं हि प्रभुत्वेनावतिष्ठते ८
अपस्मारोक्तलिङ्गानि तासामुक्तानि तत्त्वतः
पृथिव्यम्भस्तमोरूपं रक्तगन्धश्च तन्मयः ९
तस्माद्र क्तस्य गन्धेन मूर्च्छन्ति भुवि मानवाः
द्र व्यस्वभाव इत्येके दृष्ट्वा यदभिमुह्यति १०
गुणास्तीव्रतरत्वेन स्थितास्तु विषमद्ययोः
त एव तस्माज्जायेत मोहस्ताभ्यां यथेरितः ११
स्तब्धाङ्गदृष्टिस्त्वसृजा गूढोच्छ्वासश्च मूर्च्छितः
मद्येन विलपंश्छेते नष्टविभ्रान्तमानसः
गात्राणि विक्षिपन् भूमौ जरां यावन्न याति तत् १२
वेपथुस्वप्नतृष्णाः स्युः स्तम्भश्च विषमूर्च्छिते
वेदितव्यं तीव्रतरं यथास्वं विषलक्षणैः १३
सेकावगाहौ मणयः सहाराः शीताः प्रदेहा व्यजनानिलाश्च
शीतानि पानानि च गन्धवन्ति सर्वासु मूर्च्छास्वनिवारितानि १४
सिताप्रियालेक्षुरसप्लुतानि द्रा क्षामधूकस्वरसान्वितानि
खर्जूरकाश्मर्यरसैः शृतानि पानानि सर्पींषि च जीवनानि १५
सिद्धानि वर्गे मधुरे पयांसि सदाडिमा जाङ्गलजा रसाश्च
तथा यवा लोहितशालयश्च मूर्च्छासु पथ्याश्च सदा सतीनाः १६
भुजङ्गपुष्पं मरिचान्युशीरं कोलस्य मध्यं च पिबेत् समानि
शीतेन तोयेन बिसं मृणालं क्षौद्रे ण कृष्णां सितया च पथ्याम् १७
कुर्याच्च नासावदनावरोधं क्षीरं पिबेद्वाऽप्यथ मानुषीणाम्
मूर्च्छां प्रसक्तां तु शिरोविरेकैर्जयेदभीक्ष्णं वमनैश्च तीक्ष्णैः १८
हरीतकीक्वाथशृतं घृतं वा धात्रीफलानां स्वरसैः कृतं वा
द्रा क्षासितादाडिमलाजवन्ति शीतानि नीलोत्पलपद्मवन्ति १९
पिबेत् कषायाणि च गन्धवन्ति पित्तज्वरं यानि शमं नयन्ति
प्रभूतदोषस्तमसोऽतिरेकात् संमूर्च्छितो नैव विबुध्यते यः २०
संन्यस्तसंज्ञो भृशदुश्चिकित्स्यो ज्ञेयस्तदा बुद्धिमता मनुष्यः
यथाऽऽमलोष्टं सलिले निषिक्तं समुद्धरेदाश्वविलीनमेव २१
तद्वच्चिकित्सेत्त्वरया भिषक्तमस्वेदनं मृत्युवशं प्रयातम्
तीक्ष्णाञ्जनाभ्यञ्जनधूमयोगैस्तथा नखाभ्यन्तरतोत्रपातैः २२
वादित्रगीतानुनयैरपूर्वैर्विघट्टनैर्गुप्तफलावघर्षैः
आभिः क्रियाभिश्च न लब्धसंज्ञः सानाहलालाश्वसनश्च वर्ज्यः २३
प्रबुद्धसंज्ञं वमनानुलोम्यैस्तीक्ष्णैर्विशुद्धं लघुपथ्यभुक्तम्
फलत्रिकैश्चित्रकनागराढ्यैस्तथाऽश्मजाताज्जतुनः प्रयोगैः
सशर्करैर्मासमुपक्रमेत विशेषतो जीर्णघृतं स पाय्यः २४
यथास्वं च ज्वरघ्नानि कषायाण्युपयोजयेत्
सर्वमूर्च्छापरीतानां विषजायां विषापहम् २५
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मूर्च्छाप्रतिषेधो नाम षट्चत्वारिंशत्तमोऽध्यायः ४६


सप्तचत्वारिंशत्तमोऽध्यायः[सम्पाद्यताम्]

अथातः पानात्ययप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मद्यमुष्णं तथा तीक्ष्णं सूक्ष्मं विशदमेव च
रूक्षमाशुकरं चैव व्यवायि च विकाशि च ३
औष्ण्याच्छीतोपचारं तत्तैक्ष्ण्याद्धन्ति मनोगतिम्
विशत्यवयवान् सौक्ष्म्याद्वैशद्यात्कफशुक्रनुत् ४
मारुतं कोपयेद्रौ क्ष्यादाशुत्वाच्चाशुकर्मकृत्
हर्षदं च व्यवायित्वाद्विकाशित्वाद्विसर्पति ५
तदम्लं रसतः प्रोक्तं लघु रोचनदीपनम्
केचिल्लवणवर्ज्यांस्तु रसानत्रादिशन्ति हि ६
स्निग्धैस्तदन्नैर्मांसैश्च भक्ष्यैश्च सह सेवितम्
भवेदायुःप्रकर्षाय बलायोपचयाय च ७
काम्यता मनसस्तुष्टिर्धैर्यं तेजोऽतिविक्रमः
विधिवत् सेव्यमाने तु मद्ये सन्निहिता गुणाः ८
तदेवानन्नमज्ञेन सेव्यमानममात्रया
कायाग्निना ह्यग्निसमं समेत्य कुरुते मदम् ९
मदेन करणानां तु भावान्यत्वे कृते सति
निगूढमपि भावं स्वं प्रकाशीकुरुतेऽवशः १०
त्र्! यवस्थश्च मदो ज्ञेयः पूर्वो मध्योऽथ पश्चिमः
पूर्वे वीर्यरतिप्रीतिहर्षभाष्यादिवर्धनम् ११
प्रलापो मध्यमे मोहो युक्तायुक्तक्रियास्तथा
विसंज्ञः पश्चिमे शेते नष्टकर्मक्रियागुणः १२
श्लैष्मिकानल्पपित्तांश्च स्निग्धान्मात्रोपसेविनः
पानं न बाधतेऽत्यर्थं विपरीतांस्तु बाधते १३
निर्भक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम्
उत्पादयेत् कष्टतमान् विकारानापादयेच्चापि शरीरभेदम् १४
क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन बुभुक्षितेन
व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन चापि १५
अत्यम्लभक्ष्यावततोदरेण साजीर्णभुक्तेन तथाऽबलेन
उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान् विकारान् १६
पानात्ययं परमदं पानाजीर्णमथापि वा
पानविभ्रममुग्रं च तेषां वक्ष्यामि लक्षणम् १७
स्तम्भाङ्गमर्दहृदयग्रहतोदकम्पाः पानात्ययेऽनिलकृते शिरसो रुजश्च
स्वेदप्रलापमुखशोषणदाहमूर्च्छाः पित्तात्मके वदनलोचनपीतता च १८
श्लेष्मात्मके वमथुशीतकफप्रसेकाः सर्वात्मके भवति सर्वविकारसंपत्
ऊष्माणमङ्गगुरुतां विरसाननत्वं श्लेष्माधिकत्वमरुचिं मलमूत्रसङ्गम् १९
लिङ्गं परस्य तु मदस्य वदन्ति तज्ज्ञास्तृष्णां रुजां शिरसि सन्धिषु चापि भेदम्
आध्मानमुद्गिरणमम्लरसो विदाहोऽजीर्णस्य पानजनितस्य वदन्ति लिङ्गम् २०
ज्ञेयानि तत्र भिषजा सुविनिश्चितानि पित्तप्रकोपजनितानि च कारणानि
हृद्गात्रतोदवमथुज्वरकण्ठधूममूर्च्छाकफस्रवणमूर्धरुजो विदाहः २१
द्वेषः सुरान्नविकृतेषु च तेषु तेषु तं पानविभ्रममुशन्त्यखिलेन धीराः
हीनोत्तरौष्ठमतिशीतममन्ददाहं तैलप्रभास्यमतिपानहतं विजह्यात् २२
जिह्वौष्ठदन्तमसितं त्वथवाऽपि नीलं पीते च यस्य नयने रुधिरप्रभे च
हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च पानहतं भजन्ते २३
तेषां निवारणमिदं हि मयोच्यमानं व्यक्ताभिधानमखिलेन विधिं निबोध
मद्यं तु चुक्रमरिचार्द्र कदीप्यकुष्ठसौवर्चलायुतमलं पवनस्य शान्त्यै २४
पृथ्वीकदीप्यकमहौषधहिङ्गुभिर्वा सौवर्चलेन च युतं वितरेत् सुखाय
आम्रातकाम्रफलदाडिममातुलुङ्गैः कुर्याच्छुभान्यपि च षाडवपानकानि २५
सेवेत वा फलरसोपहितान् रसादीनानूपवर्गपिशितान्यपि गन्धवन्ति
पित्तात्मके मधुरवर्गकषायमिश्रं मद्यं हितं समधुशर्करमिष्टगन्धम् २६
पीत्वा च मद्यमपि चेक्षुरसप्रगाढं निःशेषतः क्षणमवस्थितमुल्लिखेच्च
लावैणतित्तिरिरसांश्च पिबेदनम्लान् मौद्गान् सुखाय सघृतान् ससितांश्च यूषान् २७
पानात्यये कफकृते कफमुल्लिखेच्च मद्येन बिम्बिविदुलोदकसंयुतेन
सेवेत तिक्तकटुकांश्च रसानुदारान् यूषांश्च तिक्तकटुकोपहितान् हिताय २८
पथ्यं यवान्नविकृतानि च जाङ्गलानि श्लेष्मघ्नमन्यदपि यच्च निरत्ययं स्यात्
कुर्याच्च सर्वमथ सर्वभवे विधानं द्वन्द्वोद्भवे द्वयमवेक्ष्य यथाप्रधानम् २९
सामान्यमन्यदपि यच्च समग्रमग्र्यं वक्ष्यामि यच्च मनसो मदकृत् सुखं च
त्वङ्गागपुष्पमगधैलमधूकधान्यैः श्लक्ष्णैरजाजिमरिचैश्च कृतं समांशैः ३०
पानं कपित्थरसवारिपरूषकाढ्यं पानात्ययेषु विधिवत्स्रुतमम्बरान्ते
ह्रीवेरपद्मपरिपेलवसंप्रयुक्तैः पुष्पैर्विलिप्य करवीरजलोद्भवैश्च ३१
पिष्टैः सपद्मकयुतैरपि सारिवाद्यैः सेकं जलैश्च वितरेदमलैः सुशीतैः
त्वक्पत्रचोचमरिचैलभुजङ्गपुष्पश्लेष्मातकप्रसववल्कगुडैरुपेतम् ३२
द्रा क्षायुतं हृतमलं मदिरामयार्तैस्तत्पानकं शुचि सुगन्धि नरैर्निषेव्यम्
पिष्ट्वा पिबेच्च मधुकं कटुरोहिणीं च द्रा क्षां च मूलमसकृत् त्रपुषीभवं यत् ३३
कार्पासिनीमथ च नागबलां च तुल्यां
पीत्वा सुखी भवति साधु सुवर्चलां च
काश्मर्यदारुविडदाडिमपिप्पलीषु
द्रा क्षान्वितासु कृतमम्बुनि पानकं यत् ३४
तद्बीजपूरकरसायुतमाशु पीतं शान्तिं परां परमदे त्वचिरात् करोति
द्रा क्षासितामधुकजीरकधान्यकृष्णास्वेवं कृतं त्रिवृतया च पिबेत्तथैव ३५
सौवर्चलायुतमुदाररसं फलाम्लं
भार्गीशृतेन च जलेन हितोऽवसेकः ३६
इक्ष्वाकुधामार्गववृक्षकाणि काकाह्वयोदुम्बरिकाश्च दुग्धे
विपाच्य तस्याञ्जलिना वमेद्धि मद्यं पिबेच्चाह्नि गते त्वजीर्णे ३७
त्वक्पिप्पलीभुजगपुष्पविडैरुपेतं
सेवेत हिङ्गुमरिचैलयुतं फलाम्लम्
उष्णाम्बुसैन्धवयुतास्त्वथवा विडत्वक्चव्यैलहिङ्गुमगधाफलमूलशुण्ठीः ३८
हृद्यैः खडैरपि च भोजनमत्र शस्तं द्रा क्षाकपित्थफलदाडिमपानकं यत्
तत् पानविभ्रमहरं मधुशर्कराढ्यमाम्रातकोलरसपानकमेव चापि ३९
खर्जूरवेत्रककरीरपरूषकेषु द्रा क्षात्रिवृत्सु च कृतं ससितं हिमं वा
श्रीपर्णियुक्तमथवा तु पिबेदिमानि यष्ट्याह्वयोत्पलहिमाम्बुविमिश्रितानि ४०
क्षीरिप्रवालबिसजीरकनागपुष्पपत्रैलवालुसितसारिवपद्मकानि
आम्रातभव्यकरमर्दकपित्थकोलवृक्षाम्लवेत्रफलजीरकदाडिमानि ४१
सेवेत वा मरिचजीरकनागपुष्पत्वक्पत्रविश्वचविकैलयुतान् रसांश्च
सूक्ष्माम्बरस्रुतहिमांश्च सुगन्धिगन्धान् पानोद्भवान्नुदति सप्तगदानशेषान् ४२
पञ्चेन्द्रि यार्थविषया मृदुपानयोगा हृद्याः सुखाश्च मनसः सततं निषेव्याः
पानात्ययेषु विकटोरुनितम्बवत्यः पीनोन्नतस्तनभरानतमध्यदेशाः ४३
प्रौढाः स्त्रियोऽभिनवयौवनपीनगात्र्! यः
सेव्याश्च पञ्चविषयातिशयस्वभावाः ४४
पिबेद्र सं पुष्पफलोद्भवं वा सितामधूकत्रिसुगन्धियुक्तम्
संचूर्ण्य संयोज्य च नागपुष्पैरजाजिकृष्णामरिचैश्च तुल्यैः ४५
वर्षाभूयष्ट्याह्वमधूकलाक्षात्वक्कर्बुदाराङ्कुरजीरकाणि
द्रा क्षां च कृष्णामथ केशरं च क्षीरे समालोड्य पिबेत् सुखेप्सुः ४६
भवेच्च मद्येन तु येन पातितः प्रकामपीतेन सुरासवादिना
तदेव तस्मै विधिवत् प्रदापयेद्विपर्यये भ्रंशमवश्यमृच्छति ४७
यथा नरेन्द्रो पहतस्य कस्यचिद्भवेत् प्रसादस्तत एव नान्यतः
ध्रुवं तथा मद्यहतस्य देहिनो भवेत् प्रसादस्तत एव नान्यतः ४८
विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते
तस्य पानात्ययोद्दिष्टा विकाराः संभवन्ति हि ४९
मद्यस्याग्नेयवायव्यौ गुणावम्बुवहानि तु
स्रोतांसि शोषयेयातां तेन तृष्णोपजायते ५०
पाटलोत्पलकन्देषु मुद्गपर्ण्यां च साधितम्
पिबेन्मागधिकोन्मिश्रं तत्राम्भो हिमशीतलम् ५१
सर्पिस्तैलवसामज्जदधिभृङ्गरसैर्युतम्
क्वाथेन बिल्वयवयोः सर्वगन्धैश्च पेषितैः ५२
पक्वमभ्यञ्जने श्रेष्ठं सेके क्वाथश्च शीतलः
रसवन्ति च भोज्यानि यथास्वमवचारयेत् ५३
पानकानि सुशीतानि हृद्यानि सुरभीणि च
त्वचं प्राप्तस्तु पानोष्मा पित्तरक्ताभिमूर्च्छितः
दाहं प्रकुरुते घोरं पित्तवत्तत्र भेषजम् ५४
शीतं विधानमत ऊर्ध्वमहं प्रवक्ष्ये दाहप्रशान्तिकरमृद्धिमतां नराणाम्
तत्रादितो मलयजेन हितः प्रदेहश्चन्द्रा शुं!हारतुहिनोदकशीतलेन ५५
शीताम्बुशीतलतरैश्च शयानमेनं हारैर्मृणालवलयैरबलाः स्पृशेयुः
भिन्नोत्पलोज्ज्वलहिमे शयने शयीत पत्रेषु वा सजलबिन्दुषु पद्मिनीनाम् ५६
आसादयन् पवनमाहृतमङ्गनाभिः कह्लारपद्मदलशैवलसंचयेषु
कान्तैर्वनान्तपवनैः परिमृश्यमानः शक्तश्चरेद्भवनकाननदीर्घिकासु ५७
दाहभिभूतमथवा परिषेचयेत्तु लामज्जकाम्बुरुहचन्दनतोयतोयैः
विस्रावितां हृतमलां नववारिपूर्णां पद्मोत्पलाकुलजलामधिवासिताम्बुम् ५८
वापीं भजेत हरिचन्दनभूषिताङ्गः कान्ताकरस्पृशनकर्कशरोमकूपः
तत्रैनमम्बुरुहपत्रसमैः स्पृशन्त्यः शीतैः करोरुवदनैः कठिनैः स्तनैश्च ५९
तोयावगाहकुशला मधुरस्वभावाः संहर्षयेयुरबलाः सुकलैः प्रलापैः
धारागृहे प्रगलितोदकदुर्दिनाभे क्लान्तः शयीत सलिलानिलशीतकुक्षौ ६०
गन्धोदकैः सकुसुमैरुपसिक्तभूमौ पत्राम्बुचन्दनरसैरुपलिप्तकुड्ये
जात्युत्पलप्रियककेशरपुण्डरीकपुन्नागनागकरवीरकृतोपचारे ६१
तस्मिन् गृहे कमलरेण्वरुणे शयीत यत्नाहृतानिलविकम्पितपुष्पदाम्नि
हेमन्तविन्ध्यहिमवन्मलयाचलानां शीताम्भसां सकदलीहरितद्रुमाणाम् ६२
उद्भिन्ननीलनलिनाम्बुरुहाकराणां चन्द्रो दयस्य च कथाः शृणुयान्मनोज्ञाः
म्लानं प्रतान्तमनसं मनसोऽनुकूलाः पीनस्तनोरुजघना हरिचन्दनाङ्ग्यः ६३
ता एनमार्द्र वसनाः सह संविशेयुः
श्लिष्ट्वाऽवलाः शिथिलमेखलहारयष्ट्यः ६४
हर्षयेयुर्नरं नार्यः स्वगुणै रहसि स्थिताः
ताः शैत्याच्छमयेयुश्च पित्तपानात्ययान्तरम् ६५
तृड्दाहरक्तपित्तेषु कार्योऽयं भेषजक्रमः
सामान्यतो विशेषं तु शृणु दाहेष्वशेषतः ६६
हृत्स्नदेहानुगं रक्तमुद्रि क्तं दहति ह्यति
संचूष्यते दह्यते च ताम्राभस्ताम्रलोचनः ६७
लोहगन्धाङ्गवदनो वह्निनेवावकीर्यते
तं विलङ्घ्य विधानेन संसृष्टाहारमाचरेत् ६८
अप्रशाम्यति दाहे च रसैस्तृप्तस्य जाङ्गलैः
शाखाश्रया यथान्यायं रोहिणीर्व्यधयेत् सिराः ६९
पित्तज्वरसमः पित्तात् स चाप्यस्य विधिर्हितः
तृष्णानिरोधादब्धातौ क्षीणे तेजः समुद्धतम् ७०
सबाह्याभ्यन्तरं देहं दहेद्वै मन्दचेतसः
संशुष्कगलताल्वोष्ठो जिह्वां निष्कृष्य चेष्टते ७१
तत्रोपशमयेत्तेजस्त्वब्धातुं च विवर्धयेत्
पाययेत् काममम्भश्च शर्कराढ्यं पयोऽपि वा ७२
शीतमिक्षुरसं मन्थं वितरेच्चेरितं विधिम्
असृजा पूर्णकोष्ठस्य दाहो भवति दुःसहः ७३
विधिः सद्योव्रणीयोक्तस्तस्य लक्षणमेव च
धातुक्षयोक्तो यो दाहस्तेन मूर्च्छातृषान्वितः ७४
क्षामस्वरः क्रियाहीनो भृशं सीदति पीडितः
रक्तपित्तविधिस्तस्य हितः स्निग्धोऽनिलापहः ७५
क्षतजेनाश्नतश्चान्यः शोचतो वाऽप्यनेकधा
तेनान्तर्दह्यतेऽत्यर्थं तृष्णामूर्च्छाप्रलापवान् ७६
तमिष्टविषयोपेतं सुहृद्भिरभिसंवृतम्
क्षीरमांसरसाहारं विधिनोक्तेन साधयेत् ७७
मर्माभिघातजोऽप्यस्ति स चासाध्यतमः स्मृतः
सर्व एव च वर्ज्याः स्युः शीतगात्रेषु देहिषु ७८
एवंविधो भवेद्यस्तु मदिरामयपीडितः
प्रशान्तोपद्र वे चापि शोधनं प्राप्तमाचरेत् ७९
सजीरकाण्यार्द्र कशृङ्गवेरसौवर्चलान्यर्धजलप्लुतानि
मद्यानि हृद्यान्यथ गन्धवन्ति पीतानि सद्यः शमयन्ति तृष्णाम् ८०
जलप्लुतश्चन्दनभूषिताङ्गः स्रग्वी सभक्तां पिशितोपदंशाम्
पिबन् सुरां नैव लभेत रोगान् मनोनुविघ्नं च मदं न याति ८१
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मदात्ययप्रतिषेधो नाम सप्तचत्वारिंशत्तमोऽध्यायः ४७


अष्टचत्वारिंशत्तमोऽध्यायः[सम्पाद्यताम्]

अथातस्तृष्णाप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
सततं यः पिबेद्वारि न तृप्तिमधिगच्छति
पुनः काङ्क्षति तोयं च तं तृष्णार्दितमादिशेत् ३
संक्षोभशोकश्रममद्यपानाद्रू क्षाम्लशुष्कोष्णकटूपयोगात्
धातुक्षयाल्लङ्घनसूर्यतापात्पित्तं च वातश्च भृशं प्रवृद्धौ ४
स्रोतांसि संदूषयतः समेतौ यान्यम्बुवाहीनि शरीरिणां हि
स्रोतःस्वपांवाहिषु दूषितेषु जायेत तृष्णाऽतिबला ततस्तु ५
तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथाऽन्याऽऽमसमुद्भवा च
स्यात् सप्तमी भक्तनिमित्तजा तु निबोध लिङ्गान्यनुपूर्वशस्तु ६
ताल्वोष्ठकण्ठास्यविशोषदाहाः संतापमोहभ्रमविप्रलापाः
पूर्वाणि रूपाणि भवन्ति तासामुत्पत्तिकालेषु विशेषतस्तु ७
शुष्कास्यता मारुतसंभवायां तोदस्तथा शङ्खशिरःसु चापि
स्रोतोनिरोधो विरसं च वक्त्रं शीताभिरद्भिश्च विवृद्धिमेति ८
मूर्च्छाप्रलापारुचिवक्त्रशोषाः पीतेक्षणत्वं प्रततश्च दाहः
शीताभिकाङ्क्षा मुखतिक्तता च पित्तात्मिकायां परिधूपनं च ९
कफावृताभ्यामनिलानलाभ्यां कफोऽपि शुष्कः प्रकरोति तृष्णाम्
निद्रा गुरुत्वं मधुरास्यता च तयाऽर्दितः शुष्यति चातिमात्रम् १०
कण्ठोपलेपो मुखपिच्छिलत्वं शीतज्वरश्छर्दिररोचकश्च
कफात्मिकायां गुरुगात्रता च शाखासु शोफस्त्वविपाक एव
एतानि रूपाणि भवन्ति तस्यां तयाऽर्दितः काङ्क्षति नाति चाम्भः ११
क्षतस्य रुक्शोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजा मता तु
तयाऽभिभूतस्य निशादिनानि गच्छन्ति दुःखं पिबतोऽपि तोयम् १२
रसक्षयाद्या क्षयजा मता सा तयाऽर्दितः शुष्यति दह्यते च
अत्यर्थमाकाङ्क्षति चापि तोयं तां सन्निपातादिति केचिदाहुः १३
रसक्षयोक्तानि च लक्षणानि तस्यामशेषेण भिषग्व्यवस्येत्
त्रिदोषलिङ्गाऽऽमसमुद्भवा च हृच्छूलनिष्ठीवनसादयुक्ता १४
स्निग्धं तथाऽम्लं लवणं च भुक्तं गुर्वन्नमेवातितृषां करोति
क्षीणं विचित्तं बधिरं तृषार्तं विवर्जयेन्निर्गतजिह्वमाशु १५
तृष्णाभिवृद्धावुदरे च पूर्णे तं वामयेन्मागाधिकोदकेन
विलोभनं चात्र हितं विधेयं स्याद्दाडिमाम्रातकमातुलुङ्गैः १६
तिस्रः प्रयोगैरिह सन्निवार्याः शीतैश्च सम्यग्रसवीर्यजातैः
गण्डूषमम्लैर्विरसे च वक्त्रे कुर्याच्छुभैरामलकस्य चूर्णैः १७
सुवर्णरूप्यादिभिरग्नितप्तैर्लोष्टैः कृतं वा सिकतादिभिर्वा
जलं सुखोष्णं शमयेत्तु तृष्णां सशर्करं क्षौद्र युतं हिमं वा १८
पञ्चाङ्गिकाः पञ्चगणा य उक्तास्तेष्वम्बु सिद्धं प्रथमे गणे वा
पिबेत् सुखोष्णं मनुजोऽचिरेण तृषो विमुच्येत हि वातजायाः १९
पित्तघ्नवर्गैस्तु कृतः कषायः सशर्करः क्षौद्र युतः सुशीतः
पीतस्तृषां पित्तकृतां निहन्ति क्षीरं शृतं वाऽप्यथ जीवनीयैः २०
बिल्वाढकीकन्यकपञ्चमूलीदर्भेषु सिद्धं कफजां निहन्ति
हितं भवेच्छर्दनमेव चात्र तप्तेन निम्बप्रसवोदकेन २१
सर्वासु तृष्णास्वथवाऽपि पैत्तं कुर्याद्विधिं तेन हि ता न सन्ति
पर्यागतोदुम्बरजो रसस्तु सशर्करस्तत्क्वथितोदकं वा २२
वर्गस्य सिद्धस्य च सारिवादेः पातव्यमम्भः शिशिरं तृषार्तैः
कशेरुशृङ्गाटकपद्ममोचबिसेक्षुसिद्धं क्षतजां निहन्ति २३
लाजोत्पलोशीरकुचन्दनानि दत्त्वा प्रवाते निशि वासयेत्तु
तदुत्तमं तोयमुदारगन्धि सितायुतं क्षौद्र युतं वदन्ति २४
द्रा क्षाप्रगाढं च हिताय वैद्यस्तृष्णार्दितेभ्यो वितरेन्नरेभ्यः
ससारिवादौ तृणपञ्चमूले तथोत्पलादौ प्रथमे गणे च २५
कुर्यात् कषायं च यथेरितेन मधूकपुष्पादिषु चापरेषु
राजादनक्षीरिकपीतनेषु षट् पानकान्यत्र हितानि च स्युः २६
सतुण्डिकेराण्यथवा पिबेत्तु पिष्टानि कार्पाससमुद्भवानि
क्षतोद्भवां रुग्विनिवारणेन जयेद्र सानामसृजश्च पानैः २७
क्षयोत्थितां क्षीरघृतं निहन्यान्मांसोदकं वा मधुकोदकं वा
आमोद्भवां बिल्ववचायुतैस्तु जयेत् कषायैरथ दीपनीयैः २८
आम्रातभल्लातबलायुतानि पिबेत् कषायाण्यथ दीपनानि
गुर्वन्नजातां वमनैर्जयेच्च क्षयादृते सर्वकृतां च तृष्णाम् २९
श्रमोद्भवां मांसरसो निहन्ति गुडोदकं वाऽप्यथवाऽपि मन्थः
भक्तोपरोधात्तृषितो यवागूमुष्णां पिबेन्मन्थमथो हिमं च ३०
या स्नेहपीतस्य भवेच्च तृष्णा तत्रोष्णमम्भः प्रपिबेन्मनुष्यः
मद्योद्भवामर्धजलं निहन्ति मद्यं तृषां याऽपि च मद्यपस्य ३१
तृष्णोद्भवां हन्ति जलं सुशीतं सशर्करं सेक्षुरसं तथाऽम्भः
स्वैः स्वैः कषायैर्वमनानि तासां तथा ज्वरोक्तानि च पाचनानि ३२
लेपावगाहौ परिषेचनानि कुर्यात्तथा शीतगृहाणि चापि
संशोधनं क्षीररसौ घृतानि सर्वासु लेहान्मधुरान् हिमांश्च ३३
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे अष्टचत्वारिंशोऽध्याय ४८


एकोनपञ्चाशत्तमोऽध्यायः[सम्पाद्यताम्]

अथातश्छर्दिप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अतिद्र वैरतिस्निग्धैरहृद्यैर्लवणैरति
अकाले चातिमात्रैश्च तथाऽसात्म्यैश्च भोजनैः ३
श्रमात् क्षयात्तथोद्वेगादजीर्णात् कृमिदोषतः
नार्याश्चापन्नसत्त्वायास्तथाऽतिद्रुतमश्नतः ४
अत्यन्तामपरीतस्य छर्देर्वै संभवो ध्रुवम्
बीभत्सैर्हेतुभिश्चान्यैर्द्रुतमुत्क्लेशितो बलात् ५
छादयन्नाननं वेगैरर्दयन्नङ्गभञ्जनैः
निरुच्यते छर्दिरिति दोषो वक्त्राद्विनिश्चरन् ६
दोषानुदीरयन् वृद्धानुदानो व्यानसङ्गतः
ऊर्ध्वमागच्छति भृशं विरुद्धाहारसेवनात् ७
प्रसेको हृदयोत्क्लेशो भक्तस्यानभिनन्दनम्
पूर्वरूपं मतं छर्द्या यथास्वं च विभावयेत् ८
प्रच्छर्दयेत् फेनिलमल्पमल्पं शूलार्दितोऽभ्यर्दितपार्श्वपृष्ठः
श्रान्तः सघोषं बहुशः कषायं जीर्णेऽधिकं साऽनिलजा वमिस्तु ९
योऽम्लं भृशं वा कटुतिक्तवक्त्रः पीतं सरक्तं हरितं वमेद्वा
सदाहचोषज्वरवक्त्रशोषो मूर्च्छान्वितः पित्तनिमित्तजा सा १०
यो हृष्टरोमा मधुरं प्रभूतं शुक्लं हिमं सान्द्र कफानुविद्धम्
अभक्तरुग्गौरवसादयुक्तो वमेद्वमी सा कफकोपजा स्यात् ११
सर्वाणि रूपाणि भवन्ति यस्यां सा सर्वदोषप्रभवा मता तु
बीभत्सजा दौहृदजाऽऽमजा च सात्म्यप्रकोपात् कृमिजा च या हि
सा पञ्चमी तां च विभावयेत्तु दोषोच्छ्रयेणैव यथोक्तमादौ १२
शूलहृल्लासबहुला कृमिजा च विशेषतः
कृमिहृद्रो गतुल्येन लक्षणेन च लक्षिता १३
क्षीणस्योपद्र वैर्युक्तां सासृक्पूयां सचन्द्रि काम्
छर्दिं प्रसक्तां कुशलो नारभेत चिकित्सितुम् १४
आमाशयोत्क्लेशभवा हि सर्वास्तस्माद्धितं लङ्घनमेव तासु १५
वमीषु बहुदोषासु छर्दनं हितमुच्यते
विरेचनं वा कुर्वीत यथादोषोच्छ्रयं भिषक् १६
संसर्गश्चानुपूर्वेण यथास्वं भेषजायुतः
लघूनि परिशुष्काणि सात्म्यान्यन्नानि चाचरेत् १७
यथास्वं च कषायाणि ज्वरघ्नानि प्रयोजयेत्
हन्यात् क्षीरघृतं पीतं छर्दिं पवनसंभवाम् १८
ससैन्धवं पिबेत् सर्पिर्वातच्छर्दिनिवारणम्
मुद्गामलकयूषो वा ससर्पिष्कः ससैन्धवः
यवागूं मधुमिश्रां वा पञ्चमूलीकृतां पिबेत् १९
पिबेद्वा व्यक्तसिन्धूत्थं फलाम्लं वैष्किरं रसम्
सुखोष्णलवणं चात्र हितं स्नेहविरेचनम् २०
पित्तोपशमनीयानि पाक्यानि शिशिराणि च
कषायाण्युपयुक्तानि घ्नन्ति पित्तकृतां वमीम् २१
शोधनं मधुरैश्चात्र द्रा क्षारससमायुतैः
बलवत्यां प्रशंसन्ति सर्पिस्तैल्वकमेव च २२
आरग्वधादिनिर्यूहं दशाङ्गयोगमेव वा
पाययेताथ सक्षौद्रं कफजायां चिकित्सकः २३
कृतं गुडूच्या विधिवत् कषायं हिमसंज्ञितम्
तिसृष्वपि भवेत् पथ्यं माक्षिकेण समन्वितम् २४
बीभत्सजां हृद्यतमैर्दौहृदीं काङ्क्षितैः फलैः
लङ्घनैर्वमनैश्चामां सात्म्यैः सात्म्यप्रकोपजाम् २५
कृमिहृद्रो गवच्चापि कृमिजां साधयेद्वमीम्
वितरेच्च यथादोषं शस्तं विधिमनन्तरम् २६
दधित्थरससंसक्तां पिप्पलीं माक्षिकान्विताम्
मुहुर्मुहुर्नरो लीढ्वा छर्दिभ्यः प्रविमुच्यते २७
समाक्षिका मधुरसा पीता वा तण्डुलाम्बुना
तर्पणं वा मधुयुतं तिसृणामपि भेषजम् २८
स्वयङ्गुप्तां सयष्ट्याह्वां तण्डुलाम्बुमधुद्र वाम्
पिबेद्यवागूमथवा सिद्धां पत्रैः करञ्जजैः २९
युक्ताम्ललवणाः पिष्टाः कुस्तुम्बुर्योऽथवा हिताः
तण्डुलाम्बुयुतं खादेत् कपित्थं त्र्! यूषणेन वा ३०
सिताचन्दनमध्वाक्तं लिह्याद्वा मक्षिकाशकृत्
पिबेत् पयोऽग्नितप्तं च निर्वाप्य गृहगोधिकाम् ३१
सर्पिः क्षौद्र युतान् वाऽपि लाजशक्तून् पिबेत्तथा
सर्पिःक्षौद्र सितोपेतां मागधीं वा लिहेत्तथा ३२
धात्रीरसे चन्दनं वा घृष्टं मुद्गदलाम्बुना
कोलामलकमज्जानं लिह्याद्वा त्रिसुगन्धिकम् ३३
सक्षौद्रा ं! शालिलाजानां यवागूं वा पिबेन्नरः
घ्रेयाण्युपहरेच्चापि मनोघ्राणसुखानि च ३४
जाङ्गलानि च मांसानि शुभानि पानकानि च
भोजनानि विचित्राणि कुर्यात्सर्वास्वतन्द्रि तः ३५
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे छर्दिप्रतिषेधो नाम एकोनपञ्चाशत्तमोऽध्यायः ४९

पञ्चाशत्तमोऽध्यायः[सम्पाद्यताम्]

अथातो हिक्काप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
विदाहिगुरुविष्टम्भिरूक्षाभिष्यन्दिभोजनैः
शीतपानासनस्थानरजोधूमानिलानलैः ३
व्यायामकर्मभाराध्ववेगाघातापतर्पणैः
आमदोषाभिघातस्त्रीक्षयदोषप्रपीडनैः ४
विषमाशनाध्यनशनैस्तथा समशनैरपि
हिक्का श्वासश्च कासश्च नृणां समुपजायते ५
मुहुर्मुहुर्वायुरुदेति सस्वनो
यकृत्प्लिहान्त्राणि मुखादिवाक्षिपन्
स घोषवानाशु हिनस्त्यसून् यतस्ततस्तु हिक्केति भिषग्भिरुच्यते ६
अन्नजां यमलां क्षुद्रा ं! गम्भीरां महतीं तथा
वायुः कफेनानुगतः पञ्च हिक्काः करोति हि ७
मुखं कषायमरतिर्गौरवं कण्ठवक्षसोः
पूर्वरूपाणि हिक्कानामाटोपो जठरस्य च ८
त्वरमाणस्य चाहारं भुञ्जानस्याथवा घनम्
वायुरन्नैरवस्तीर्णः कटुकैरर्दितो भृशम् ९
हिक्कयत्यूर्ध्वगो भूत्वा तां विद्यादन्नजां भिषक्
चिरेण यमलैर्वेगैर्या हिक्का संप्रवर्तते १०
कम्पयन्ती शिरोग्रीवं यमलां तां विनिर्दिशेत्
विकृष्टकालैर्या वेगैर्मन्दैः समभिवर्तते ११
क्षुद्रि का नाम सा हिक्का जत्रुमूलात् प्रधाविता
नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी १२
शुष्कौष्ठकण्ठजिह्वास्यश्वासपार्श्वरुजाकरी
अनेकोपद्र वयुता गम्भीरा नाम सा स्मृता १३
मर्माण्यापीडयन्तीव सततं या प्रवर्तते
देहमायम्य वेगेन घोषयत्यतितृष्यतः
महाहिक्केति सा ज्ञेया सर्वगात्रप्रकम्पिनी १४
आयम्यते हिक्कतोऽङ्गानि यस्य दृष्टिश्चोर्ध्वं ताम्यते यस्य गाढम्
क्षीणोऽन्नद्विट् कासते यश्च हिक्की तौ द्वावन्त्यौ वर्जयेद्धिक्कमानौ १५
प्राणायामोद्वेजनत्रासनानि सूचीतोदैः संम्भ्रमश्चात्र शस्तः
यष्ट्याह्वं वा माक्षिकेणावपीडे पिप्पल्यो वा शर्कराचूर्णयुक्ताः १६
सर्पिः कोष्णं क्षीरमिक्षो रसो वा नातिक्षीणे छर्दनं शान्तिहेतोः
नारीपयःपिष्टमशुक्लचन्दनं घृतं सुखोष्णं च ससैन्धवं तथा १७
चूर्णीकृतं सैन्धवमम्भसाऽथवा निहन्ति हिक्कां च हितं च नस्यतः
युञ्ज्याद्धूमं शालनिर्यासजातं नैपालं वा गोविषाणोद्भवं वा १८
सर्पिःस्निग्धैश्चर्मबालैः कृतं वा हिक्कास्थाने स्वेदनं चापि कार्यम्
क्षौद्रो पेतं गैरिकं काञ्चनाह्वं लिह्याद्भस्म ग्राम्यसत्त्वास्थिजं वा १९
तद्वच्छ्वाविन्मेषगोशल्यकानां रोमाण्यन्तर्धूमदग्धानि चात्र
मध्वाज्याक्तं बर्हिपत्रप्रसूतमेवं भस्मौदुम्बरं तैल्वकं वा २०
स्वर्जिक्षारं बीजपूराद्र सेन क्षौद्रो पेतं हन्ति लीढ्वाऽऽशु हिक्काम्
सर्पिः स्निग्धा घ्नन्ति हिक्कां यवाग्वः कोष्णग्रासाः पायसो वा सुखोष्णः २१
शुण्ठीतोये साधितं क्षीरमाजं तद्वत् पीतं शर्करासंयुतं वा
आतृप्तेर्वा सेव्यमानं निहन्याद् घ्रातं हिक्कामाशु मूत्रं त्वजाव्योः २२
सपूतिकीटं लशुनोग्रगन्धाहिङ्ग्वब्जमाचूर्ण्य सुभावितं तत्
क्षौद्रं सितां वारणकेशरं च पिबेद्र सेनेक्षुमधूकजेन २३
पिबेत् पलं वा लवणोत्तमस्य द्वाभ्यां पलाभ्यां हविषः समग्रम्
हरीतकीं कोष्णजलानुपानां पिबेद्घृतं क्षारमधूपपन्नम् २४
रसं कपित्थान्मधुपिप्पलीभ्यां शुक्तिप्रमाणं प्रपिबेत् सुखाय २५
कृष्णां सितां चामलकं च लीढं सशृङ्गवेरं मधुनाऽथवाऽपि
कोलास्थिमज्जाञ्जनलाजचूर्णं हिक्का निहन्यान्मधुनाऽवलीढम् २६
पाटलायाः फलं पुष्पं गैरिकं कटुरोहिणी
खर्जूरमध्यं मागध्यः काशीशं दधिनाम च २७
चत्वार एते योगाः स्युः प्रतिपादप्रदर्शिताः
मधुद्वितीयाः कर्तव्यास्ते हिक्कासु विजानता २८
कपोतपारावतलावशकश्वदंष्ट्रगोधावृषदंशजान् रसान्
पिबेत् फलाम्लानहिमान् ससैन्धवान् स्निग्धांस्तथैवर्ष्यमृगद्विजोद्भवान् २९
विरेचनं पथ्यतमं ससैन्धवं घृतं सुखोष्णं च सितोपलायुतम्
सदागतावूर्ध्वगतेऽनुवासनं वदन्ति केचिच्च हिताय हिक्किनाम् ३०
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे हिक्काप्रतिषेधो नाम पञ्चाशत्तमोऽध्यायः ५०


एकपञ्चाशत्तमोऽध्यायः[सम्पाद्यताम्]

अथातः श्वासप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
यैरेव कारणैर्हिक्का बहुभिः संप्रवर्तते
तैरेव कारणैः श्वासो घोरो भवति देहिनाम् ३
विहाय प्रकृतिं वायुः प्राणोऽथ कफसंयुतः
श्वासयत्यूर्ध्वगो भूत्वा तं श्वासं परिचक्षते ४
क्षुद्र कस्तमकश्छिन्नो महानूर्ध्वश्च पञ्चधा
भिद्यते स महाव्याधिः श्वास एको विशेषतः ५
प्राग्रूपं तस्य हृत्पीडा भक्तद्वेषोऽरतिः परा
आनाहः पार्श्वयोः शूलं वैरस्यं वदनस्य च ६
किञ्चिदारभमाणस्य यस्य श्वासः प्रवर्तते
निषण्णस्यैति शान्तिं च स क्षुद्र इति संज्ञितः ७
तृट्स्वेदवमथुप्रायः कण्ठघुर्घुरिकान्वितः
विशेषाद्दुर्दिने ताम्येच्छ्वासः स तमको मतः ८
घोषेण महताऽऽविष्टः सकासः सकफो नरः
यः श्वसित्यबलोऽन्नद्विट् सुप्तस्तमकपीडितः ९
स शाम्यति कफे हीने स्वपतश्च विवर्धते
मूर्च्छाज्वराभिभूतस्य ज्ञेयः प्रतमकस्तु सः १०
आध्मातो दह्यमानेन बस्तिना सरुजं नरः
सर्वप्राणेन विच्छिन्नं श्वस्याच्छिन्नं तमादिशेत् ११
निःसंज्ञः पार्श्वशूलार्तः शुष्ककण्ठोऽतिघोषवान्
संरब्धनेत्रस्त्वायम्य यः श्वस्यात् स महान् स्मृतः
मर्मस्वायम्यमानेषु श्वसन्मूढो मुहुश्च यः
ऊर्ध्वप्रेक्षी हतरवस्तमूर्ध्वश्वासमादिशेत् १३
क्षुद्र ः! साध्यतमस्तेषां तमकः कृच्छ्र उच्यते
त्रयः श्वासा न सिध्यन्ति तमको दुर्बलस्य च १४
स्नेहबस्तिं विना केचिदूर्ध्वं चाधश्च शोधनम्
मृदु प्राणवतां श्रेष्ठं श्वासिनामादिशन्ति हि १५
श्वासे कासे च हिक्कायां हृद्रो गे चापि पूजितम्
घृतं पुराणं संसिद्धमभयाविडरामठैः १६
सौवर्चलाभयाबिल्वैः संस्कृतं वाऽनवं घृतम्
पिप्पल्यादिप्रतीवापं सिद्धं वा प्रथमे गणे १७
सपञ्चलवणं सर्पिः श्वासकासौ व्यपोहति
हिंस्राविडङ्गपूतीकत्रिफलाव्योषचित्रकैः १८
द्विक्षीरं साधितं सर्पिश्चतुर्गुणजलाप्लुतम्
कोलमात्रैः पिबेत्तद्धि श्वासकासौ व्यपोहति १९
अर्शांस्यरोचकं गुल्मं शकृद्भेदं क्षयं तथा
कृत्स्ने वृषकषाये वा पचेत् सर्पिश्चतुर्गुणे २०
तन्मूलकुसुमावापं शीतं क्षौद्रे ण योजयेत्
शृङ्गीमधूलिकाभार्गीशुण्ठीतार्क्ष्यसिताम्बुदैः २१
सहरिद्रै ः! सयष्ट्याह्वैः समैरावाप्य योगतः
घृतप्रस्थं पचेद्धीमान् शीततोये चतुर्गुणे २२
श्वासं कासं तथा हिक्कां सर्पिरेतन्नियच्छति
सुवहा कालिका भार्गी शुकाख्या नैचुलं फलम् २३
काकादनी शृङ्गवेरं वर्षाभूर्बृहतीद्वयम्
कोलमात्रैर्घृतप्रस्थं पचेदेभिर्जलद्विकम् २४
कटूष्णं पीतमेतद्धि श्वासामयविनाशनम्
सौवर्चलयवक्षारकटुकाव्योषचित्रकैः २५
वचाभयाविडङ्गैश्च साधितं श्वासशान्तये
गोपवल्ल्युदके सिद्धं स्यादन्यद्द्विगुणे घृतम् २६
पञ्चैतानि हवींष्याहुर्भिषजः श्वासकासयोः
तालीशतामलक्युग्राजीवन्तीकुष्ठसैन्धवैः २७
बिल्वपुष्करभूतीकसौवर्चलकणाग्निभिः
पथ्यातेजोवतीयुक्तैः सर्पिर्जलचतुर्गुणम् २८
हिङ्गुपादयुतं सिद्धं सर्वश्वासहरं परम्
वासाघृतं षट्पलं वा घृतं चात्र हितं भवेत् २९
तैलं दशगुणे सिद्धं भृङ्गराजरसे शुभे
सेव्यमानं यथान्यायं श्वासकासौ व्यपोहति ३०
फलाम्ला विष्किररसाः स्निग्धाः प्रव्यक्तसैन्धवाः
एणादीनां शिरोभिर्वा कौलत्था वा सुसंस्कृताः ३१
हन्युः श्वासं च कासं च संस्कृतानि पयांसि च
तिमिरस्य च बीजानि कर्कटाख्या च चूर्णिता ३२
दुरालभाऽथ पिप्पल्यः कटुकाख्या हरीतकी
श्वाविन्मयूररोमाणि कोला मागधिकाकणाः ३३
भार्गीत्वक् शृङ्गवेरं च शर्करा शल्लकाङ्गजम्
नृत्तकौण्डकबीजानि चूर्णितानि तु केवलम् ३४
पञ्च श्लोकार्धिकास्त्वेते लेहा ये सम्यगीरिताः
सर्पिर्मधुभ्यां ते लेह्याः कासश्वासार्दितैर्नरैः ३५
सप्तच्छदस्य पुष्पाणि पिप्पलीश्चापि मस्तुना
पिबेत् संचूर्ण्य मधुना धानाश्चाप्यथ भक्षयेत् ३६
अर्काङ्कुरैर्भावितानां यवानां साध्वनेकशः
तर्पणं वा पिबेदेषां सक्षौद्रं श्वासपीडितः ३७
शिरीषकदलीकुन्दपुष्पं मागधिकायुतम्
तण्डुलाम्बुयुतं पीत्वा जयेच्छ्वासानशेषतः ३८
कोलमज्जां तालमूलमृष्यचर्ममसीमपि
लिह्यात् क्षौद्रे ण भार्गी वा सर्पिर्मधुसमायुताम् ३९
नीचैः कदम्बबीजं वा सक्षौद्रं तण्डुलाम्बुना
द्रा क्षां हरीतकीं कृष्णां कर्कटाख्यां दुरालभाम् ४०
सर्पिर्मधुभ्यां विलिहन् हन्ति श्वासान् सुदारुणान्
हरिद्रा ं! मरिचं द्रा क्षां गुडं रास्नां कणां शटीम् ४१
लिह्यात्तैलेन तुल्यानि श्वासार्तो हितभोजनः
गवां पुरीषस्वरसं मधुसर्पिःकणायुतम् ४२
लिह्याच्छ्वासेषु कासेषु वाजिनां वा शकृद्र सम्
पाण्डुरोगेषु शोथेषु ये योगाः संप्रकीर्तिताः ४३
श्वासकासापहास्तेऽपि कासघ्ना ये च कीर्तिताः
भार्गीत्वक् त्र्! यूषणं तैलं हरिद्रा ं! कटुरोहिणीम् ४४
पिप्पलीं मरिचं चण्डां गोशकृद्र समेव च
तलकोटस्य बीजेषु पचेदुत्कारिकां शुभाम् ४५
सेव्यमाना निहन्त्येषा श्वासानाशु सुदुस्तरान्
पुराणसर्पिः पिप्पल्यः कौलत्था जाङ्गला रसाः ४६
सुरा सौवीरकं हिङ्गु मातुलुङ्गरसो मधु
द्रा क्षामलकबिल्वानि शस्तानि श्वासिहिक्किनाम् ४७
श्वासहिक्कापरिगतं स्निग्धैः स्वेदैरुपाचरेत्
आक्तं लवणतैलाभ्यां तैरस्य ग्रथितः कफः ४८
खस्थो विलयनं याति मारुतश्च प्रशाम्यति
स्विन्नं ज्ञात्वा ततश्चैव भोजयित्वा रसौदनम् ४९
वातश्लेष्मविबन्धे वा भिषग् धूमं प्रयोजयेत्
मनःशिलादेवदारुहरिद्रा च्छदनामिषैः ५०
लाक्षोरुबूकमूलैश्च कृत्वा वर्तीर्विधानतः
सर्पिर्यवमधूच्छिष्टशालनिर्यासजं तथा ५१
शृङ्गबालखुरस्नायुत्वक् समस्तं गवामपि
तुरुष्कशल्लकीनां च गुग्गुलोः पद्मकस्य च ५२
एते सर्वे ससर्पिष्का धूमाः कार्या विजानता
बलीयसि कफग्रस्ते वमनं सविरेचनम् ५३
दुर्बले चैव रूक्षे च तर्पणं हितमुच्यते
जाङ्गलोरभ्रजैर्मांसैरानूपैर्वा सुसंस्कृतैः ५४
निदिग्धिकां चामलकप्रमाणां हिङ्ग्वर्धयुक्तां मधुना सुयुक्ताम्
लिहन्नरः श्वासनिपीडितो हि श्वासं जयत्येव बलात्त्र्! यहेण ५५
यथाऽग्निरिद्धः पवनानुविद्धो वज्रं यथा वा सुरराजमुक्तम्
रोगास्तथैते खलु दुर्निवाराः श्वासश्च कासश्च विलम्बिका च ५६
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे हिक्काश्वासप्रतिषेधो नाम एकपञ्चाशत्तमोऽध्यायः ५१


द्विपञ्चाशत्तमोऽध्यायः[सम्पाद्यताम्]

अथातः कासप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
उक्ता ये हेतवो नॄणां रोगयोः श्वासहिक्कयोः
कासस्यापि च विज्ञेयास्त एवोत्पत्तिहेतवः ३
धूमोपघाताद्र जसस्तथैव व्यायामरूक्षान्ननिषेवणाच्च
विमार्गगत्वादपि भोजनस्य वेगावरोधात् क्षवथोस्तथैव ४
प्राणो ह्युदानानुगतः प्रदुष्टः संभिन्नकांस्यस्वनतुल्यघोषः
निरेति वक्त्रात् सहसा सदोषः कासः स विद्वद्भिरुदाहृतस्तु ५
स वातपित्तप्रभवः कफाच्च क्षतात्तथाऽन्यः क्षयजोऽपरश्च
पञ्चप्रकारः कथितो भिषग्भिर्विवर्धितो यक्ष्मविकारकृत् स्यात् ६
भविष्यतस्तस्य तु कण्ठकण्डूर्भोज्योपरोधो गलतालुलेपः
स्वशब्दवैषम्यमरोचकोऽग्निसादश्च लिङ्गानि भवन्त्यमूनि ७
हृच्छङ्खमूर्धोदरपार्श्वशूली क्षामाननः क्षीणबलस्वरौजाः
प्रसक्तमन्तःकफमीरणेन कासेत्तु शुष्कं स्वरभेदयुक्तः ८
उरोविदाहज्वरवक्त्रशोषैरभ्यर्दितस्तिक्तमुखस्तृषार्तः
पित्तेन पीतानि वमेत् कटूनि कासेत् स पाण्डुः परिदह्यमानः ९
प्रलिप्यमानेन मुखेन सीदन् शिरोरुजार्तः कफपूर्णदेहः
अभक्तरुग्गौरवसादयुक्तः कासेत ना सान्द्र कफं कफेन १०
वक्षोऽतिमात्रं विहतं तु यस्य व्यायामभाराध्ययनाभिघातैः
विश्लिष्टवक्षाः स नरः सरक्तं ष्ठीवत्यभीक्ष्णं क्षतजं तमाहुः ११
स गात्रशूलज्वरदाहमोहान् प्राणक्षयं चोपलभेत कासी
शुष्यन् विनिष्ठीवति दुर्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम् १२
ससर्वलिङ्गं भृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति
वृद्धत्वमासाद्य भवेत्तु यो वै याप्यं तमाहुर्भिषजस्तु कासम् १३
शृङ्गीवचाकट्फलकत्तृणाब्दधान्याभयाभार्ग्यमराह्वविश्वम्
उष्णाम्बुना हिङ्गुयुतं तु पीत्वा बद्धास्यमप्याशु जहाति कासम् १४
फलत्रिकव्योषविडङ्गशृङ्गीरास्नावचापद्मकदेवकाष्ठैः
लेहः समैः क्षौद्र सिताघृताक्तः कासं निहन्यादचिरादुदीर्णम् १५
पथ्यां सितामामलकानि लाजां समागधीं चापि विचूर्ण्य शुण्ठीम्
सर्पिर्मधुभ्यां विलिहीत कासी ससैन्धवां वोष्णजलेन कृष्णाम् १६
खादेद्गुडं नागरपिप्पलीभ्यां द्रा क्षां च सर्पिर्मधुनाऽवलिह्यात्
द्रा क्षां सितां मागधिकां च तुल्यां सशृङ्गवेरं मधुकं तुगां च १७
लिह्याद्घृतक्षौद्र युतां समांशां सितोपलां वा मरिचांशयुक्ताम्
धात्रीकणाविश्वसितोपलाश्च संचूर्ण्य मण्डेन पिबेच्च दध्नः १८
हरेणुकां मागधिकां च तुल्यां दध्ना पिबेत् कासगदाभिभूतः
उभे हरिद्रे सुरदारुशुण्ठीं गायत्रिसारं च पिबेत् समांशम् १९
बस्तस्य मूत्रेण सुखाम्बुना वा दन्तीं द्र वन्तीं च सतिल्वकाख्याम्
भृष्टानि सर्पींष्यथ बादराणि खादेत् पलाशानि ससैन्धवानि २०
कोलप्रमाणं प्रपिबेद्धि हिङ्गु सौवीरकेणाम्लरसेन वाऽपि
क्षौद्रे ण लिह्यान्मरिचानि वाऽपि भार्गीवचाहिङ्गुकृता च वर्तिः २१
धूमे प्रशस्ता घृतसंप्रयुक्ता वेणुत्वगेलालवणैः कृता वा
मुस्तेङ्गुदीत्वङ्मधुकाह्वमांसीमनःशिलालैश्छगलाम्बुपिष्टैः २२
विधाय वर्तीश्च पयोऽनुपानं धूमं पिबेद्वातबलासकासी
पिबेच्च सीधुं मरिचान्वितं वा तेनाशु कासं जयति प्रसह्य २३
द्रा क्षाम्बुमञ्जिष्टपुराह्वयाभिः क्षीरं शृतं माक्षिकसंप्रयुक्तम्
निदिग्धिकानागरपिप्पलीभिः खादेच्च मुद्गान्मधुना सुसिद्धान् २४
उत्कारिकां सर्पिषि नागराढ्यां पक्त्वा समूलैस्त्रुटिकोलपत्रैः
एभिर्निषेवेत कृतां च पेयां तन्वीं सुशीतां मधुना विमिश्राम् २५
यत् प्लीह्नि सर्पिर्विहितं षडङ्गं तद्वातकासं जयति प्रसह्य
विदारिगन्धादिकृतं घृतं वा रसेन वा वासकजेन पक्वम् २६
विरेचनं स्नैहिकमत्र चोक्तमास्थापनं चाप्यनुवासनं च
धूमं पिबेत् स्नैहिकमप्रमत्तः पिबेत् सुखोष्णं घृतमेव चात्र २७
हिता यवाग्वश्च रसेषु सिद्धाः पयांसि लेहाः सघृतास्तथैव
प्रच्छर्दनं कायशिरोविरेकास्तथैव धूमाः कवलग्रहाश्च २८
उष्णाश्च लेहाः कटुका निहन्युः कफं विशेषेण विशोषणं च
कटुत्रिकं चापि वदन्ति पथ्यं घृतं कृमिघ्नस्वरसे विपक्वम् २९
निर्गुण्डिपत्रस्वरसे च पक्वं सर्पिः कफोत्थं विनिहन्ति कासम्
पाठाविडव्योषविडङ्गसिन्धुत्रिकण्टरास्नाहुतभुग्बलाभिः ३०
शृङ्गीवचाम्भोधरदेवदारुदुरालभाभार्ग्यभयाशटीभिः
सम्यग्विपक्वं द्विगुणेन सर्पिर्निदिग्धिकायाः स्वरसेन चैतत् ३१
श्वासाग्निसादस्वरभेदभिन्नान्निहन्त्युदीर्णानपि पञ्च कासान्
विदारिगन्धोत्पलसारिवादीन् निष्क्वाथ्य वर्गं मधुरं च कृत्स्नम् ३२
घृतं पचेदिक्षुरसाम्बुदुग्धैः काकोलिवर्गे च सशर्करं तत्
प्रातः पिबेत् पित्तकृते च कासे रतिप्रसूते क्षतजे च कासे ३३
खर्जूरभार्गीमगधाप्रियालमधूलिकैलामलकैः समांशैः
चूर्णं सिताक्षौद्र घृतप्रगाढं त्रीन् हन्ति कासानुपयुज्यमानम् ३४
रक्ताहरिद्रा ञ्जनवह्निपाठामूर्वोपकुल्या विलिहेत् समांशाः
क्षौद्रे ण कासे क्षतजे क्षयोत्थे पिबेद्घृतं चेक्षुरसे विपक्वम् ३५
चूर्णं पिबेदामलकस्य वाऽपि क्षीरेण पक्वं सघृतं हिताशी
चूर्णानि गोधूमयवोद्भवानि काकोलिवर्गश्च कृतः सुसूक्ष्मः ३६
कासेषु पेयस्त्रिषु कासवद्भिः क्षीरेण सक्षौद्र घृतेन वाऽपि
गुडोदकं वा क्वथितं पिबेद्धि क्षौद्रे ण शीतं मरिचोपदंशम् ३७
प्रस्थत्रयेणामलकीरसस्य शुद्धस्य दत्त्वाऽर्धतुलां गुडस्य
चूर्णीकृतैर्ग्रन्थिकचव्यजीरव्योषेभकृष्णाहपुषाजमोदैः ३८
विडङ्गसिन्धुत्रिफलायवानीपाठाग्निधान्यैश्च पिचुप्रमाणैः
दत्त्वा त्रिवृच्चूर्णपलानि चाष्टावष्टौ च तैलस्य पचेद्यथावत् ३९
तं भक्षयेदक्षफलप्रमाणं यथेष्टचेष्टस्त्रिसुगन्धियुक्तम्
अनेन सर्वे ग्रहणीविकाराः सश्वासकासस्वरभेदशोथाः ४०
शाम्यन्ति चायं चिरमन्तरग्नेर्हतस्य पुंस्त्वस्य च वृद्धिहेतुः
स्त्रीणां च वन्ध्यामयनाशनः स्यात् कल्याणको नाम गुडः प्रतीतः ४१
द्विपञ्चमूलेभकणात्मगुप्ताभार्गीशटीपुष्करमूलविश्वान्
पाठामृताग्रन्थिकशङ्खपुष्पीरास्नाग्न्यपामार्गबलायवासान् ४२
द्विपालिकान् न्यस्य यवाढकं च हरीतकीनां च शतं गुरूणाम्
द्रो ने जलस्याढकसंयुते च क्वाथे कृते पूतचतुर्थभागे ४३
पचेत्तुलां शुद्धगुडस्य दत्त्वा पृथक् च तैलात् कुडवं घृताच्च
चूर्णं च तावन्मगधोद्भवाया देयं च तस्मिन्मधु सिद्धशीते ४४
रसायनात् कर्षमतो विलिह्याद्द्वे चाभये नित्यमथाशु हन्यात्
तद्रा जयक्ष्मग्रहणीप्रदोषशोफाग्निमान्द्यस्वरभेदकासान् ४५
पाण्ड्वामयश्वासशिरोविकारान् हृद्रो गहिक्काविषमज्वरांश्च
मेधाबलोत्साहमतिप्रदं च चकार चैतद्भगवानगस्त्यः ४६
कुलीरशुक्तीचटकैणलावान्निष्क्वाथ्य वर्गं मधुरं च कृत्स्नम्
पचेद्घृतं तत्तु निषेव्यमाणं हन्यात् क्षतोत्थं क्षयजं च कासम् ४७
शतावरीनागबलाविपक्वं घृतं विधेयं च हिताय कासिनाम्
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे कासप्रतिषेधो नाम द्विपञ्चाशत्तमोऽध्यायः ५२


त्रिपञ्चाशत्तमोऽध्यायः[सम्पाद्यताम्]

अथातः स्वरभेदप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अत्युच्चभाषणविषाध्ययनातिगीतशीतादिभिः प्रकुपिताः पवनादयस्तु
स्रोतःसु ते स्वरवहेषु गताः प्रतिष्ठां
हन्युः स्वरं भवति चापि हि षड्विधः सः ३
वातेन कृष्णनयनाननमूत्रवर्चा
भिन्नं शनैर्वदति गद्गदवत् स्वरं च
पित्तेन पीतवदनाक्षिपुरीषमूत्रो
ब्रूयाद्गलेन परिदाहसमन्वितेन ४
कृच्छ्रात् कफेन सततं कफरुद्धकण्ठो
मन्दं शनैर्वदति चापि दिवा विशेषः
सर्वात्मके भवति सर्वविकारसंपदव्यक्तता च वचसस्तमसाध्यमाहुः ५
धूप्येत वाक् क्षयकृते क्षयमाप्नुयाच्च
वागेष चापि हतवाक् परिवर्जनीयः
अन्तर्गलं स्वरमलक्ष्यपदं चिरेण
मेदश्चयाद्वदति दिग्धगलौष्ठतालुः ६
क्षीणस्य वृद्धस्य कृशस्य चापि चिरोत्थितो यश्च सहोपजातः
मेदस्विनः सर्वसमुद्भवश्च स्वरामयो यो न स सिद्धिमेति ७
स्निग्धान् स्वरातुरनरानपकृष्टदोषान्
न्यायेन तान् वमनरेचनबस्तिभिश्च
नस्यावपीडमुखधावनधूमलेहैः
संपादयेच्च विविधैः कवलग्रहैश्च ८
यः श्वासकासविधिरादित एव चोक्तस्तं चाप्यशेषमवतारयितुं यतेत
वैशेषिकं च विधिमूर्ध्वमतो वदामि
तं वै स्वरातुरहितं निखिलं निबोध ९
स्वरोपघातेऽनिलजे भुक्तोपरि घृतं पिबेत्
कासमर्दकवार्ताकमार्कवस्वरसे शृतम् १०
पीतं घृतं हन्त्यनिलं सिद्धमार्तगले रसे
यवक्षाराजमोदाभ्यां चित्रकामलकेषु वा ११
देवदार्वग्निकाभ्यां वा सिद्धमाजं समाक्षिकम्
सुखोदकानुपानो वा ससर्पिष्को गुडौदनः १२
क्षीरानुपानं पित्ते तु पिबेत् सर्पिरतन्द्रि तः
अश्नीयाच्च ससर्पिष्कं यष्टीमधुकपायसम् १३
लिह्यान्मधुरकाणां वा चूर्णं मधुघृताप्लुतम्
शतावरीचूर्णयोगं वलाचूर्णमथापि वा १४
पिबेत् कटूनि मूत्रेण कफजे स्वरसंक्षये
लिह्याद्वा मधुतैलाभ्यां भुक्त्वा खादेत् कटूनि वा १५
स्वरोपघाते मेदोजे कफवद्विधिरिष्यते
सर्वजे क्षयजे चापि प्रत्याख्यायाचरेत् क्रियाम् १६
शर्करामधुमिश्राणि शृतानि मधुरैः सह
पिबेत् पयांसि यस्योच्चैर्वदतोऽभिहतः स्वरः १७
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे छर्दिप्रतिषेधो नाम त्रिपञ्चाशत्तमोऽध्यायः

चतुःपञ्चाशत्तमोऽध्यायः[सम्पाद्यताम्]

अथातः कृमिरोगप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अजीर्णाध्यशनासात्म्यविरुद्धमलिनाशनैः
अव्यायामदिवास्वप्नगुर्वतिस्निग्धशीतलैः ३
माषपिष्टान्नविदलबिसशालूकसेरुकैः
पर्णशाकसुराशुक्तदधिक्षीरगुडेक्षुभिः ४
पललानूपपिशितपिण्याकपृथुकादिभिः
स्वाद्वम्लद्र वपानैश्च श्लेष्मा पित्तं च कुप्यति ५
कृमीन् बहुविधाकारान् करोति विविधाश्रयान्
आमपक्वाशये तेषां कफविड्जन्मनां पुनः
धमन्यां रक्तजानां च प्रसवः प्रायशः स्मृतः ६
विंशते कृमिजातीनां त्रिविधः संभवः स्मृतः
पुरीषकफरक्तानि तासां वक्ष्यामि विस्तरम् ७
अजवा विजवाः किप्याश्चिप्या गण्डूपदास्तथा
चूरवो द्विमुखाश्चैव ज्ञेयाः सप्त पुरीषजाः ८
श्वेताः सूक्ष्मास्तुदन्त्येते गुदं प्रतिसरन्ति च
तेषामेवापरे पुच्छैः पृथवश्च भवन्ति हि ९
शूलाग्निमान्द्यपाण्डुत्वविष्टम्भबलसंक्षयाः
प्रसेकारुचिहृद्रो गविड्भेदास्तु पुरीषजैः १०
रक्ता गण्डूपदा दीर्घा गुदकण्डूनिपातिनः
शूलाटोपशकृद्भेदपक्तिनाशकराश्च ते ११
दर्भपुष्पा महापुष्पाः प्रलूनाश्चिपिटास्तथा
पिपीलिका दारुणाश्च कफकोपसमुद्भवाः १२
रोमशा रोममूर्धानः सपुच्छाः श्यावमण्डलाः
रूढधान्याङ्कुराकाराः शुक्लास्ते तनवस्तथा १३
मज्जादा नेत्रलेढारस्तालुश्रोत्रभुजस्तथा
शिरोहृद्रो गवमथुप्रतिश्यायकराश्च ते १४
केशरोमनखादाश्च दन्तादाः किक्किशास्तथा
कुष्ठजाः सपरीसर्पा ज्ञेयाः शोणितसंभवाः १५
ते सरक्ताश्च कृष्णाश्च स्निग्धाश्च पृथवस्तथा
रक्ताधिष्ठानजान् प्रायो विकारान् जनयन्ति ते १६
माषपिष्टान्नविदलपर्णशाकैः पुरीषजाः
मांसमाषगुडक्षीरदधितैलैः कफोद्भवाः १७
विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि
ज्वरो विवर्णता शूलं हृद्रो गः सदनं भ्रमः १८
भक्तद्वेषोऽतिसारश्च संजातकृमिलक्षणम्
दृश्यास्त्रयोदशाद्यास्तु कृमीणां परिकीर्तिताः १९
केशादाद्यास्त्वदृश्यास्ते द्वावाद्यौ परिवर्जयेत्
एषामन्यतमं ज्ञात्वा जिघांसुः स्निग्धमातुरम् २०
सुरसादिविपक्वेन सर्पिषा वान्तमादितः
विरेचयेत्तीक्ष्णतरैर्योगैरास्थापयेच्च तम् २१
यवकोलकुलत्थानां सुरसादेर्गणस्य च
विडङ्गस्नेहयुक्तेन क्वाथेन लवणेन च २२
प्रत्यागते निरूहे तु नरं स्नातं सुखाम्बुना
युञ्ज्यात् कृमिघ्नैरशनैस्ततः शीघ्रं भिषग्वरः २३
स्नेहेनोक्तेन चैनं तु योजयेत् स्नेहबस्तिना
ततः शिरीषकिणिहीरसं क्षौद्र युतं पिबेत् २४
केवूकस्वरसं वाऽपि पूर्ववत्तीक्ष्णभोजनः
पलाशबीजस्वरसं कल्कं वा तण्डुलाम्बुना २५
पारिभद्र कपत्राणां क्षौद्रे ण स्वरसं पिबेत्
पत्तूरस्वरसं वाऽपि पिबेद्वा सुरसादिजम् २६
लिह्यादश्वशकृच्चूर्णं वैडङ्गं वा समाक्षिकम्
पत्रैर्मूषिकपर्ण्या वा सुपिष्टैः पिष्टमिश्रितैः २७
खादेत् पूपलिकाः पक्वा धान्याम्लं च पिबेदनु
सुरसादिगणे पक्वं तैलं वा पानमिष्यते २८
विडङ्गचूर्णयुक्तैर्वा पिष्टैर्भक्ष्यांस्तु कारयेत्
तत्कषायप्रपीतानां तिलानां स्नेहमेव वा २९
श्वाविधः शकृतश्चूर्णं सप्तकृत्वः सुभावितम्
विडङ्गानां कषायेण त्रैफलेन तथैव च ३०
क्षौद्रे ण लीढ्वाऽनुपिबेद्र समामलकोद्भवम्
अक्षाभयारसं वाऽपि विधिरेषोऽयसामपि ३१
पूतीकस्वरसं वाऽपि पिबेद्वा मधुना सह
पिबेद्वा पिप्पलीमूलमजामूत्रेण संयुतम् ३२
सप्तरात्रं पिबेद्घृष्टं त्रपु वा दधिमस्तुना
पुरीषजान् कफोत्थांश्च हन्यादेवं कृमीन् भिषक्
शिरोहृद्घ्राणकर्णाक्षिसंश्रितांश्च पृथग्विधान्
विशेषेणाञ्जनैर्नस्यैरवपीडैश्च साधयेत् ३४
शकृद्र सं तुरङ्गस्य सुशुष्कं भावयेदति
निष्क्वाथेन विडङ्गानां चूर्णं प्रधमनं तु तत् ३५
अयश्चूर्णान्यनेनैव विधिना योजयेद्भिषक्
सकांस्यनीलं तैलं च नस्यं स्यात्सुरसादिके ३६
इन्द्र लुप्तविधिश्चापि विधेयो रोमभोजिषु
दन्तादानां समुद्दिष्टं विधानं मुखरोगिकम् ३७
रक्तजानां प्रतीकारं कुर्यात् कुष्ठचिकित्सिते
सुरसादिं तु सर्वेषु सर्वथैवोपयोजयेत् ३८
प्रव्यक्ततिक्तकटुकं भोजनं च हितं भवेत्
कुलत्थक्षारसंसृष्टं क्षारपानं च पूजितम् ३९
क्षीराणि मांसानि घृतानि चैव दधीनि शाकानि च पर्णवन्ति
समासतोऽम्लान्मधुरान् हिमांश्च कृमीन् जिघांसुः परिवर्जयेत्तु ४०
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे कृमिप्रतिषेधो नाम चतुःपञ्चाशत्तमोऽध्यायः ५४


पञ्चपञ्चाशत्तमोऽध्यायः[सम्पाद्यताम्]

अथात उदावर्तप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अधश्चोर्ध्वं च भावानां प्रवृत्तानां स्वभावतः
न वेगान् धारयेत् प्राज्ञो वातादीनां जिजीविषुः ३
वातविण्मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रि यैः
व्याहन्यमानैरुदितैरुदावर्तो निरुच्यते ४
क्षुत्तृष्णाश्वासनिद्रा णामुदावर्तो विधारणात्
तस्याभिधास्ये व्यासेन लक्षणं च चिकित्सितम् ५
त्रयोदशविधश्चासौ भिन्न एतैस्तु कारणैः
अपथ्यभोजनाच्चापि वक्ष्यते च तथाऽपरः ६
आध्मानशूलौ हृदयोपरोधं शिरोरुजं श्वासमतीव हिक्काम्
कासप्रतिश्यायगलग्रहांश्च बलासपित्तप्रसरं च घोरम् ७
कुर्यादपानोऽभिहतः स्वमार्गे हन्यात् पुरीषं मुखतः क्षिपेद्वा
आटोपशूलौ परिकर्तनं च सङ्गः पुरीषस्य तथोर्ध्ववातः ८
पुरीषमास्यादपि वा निरेति पुरीषवेगेऽभिहते नरस्य
मूत्रस्य वेगेऽभिहते नरस्तु कृच्छ्रेण मूत्रं कुरुतेऽल्पमल्पम् ९
मेढ्रे गुदे वङ्क्षणबस्तिमुष्कनाभिप्रदेशेष्वथवाऽपि मूर्ध्नि
आनद्धबस्तिश्च भवन्ति तीव्राः शूलाश्च शूलैरिव भिन्नमूर्तेः १०
मन्यागलस्तम्भशिरोविकारा जृम्भोपघातात् पवनात्मकाः स्युः
श्रोत्राननघ्राणविलोचनोत्था भवन्ति तीव्राश्च तथा विकाराः ११
आनन्दजं शोकसमुद्भवं वा नेत्रोदकं प्राप्तममुञ्चतो हि
शिरोगुरुत्वं नयनामयाश्च भवन्ति तीव्राः सह पीनसेन १२
भवन्ति गाढं क्षवथोर्विघाताच्छिरोक्षिनासाश्रवणेषु रोगाः
कण्ठास्यपूर्णत्वमतीव तोदः कूजश्च वायोरुत वाऽप्रवृत्तिः १३
उद्गारवेगेऽभिहते भवन्ति घोरा विकाराः पवनप्रसूताः
छर्देर्विघातेन भवेच्च कुष्ठं येनैव दोषेण विदग्धमन्नम् १४
मूत्राशये पायुनि मुष्कयोश्च शोफो रुजो मूत्रविनिग्रहश्च
शुक्राश्मरी तत्स्रवणं भवेद्वा ते ते विकारा विहते तु शुक्रे १५
तन्द्रा ङ्गमर्दारुचिविभ्रमाः स्युः क्षुधोऽभिघातात् कृशता च दृष्टेः
कण्ठास्यशोषः श्रवणावरोधस्तृष्णाभिघाताद्धृदये व्यथा च १६
श्रान्तस्य निःश्वासविनिग्रहेण हृद्रो गमोहावथवाऽपि गुल्मः
जृम्भाऽङ्गमर्दोऽङ्गशिरोक्षिजाड्यं निद्रा भिघातादथवाऽपि तन्द्रा १७
तृष्णार्दितं परिक्लिष्टं क्षीणं शूलैरभिद्रुतम्
शकृद्वमन्तं मतिमानुदावर्तिनमुत्सृजेत् १८
सर्वेष्वेतेषु विधिवदुदावर्तेषु कृत्स्नशः
वायोः क्रिया विधातव्याः स्वमार्गप्रतिपत्तये १९
सामान्यतः पृथक्त्वेन क्रियां भूयो निबोध मे
आस्थापनं मारुतजे स्निग्धस्विन्ने विशिष्यते २०
पुरीषजे तु कर्तव्यो विधिरानाहिको भवेत्
सौवर्चलाढ्यां मदिरां मूत्रे त्वभिहते पिबेत् २१
एलां वाऽप्यथ मद्येन क्षीरं वाऽपि पिबेन्नरः
धात्रीफलानां स्वरसं सजलं वा पिबेत्त्र्! यहम् २२
रसमश्वपुरीषस्य गर्दभस्याथवा पिबेत्
मांसोपदंशं मधु वा पिबेद्वा सीधु गौडिकम् २३
भद्र दारु घनं मूर्वा हरिद्रा मधुकं तथा
कोलप्रमाणानि पिबेदान्तरिक्षेण वारिणा २४
दुःस्पर्शास्वरसं वाऽपि कषायं कुङ्कुमस्य च
एर्वारुबीजं तोयेन पिबेद्वाऽलवणीकृतम् २५
पञ्चमूलीशृतं क्षीरं द्रा क्षारसमथापि वा
योगांश्च वितरेदत्र पूर्वोक्तानश्मरीभिदः २६
मूत्रकृच्छ्रक्रमं चापि कुर्यान्निरवशेषतः
भूयो वक्ष्यामि योगान् यान् मूत्राघातोपशान्तये
स्नेहैः स्वेदैरुदावर्तं जृम्भाजं समुपाचरेत्
अश्रुमोक्षोऽश्रुजे कार्यः स्निग्धस्विन्नस्य देहिनः २८
तीक्ष्णाञ्जनावपीडाभ्यां तीक्ष्णगन्धोपशिङ्घनैः
वर्तिप्रयोगैरथवा क्षवसक्तिं प्रवर्तयेत् २९
उद्गारजे क्रमोपेतं स्नैहिकं धूममाचरेत् ३०
सुरां सौवर्चलवतीं बीजपूररसान्विताम्
छर्द्याघातं यथादोषं सम्यक् स्नेहादिभिर्जयेत् ३१
सक्षारलवणोपेतमभ्यङ्गं चात्र दापयेत्
बस्तिशुद्धिकरावापं चतुर्गुणजलं पयः ३२
आवारिनाशात् क्वथितं पीतवन्तं प्रकामतः
रमयेयुः प्रिया नार्यः शुक्रोदावर्तिनं नरम् ३३
क्षुद्विघाते हितं स्निग्धमुष्णमल्पं च भोजनम्
तृष्णाघाते पिबेन्मन्थं यवागूं वाऽपि शीतलाम् ३४
भोज्यो रसेन विश्रान्तः श्रमश्वासातुरो नरः
निद्रा घाते पिबेत् क्षीरं स्वप्याच्चेष्टकथा नरः ३५
आध्मानाद्येषु रोगेषु यथास्वं प्रयतेत हि
यच्च यत्र भवेत्प्राप्तं तच्च तस्मिन् प्रयोजयेत् ३६
वायुः कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः
भोजनैः कुपितः सद्य उदावर्तं करोति हि ३७
वातमूत्रपुरीषासृक्कफमेदोवहानि वै
स्रोतांस्युदावर्तयति पुरीषं चातिवर्तयेत् ३८
ततो हृद्बस्तिशूलार्तो गौरवारुचिपीडितः
वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः ३९
श्वासकासप्रतिश्यायदाहमोहवमिज्वरान्
तृष्णाहिक्काशिरोरोगमनःश्रवणविभ्रमान् ४०
लभते च बहूनन्यान् विकारान् वातकोपजान्
तं तैललवणाभ्यक्तं स्निग्धं स्विन्नं निरूहयेत् ४१
दोषतो भिन्नवर्चस्कं भुक्तं चाप्यनुवासयेत्
न चेच्छान्तिं व्रजत्येवमुदावर्तः सुदारुणः ४२
अथैनं बहुशः स्विन्नं युञ्ज्यात् स्नेहविरेचनैः
पाययेत त्रिवृत्पीलुयवानीरम्लपाचनैः ४३
हिङ्गुकुष्ठवचास्वर्जिविडङ्गं वा द्विरुत्तरम्
योगावेतावुदावर्तं शूलं चानिलजं हतः ४४
देवदार्वग्निकौ कुष्ठं शुण्ठीं पथ्यां पलङ्कषाम्
पौष्कराणि च मूलानि तोयस्यर्धाढके पचेत् ४५
पादावशिष्टं तत् पीतमुदावर्तमपोहति
मूलकं शुष्कमाद्र रं! च वर्षाभूः पञ्चमूलकम् ४६
आरेवतफलं चाप्सु पक्त्वा तेन घृतं पचेत्
तत् पीयमानं शास्त्युग्रमुदावर्तमशेषतः ४७
वचामतिविषां कुष्ठं यवक्षारं हरीतकीम्
कृष्णां निर्दहनीं चापि पिबेदुष्णेन वारिणा ४८
इक्ष्वाकुमूलं मदनं विशल्यातिविषे वचाम्
कुष्ठं किण्वाग्निकौ चैव पिबेत्तुल्यानि पूर्ववत् ४९
मूत्रेण देवदार्वग्नित्रिफलाबृहतीः पिबेत्
यवप्रस्थं फलैः सार्धं कण्टकार्या जलाढके ५०
पक्त्वाऽर्धप्रस्थशेषं तु पिबेद्धिङ्गुसमन्वितम्
मदनालाबुबीजानि पिप्पलीं सनिदिग्धिकाम् ५१
संचूर्ण्य प्रधमेन्नाड्या विशत्येतद्यथा गुदम्
चूर्णं निकुम्भकम्पिल्लश्यामेक्ष्वाक्वग्निकोद्भवम् ५२
कृतवेधनमागध्योर्लवणानां च साधयेत्
गवां मूत्रेण ता वर्तीः कारयेत्तु गुदानुगाः
सद्यः शर्मकरावेतौ योगावमृतसंमतौ ५३
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे उदावर्तप्रतिषेधो नाम पञ्चपञ्चाशत्तमोऽध्यायः ५५


षट्पञ्चाशत्तमोऽध्यायः[सम्पाद्यताम्]

अथातो विसूचिकाप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अजीर्णमामं विष्टब्धं विदग्धं च यदीरितम्
विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका ३
सूचीभिरिव गात्राणि तुदन् संतिष्ठतेऽनिलः
यस्याजीर्णेन सा वैद्यैरुच्यते ति विसूचिका ४
न तां परिमिताहारा लभन्ते विदितागमाः
मूढास्तामजितात्मानो लभन्ते कलुषाशयाः ५
मूर्च्छातिसारौ वमथुः पिपासा शूलं भ्रमोद्वेष्टनजृम्भदाहाः
वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः ६
कुक्षिरानह्यतेऽत्यर्थं प्रताम्यति विकूजति
निरुद्धो मारुतश्चापि कुक्षौ विपरिधावति ७
वातवर्चोनिरोधश्च कुक्षौ यस्य भृशं भवेत्
तस्यालसकमाचष्टे तृष्णोद्गारावरोधकौ ८
दुष्टं तु भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य
विलम्बिकां तां भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः ९
यत्रस्थमामं विरुजेत्तमेव देशं विशेषेण विकारजातैः
दोषेण येनावततं स्वलिङ्गैस्तं लक्षयेदामसमुद्भवैश्च १०
यः श्यावदन्तौष्ठनखोऽल्पसंज्ञश्छर्द्यर्दितोऽभ्यन्तरयातनेत्रः
क्षामस्वरः सर्वविमुक्तसन्धिर्यायान्नरः सोऽपुनरागमाय ११
साध्यासु पार्ष्ण्योर्दहनं प्रशस्तमग्निप्रतापो वमनं च तीक्ष्णम्
पक्वे ततोऽन्ने तु विलङ्घनं स्यात् संपाचनं चापि विरेचनं च १२
विशुद्धदेहस्य हि सद्य एव मूर्च्छातिसारादिरुपैति शान्तिम्
आस्थापनं चापि वदन्ति पथ्यं सर्वासु योगानपरान्निबोध १३
पथ्यावचाहिङ्गुकलिङ्गगृञ्जसौवर्चलैः सातिविषैश्च चूर्णम्
सुखाम्बुपीतं विनिहन्त्यजीर्णं शूलं विसूचीमरुचिं च सद्यः १४
क्षारागदं वा लवणं विडं वा गुडप्रगाढानथ सर्षपान् वा
अम्लेन वा सैन्धवहिङ्गुयुक्तौ सबीजपूर्णौ सधृतौ त्रिवर्गौ १५
कटुत्रिकं वा लवणैरुपेतं पिबेत् स्नुहीक्षीरविमिश्रितं तु
कल्याणकं वा लवणं पिबेत्तु यदुक्तमादावनिलामयेषु १६
कृष्णाजमोदक्षवकाणि वाऽपि तुल्यौ पिबेद्वा मगधानिकुम्भौ
दन्तीयुतं वा मगधोद्भवानां कल्कं पिबेत् कोषवतीरसेन १७
उष्णाभिरद्भिर्मगधोद्भवानां कल्कं पिबेन्नागरकल्कयुक्तम्
व्योषं करञ्जस्य फलं हरिद्रे मूलं समं चाप्यथ मातुलुङ्ग्याः १८
छायाविशुष्का गुटिकाः कृतास्ता हन्युर्विसूचीं नयनाञ्जनेन
सुवामितं साधुविरेचितं वा सुलङ्घितं वा मनुजं विदित्वा १९
पेयादिभिर्दीपनपाचनीयैः सम्यक्क्षुधार्तं समुपक्रमेत
आमं शकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन २०
प्रवर्तमानं न यथास्वमेनं विकारमानाहमुदाहरन्ति
तस्मिन् भवन्त्यामसमुद्भवे तु तृष्णाप्रतिश्यायशिरोविदाहाः २१
आमाशये शूलमथो गुरुत्वं हृल्लास उद्गारविघातनं च
स्तम्भः कटीपृष्ठपुरीषमूत्रे शूलोऽथ मूर्च्छा स शकृद्वमेच्च २२
श्वासश्च पक्वाशयजे भवन्ति लिङ्गानि चात्रालसकोद्भवानि
आमोद्भवे वान्तमुपक्रमेत संसर्गभक्तक्रमदीपनीयैः २३
अथेतरं यो न शकृद्वमेत्तमामं जयेत् स्वेदनपाचनैश्च
विसूचिकायां परिकीर्तितानि द्र व्याणि वैरेचनिकानि यानि २४
तान्येव वर्तीर्विरचेद्विचूर्ण्य महिष्यजावीभगवां तु मूत्रैः
स्विन्नस्य पायौ विनिवेश्य ताश्च चूर्णानि चैषां प्रधमेत्तु नाड्या २५
मूत्रेषु संसाध्य यथाविधानं द्र व्याणि यान्यूर्ध्वमधश्च यान्ति
क्वाथेन तेनाशु निरूहयेच्च मूत्रार्धयुक्तेन समाक्षिकेण २६
त्रिभण्डियुक्तं लवणप्रकुञ्चं दत्त्वा विरिक्तक्रममाचरेच्च
एष्वेव तैलेन च साधितेन प्राप्तं यदि स्यादनुवासयेच्च २७
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे विसूचिकाप्रतिषेधो नाम षट्पञ्चाशत्तमोऽध्यायः

सप्तपञ्चाशत्तमोऽध्यायः[सम्पाद्यताम्]

अथातोऽरोचकप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
दोषैः पृथक् सह च चित्तविपर्ययाच्च भक्तायनेषु हृदि चावतते प्रगाढम्
नान्ने रुचिर्भवति तं भिषजो विकारं भक्तोपघातमिह पञ्चविधं वदन्ति ३
हृच्छूलपीडनयुतं विरसाननत्वं वातात्मके भवति लिङ्गमरोचके तु
हृद्दाहचोषबहुता मुखतिक्तता च मूर्च्छा सतृड् भवति पित्तकृते तथैव ४
कण्डूगुरुत्वकफसंस्रवसादतन्द्रा ः! श्लेष्मात्मके मधुरमास्यमरोचके तु
सर्वात्मके पवनपित्तकफा बहूनि रूपाण्यथास्य हृदये समुदीरयन्ति ५
संरागशोकभयविप्लुतचेतसस्तु चिन्ताकृतो भवति सोऽशुचिदर्शनाच्च
वाते वचाम्बुवमनं कृतवान् पिबेच्च स्नेहैः सुराभिरथवोष्णजलेन चूर्णम् ६
कृष्णाविडङ्गयवभस्महरेणुभार्गीरास्नैलहिङ्गुलवणोत्तमनागराणाम्
पित्ते गुडाम्बुमधुरैर्वमनं प्रशस्तं स्नेहः ससैन्धवसितामधुसर्पिरिष्टः ७
निम्बाम्बुवामितवतः कफजेऽनुपानं राजद्रुमाम्बु मधुना तु सदीप्यकं स्यात्
चूर्णं यदुक्तमथवाऽनिलजे तदेव सर्वैश्च सर्वकृतमेवमुपक्रमेत ८
द्रा क्षापटोलविडवेत्रकरीरनिम्बमूर्वाभयाक्षबदरामलकेन्द्र वृक्षैः
बीजैः करञ्जनृपवृक्षभवैश्च पिष्टैर्लेहं पचेत् सुरभिमूत्रयुतं यथावत् ९
मुस्तां वचां त्रिकटुकं रजनीद्वयं च भार्गीं च कुष्ठमथ निर्दहनीं च पिष्ट्वा
मूत्रेऽविजे द्विरदमूत्रयुते पचेद्वा पाठां तुगामतिविषां रजनीं च मुख्याम् १०
मण्डूकिमर्कममृतां च सलाङ्गलाख्यां मूत्रे पचेत्तु महिषस्य विधानविद्वा
एतान्न सन्ति चतुरो लिहतस्तु लेहान् गुल्मारुचिश्वसनकण्ठहृदामयाश्च ११
सात्म्यान् स्वदेशरचितान् विविधांश्च भक्ष्यान्
पानानि मूलफलषाडवरागयोगान्
अद्याद्र सांश्च विविधान् विविधैः प्रकारैर्भुञ्जीत चापि लघुरूक्षमनःसुखानि १२
आस्थापनं विधिवदत्र विरेचनं च कुर्यान्मृदूनि शिरसश्च विरेचनानि
त्रीण्यूषणानि रजनीत्रिफलायुतानि चूर्णीकृतानि यवशूकविमिश्रितानि १३
क्षौद्रा युतानि वितरेन्मुखबोधनार्थमन्यानि तिक्तकटुकानि च भेषजानि
मुस्तादिराजतरुवर्गदशाङ्गसिद्धैः क्वाथैर्जयेन्मधुयुतैर्विविधैश्च लेहैः १४
मूत्रासवैर्गुडकृतैश्च तथा त्वरिष्टैः क्षारासवैश्च मधुमाधवतुल्यगन्धैः
स्यादेष एव कफवातहते विधिश्च शान्तिं गते हुतभुजि प्रशमाय तस्य १५
इच्छाभिघातभयशोकहतेऽन्तरग्नौ भावान् भवाय वितरेत् खलु शक्यरूपान्
अर्थेषु चाप्यपचितेषु पुनर्भवाय पौराणिकैः श्रुतिशतैरनुमानयेत्तम् १६
दैन्यं गते मनसि बोधनमत्र शस्तं
यद्यत् प्रियं तदुपसेव्यमरोचके तु १७
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रेऽरोचकप्रतिषेधो नाम सप्तपञ्चाशत्तमोऽध्यायः ५७


अष्टापञ्चाशत्तमोऽध्यायः[सम्पाद्यताम्]

अथातो मूत्राघातप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वातकुण्डलिकाऽष्ठीला वातबस्तिस्तथैव च
मूत्रातीतः सजठरो मूत्रोत्सङ्गः क्षयस्तथा ३
मूत्रग्रन्थिर्मूत्रशुक्रमुष्णवातस्तथैव च
मुत्रौकसादौ द्वौ चापि रोगा द्वादश कीर्तिताः ४
रौक्ष्याद्वेगविघाताद्वा वायुरन्तरमाश्रितः
मूत्रं चरति संगृह्य विगुणः कुण्डलीकृतः ५
सृजेदल्पाल्पमथवा सरुजस्कं शनैः शनैः
वातकुण्डलिकां तं तु व्याधिं विद्यात् सुदारुणम् ६
शकृन्मार्गस्य बस्तेश्च वायुरन्तरमाश्रितः
अष्ठीलावद्घनं ग्रन्थिं करोत्यचलमुन्नतम् ७
विण्मूत्रानिलसङ्गश्च तत्राध्मानं च जायते
वेदना च परा बस्तौ वाताष्ठीलेति तां विदुः ८
वेगं विधारयेद्यस्तु मूत्रस्याकुशलो नरः
निरुणद्धि मुखं तस्य बस्तेर्बस्तिगतोऽनिलः ९
मूत्रसङ्गो भवेत्तेन बस्तिकुक्षिनिपीडितः
वातबस्तिः स विज्ञेयो व्याधिः कृच्छ्रप्रसाधनः १०
वेगं सन्धार्य मूत्रस्य यो भूयः स्रष्टुमिच्छति
तस्य नाभ्येति यदि वा कथञ्चित्संप्रवर्तते ११
प्रवाहतो मन्दरुजमल्पमल्पं पुनः पुनः
मूत्रातीतं तु तं विद्यान्मूत्रवेगविघातजम् १२
मूत्रस्य विहते वेगे तदुदावर्तहेतुना
अपानः कुपितो वायुरुदरं पूरयेद्भृशम् १३
नाभेरधस्तादाध्मानं जनयेत्तीव्रवेदनम्
तं मूत्रजठरं विद्यादधःस्रोतोनिरोधनम् १४
बस्तौ वाऽप्यथवा नाले मणौ वा यस्य देहिनः
मूत्रं म्प्रवृत्तं सज्जेत सरक्तं वा प्रवाहतः १५
स्रवेच्छनैरल्पमल्पं सरुजं वाऽथ नीरुजम्
विगुणानिलजो व्याधिः स मूत्रोत्सङ्गसंज्ञितः १६
रूक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ
सदाहवेदनं कृच्छ्रं कुर्यातां मूत्रसंक्षयम् १७
अभ्यन्तरे बस्तिमुखे वृत्तोऽल्पः स्थिर एव च
वेदनावानति सदा मूत्रमार्गनिरोधनः १८
जायते सहसा यस्य ग्रन्थिरश्मरिलक्षणः
स मुत्रग्रन्थिरित्येवमुच्यते वेदनादिभिः १९
प्रत्युपस्थितमूत्रस्तु मैथुनं योऽभिनन्दति
तस्य मूत्रयुतं रेतः सहसा संप्रवर्तते २०
पुरस्ताद्वाऽपि मूत्रस्य पश्चाद्वाऽपि कदाचन
भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते २१
व्यायामाध्वातपैः पित्तं बस्तिं प्राप्यानिलावृतम्
बस्तिं मेढ्रं गुदं चैव प्रदहन् स्रावयेदधः २२
मूत्रं हारिद्र मथवा सरक्तं रक्तमेव वा
कृच्छ्रात् प्रवर्तते जन्तोरुष्णवातं वदन्ति तम् २३
विशदं पीतकं मूत्रं सदाहं बहलं तथा
शुष्कं भवति यच्चापि रोचनाचूर्णसन्निभम् २४
मूत्रौकसादं तं विद्याद्रो गं पित्तकृतं बुधः
पिच्छिलं संहतं श्वेतं तथा कृच्छ्रप्रवर्तनम् २५
शुष्कं भवति यच्चापि शङ्खचूर्णप्रपाण्डुरम्
मूत्रौकसादं तं विद्यादामयं द्वादशं कफात् २६
कषायकल्कसर्पींषि भक्ष्यान् लेहान् पयांसि च
क्षारमद्यासवस्वेदान् बस्तींश्चोत्तरसंज्ञितान् २७
विदध्यान्मतिमांस्तत्र विधिं चाश्मरिनाशनम्
मूत्रोदावर्तयोगांश्च कार्त्स्न्येनात्र प्रयोजयेत् २८
कल्कमेर्वारुबीजानामक्षमात्रं ससैन्धवम्
धान्याम्लयुक्तं पीत्वैव मूत्रकृच्छ्रात् प्रमुच्यते २९
सुरां सौवर्चलवतीं मूत्रकृच्छ्री पिबेन्नरः
मधु मांसोपदंशं वा पिबेद्वाऽप्यथ गौडिकम् ३०
पिबेत् कुङ्कुमकर्षं वा मधूदकसमायुतम्
रात्रिपर्युषितं प्रातस्तथा सुखमवाप्नुयात् ३१
दाडिमाम्लां युतां मुख्यामेलाजीरकनागरैः
पीत्वा सुरां सलवणां मूत्रकृच्छ्रात् प्रमुच्यते ३२
पृथक्पर्ण्यादिवर्गस्य मूलं गोक्षुरकस्य च
अर्धप्रस्थेन तोयस्य पचेत् क्षीरचतुर्गुणम् ३३
क्षीरावशिष्टं तच्छीतं सिताक्षौद्र युतं पिबेत्
नरो मारुतपित्तोत्थमूत्राघातनिवारणम् ३४
निष्पीड्य वाससा सम्यग्वर्चो रासभवाजिनोः
रसस्य कुडवं तस्य पिबेन्मूत्ररुजापहम् ३५
मुस्ताभयादेवदारुमूर्वाणां मधुकस्य च
पिबेदक्षसमं कल्कं मूत्रदोषनिवारणम् ३६
अभयामलकाक्षाणां कल्कं बदरसंमितम्
अम्भसाऽलवणोपेतं पिबेन्मूत्ररुजापहम् ३७
उदुम्बरसमं कल्कं द्रा क्षाया जलसंयुतम्
पिबेत् पर्युषितं रात्रौ शीतं मूत्ररुजापहम् ३८
निदिग्धिकायाः स्वरसं पिबेत् कुडवसंमितम्
मूत्रदोषहरं कल्यमथवा क्षौद्र संयुतम् ३९
प्रपीड्यामलकानां तु रसं कुडवसंमितम्
पीत्वाऽगदी भवेज्जन्तुर्मूत्रदोषरुजातुरः ४०
धात्रीफलरसेनैवं सूक्ष्मैलां वा पिबेन्नरः
पिष्ट्वऽथवा सुशीतेन शालितण्डुलवारिणा ४१
तालस्य तरुणं मूलं त्रपुसस्य रसं तथा
श्वेतं कर्कटकं चैव प्रातस्तु पयसा पिबेत् ४२
शृतं वा मधुरैः क्षीरं सर्पिर्मिश्रं पिबेन्नरः
मूत्रदोषविशुद्ध्यर्थं तथैवाश्मरिनाशनम् ४३
बलाश्वदंष्ट्राक्रौञ्चास्थिकोकिलाक्षकतण्डुलान्
शतपर्वकमूलं च देवदारु सचित्रकम् ४४
अक्षबीजं च सुरया कल्कीकृत्य पिबेन्नरः
मूत्रदोषविशुद्ध्यर्थं तथैवाश्मरिनाशनम् ४५
पाटलाक्षारमाहृत्य सप्तकृत्वः परिस्रुतम्
पिबेन्मूत्रविकारघ्नं संसृष्टं तैलमात्रया ४६
नलाश्मभेददर्भेक्षुत्रपुसैर्वारुबीजकान्
क्षीरे परिशृतान् तत्र पिबेत् सर्पिःसमायुतान् ४७
पाटल्या यावशूकाच्च पारिभद्रा त्तिलादपि
क्षारोदकेन मतिमान् त्वगेलोषणचूर्णकम् ४८
पिबेद्गुडेन मिश्रं वा लिह्याल्लेखान् पृथक् पृथक्
अत ऊर्ध्वं प्रवक्ष्यामि मूत्रदोषे क्रमं हितम् ४९
स्नेहस्वेदोपपन्नानां हितं तेषु विरेचनम्
ततः संशुद्धदेहानां हिताश्चोत्तरबस्तयः ५०
स्त्रीणामतिप्रसङ्गेन शोणितं यस्य दृश्यते
मैथुनोपरमस्तस्य बृंहणश्च विधिः स्मृतः ५१
ताम्रचूडवसा तैलं हितं चोत्तरबस्तिषु
विधानं तस्य पूर्वं हि व्यासतः परिकीर्तितम् ५२
क्षौद्रा र्धपात्रं दत्त्वा च पात्रं तु क्षीरसर्पिषः
शर्करायाश्च चूर्णं च द्रा क्षाचूर्णं च तत्समम् ५३
स्वयङ्गुप्ताफलं चैव तथैवेक्षुरकस्य च
पिप्पलीचूर्णसंयुक्तमर्धभागं प्रकल्पयेत् ५४
तदैकध्यं समानीय खजेनाभिप्रमन्थयेत्
ततः पाणितलं चूर्णं लीढ्वा क्षीरं ततः पिबेत् ५५
एतत् सर्पिः प्रयुञ्जानः शुद्धदेहो नरः सदा
मूत्रदोषाञ्जयेत् सर्वानन्ययोगैः सुदुर्जयान् ५६
जयेच्छोणितदोषांश्च वन्ध्या गर्भं लभेत च
नारी चैतत् प्रयुञ्जाना योनिदोषात् प्रमुच्यते ५७
बला कोलास्थि मधुकं श्वदंष्ट्राऽथ शतावरी
मृणालं च कशेरुश्च बीजानीक्षुरकस्य च ५८
सहस्रवीर्यांऽशुमती पयस्या सह कालया
शृगालविन्नाऽतिबला बृंहणीयो गणस्तथा ५९
एतानि समभागानि मतिमान् सह साधयेत्
चतुर्गुणेन पयसा गुडस्य तुलया सह ६०
द्रो णावशिष्टं तत् पूतं पचेत्तेन घृताढकम्
तत् सिद्धं कलशे स्थाप्यं क्षौद्र प्रस्थेन संयुतम् ६१
सर्पिरेतत् प्रयुञ्जानो मूत्रदोषात् प्रमुच्यते
तुगाक्षीर्याश्च चूर्णानि शर्करायास्तथैव च ६२
क्षौद्रे ण तुल्यान्यालोड्य प्रशस्तेऽहनि लेहयेत्
तस्य खादेद्यथाशक्ति मात्रां क्षीरं ततः पिबेत् ६३
शुक्रदोषाञ्जयेन्मर्त्यः प्राश्य सम्यक् सुयन्त्रितः
व्यवायक्षीणरेतास्तु सद्यः संलभते सुखम् ६४
ओजस्वी बलवान्मर्त्यः पिबन्नेव च हृष्यति
चित्रकः सारिवा चैव बला कालानुसारिवा ६५
द्रा क्षा विशाला पिप्पल्यस्तथा चित्रफला भवेत्
तथैव मधुकं पथ्यां दद्यादामलकानि च ६६
घृताढकं पचेदेभिः कल्कैः कर्षसमन्वितैः
क्षीरद्रो णे जलद्रो णे तत्सिद्धमवतारयेत् ६७
शीतं परिस्रुतं चैव शर्कराप्रस्थसंयुतम्
तुगाक्षीर्याश्च तत् सर्वं मतिमान् परिमिश्रयेत् ६८
ततो मितं पिबेत्काले यथादोषं यथाबलम्
वातरेताः श्लेष्मरेताः पित्तरेतास्तु यो भवेत् ६९
रक्तरेता ग्रन्थिरेताः पिबेदिच्छन्नरोगताम्
जीवनीयं च वृष्यं च सर्पिरेतद्बलावहम् ७०
प्रज्ञाहितं च धन्यं च सर्वरोगापहं शिवम्
सर्पिरेतत् प्रयुञ्जाना स्त्री गर्भं लभतेऽचिरात् ७१
असृग्दोषाञ्जयेच्चापि योनिदोषांश्च संहतान्
मूत्रदोषेषु सर्वेषु कुर्यादेतच्चिकित्सितम् ७२
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मूत्राघातप्रतिषेधो नाम अष्टपञ्चाशत्तमोऽध्यायः ५८


ऊनषष्टितमोऽध्यायः[सम्पाद्यताम्]

अथातो मूत्रकृच्छ्रप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वातेन पित्तेन कफेन सर्वैस्तथाऽभिघातैः शकृदश्मरीभ्याम्
तथाऽपरः शर्करया सुकष्टो मूत्रोपघातः कथितोऽष्टमस्तु ३
अल्पमल्पं समुत्पीड्य मुष्कमेहनबस्तिभिः
फलद्भिरिव कृच्छ्रेण वाताघातेन मेहति ४
हारिद्र मुष्णं रक्तं वा मुष्कमेहनबस्तिभिः
अग्निना दह्यमानाभैः पित्ताघातेन मेहति ५
स्निग्धं शुक्लमनुष्णं च मुष्कमेहनबस्तिभिः
संहृष्टरोमा गुरुभिः श्लेष्माघातेन मेहति ६
दाहशीतरुजाविष्टो नानावर्णं मुहुर्मुहुः
ताम्यमानस्तु कृच्छ्रेण सन्निपातेन मेहति ७
मूत्रवाहिषु शल्येन क्षतेष्वभिहतेषु च
स्रोतःसु मूत्राघातस्तु जायते भृशवेदनः ८
वातबस्तेस्तु तुल्यानि तस्य लिङ्गानि लक्षयेत्
शकृतस्तु प्रतीधाताद्वायुर्विगुणतां गतः ९
आध्मानं च सशूलं च मूत्रसङ्गं करोति हि
अश्मरीहेतुकः पूर्वं मूत्राघात उदाहृतः १०
अश्मरी शर्करा चैव तुल्ये संभवलक्षणैः
शर्कराया विशेषं तु शृणु कीर्तयतो मम ११
पच्यमानस्य पित्तेन भिद्यमानस्य वायुना
श्लेष्मणोऽवयवा भिन्नाः शर्करा इति संज्ञिताः १२
हृत्पीडा वेपथुः शूलं कुक्षौ वह्निः सुदुर्बलः
ताभिर्भवति मूर्च्छा च मूत्राघातश्च दारुणः १३
मूत्रवेगनिरस्तासु तासु शाम्यति वेदना
यावदन्या पुनर्नैति गुडिका स्रोतसो मुखम् १४
शर्करासंभवस्यैतन्मूत्राघातस्य लक्षणम्
चिकित्सितमथैतेषामष्टानामपि वक्ष्यते १५
अश्मरीं च समाश्रित्य यदुक्तं प्रसमीक्ष्य तत्
यथादोषं प्रयुञ्जीत स्नेहादिमपि च क्रमम् १६
श्वदंष्ट्राश्मभिदौ कुम्भीं हपुषां कण्टकारिकाम्
बलां शतावरीं रास्नां वरुणं गिरिकर्णिकाम् १७
तथा विदारिगन्धादिं संहृत्य त्रैवृतं पचेत्
तैलं घृतं वा तत् पेयं तेन वाऽप्यनुवासनम् १८
दद्यादुत्तरबस्तिं च वातकृच्छ्रोपशान्तये
श्वदंष्ट्रास्वरसे तैलं सगुडक्षीरनागरम् १९
पक्त्वा तत् पूर्ववद्योज्यं तत्रानिलरुजापहम्
तृणोत्पलादिकाकोलीन्यग्रोधादिगणैः कृतम् २०
पीतं घृतं पित्तकृच्छ्रं नाशयेत् क्षीरमेव वा
दद्यादुत्तरबस्तिं च पित्तकृच्छ्रोपशान्तये २१
एभिरेव कृतः स्नेहस्त्रिविधेष्वपि बस्तिषु
हितं विरेचनं चेक्षुक्षीरद्रा क्षारसैर्युतम् २२
सुरसोषकमुस्तादौ वरुणादौ च यत् कृतम्
तैलं तथा यवाग्वादि कफाघाते प्रशस्यते २३
यथादोषोच्छ्रयं कुर्यादेतानेव च सर्वजे
फल्गुवृश्चीरदर्भाश्मसारचूर्णं च वारिणा २४
सुरेक्षुरसदर्भाम्बुपीतं कृच्छ्ररुजापहम्
तथाऽभिघातजे कुर्यात् सद्योव्रणचिकित्सितम् २५
मूत्रकृच्छ्रे शकृज्जाते कार्या वातहरी क्रिया
स्वेदावगाहावभ्यङ्गबस्तिचूर्णक्रियास्तथा २६
ये त्वन्ये तु तथा कृच्छ्रे तयोः प्रोक्तः क्रियाविधिः २७
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मूत्रकृच्छ्रप्रतिषेधो नाम एकोनषष्टितमोऽध्यायः ५९


षष्टितमोऽध्यायः[सम्पाद्यताम्]

अथातोऽमानुषोपसर्गप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
निशाचरेभ्यो रक्ष्यस्तु नित्यमेव क्षतातुरः
इति यत् प्रागभिहितं विस्तरस्तस्य वक्ष्यते ३
गुह्यानागतविज्ञानमनवस्थाऽसहिष्णुता
क्रिया वाऽमानुषी यस्मिन् सग्रहः परिकीर्त्यते ४
अशुचिं भिन्नमर्यादं क्षतं वा यदि वाऽक्षतम्
हिंस्युर्हिंसाविहारार्थं सत्कारार्थमथापि वा ५
असङ्ख्येया ग्रहगणा ग्रहाधिपतयस्तु ये
व्यज्यन्ते विविधाकारा भिद्यन्ते ते तथाऽष्टधा ६
देवास्तथा शत्रुगणाश्च तेषां गन्धर्वयक्षाः पितरो भुजङ्गाः
रक्षांसि या चापि पिशाचजातिरेषोऽष्टको देवगणो ग्रहाख्यः ७
संतुष्टः शुचिरपि चेष्टगन्धमाल्यो निस्तन्द्री ह्यवितथसंस्कृतप्रभाषी
तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति नरः स देवजुष्टः ८
संस्वेदी द्विजगुरुदेवदोषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः
सन्तुष्टो भवति न चान्नपानजातैर्दुष्टात्मा भवति च देवशत्रुजुष्टः ९
हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः
नृत्यन् वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः १०
ताम्राक्षः प्रियतनुरक्तवस्त्रधारी तम्भीरो द्रुतमतिरल्पवाक् सहिष्णुः
तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्यः ११
प्रेतेभ्यो विसृजति संस्तरेषु पिण्डान् शान्तात्मा जलमपि चापसव्यवस्त्रः
मांसेप्सुस्तिलगुडपायसाभिकामस्तद्भुक्तो भवति पितृग्रहाभिभूतः १२
भूमौ यः प्रसरति सर्पवत् कदाचित् सृक्किण्यौ विलिखति जिह्वया तथैव
निद्रा लुर्गुडमधुदुग्धपायसेप्सुर्विज्ञेयो भवति भुजङ्गमेन जुष्टः १३
मांसासृग्विविधसुराविकारलिप्सुर्निर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः
क्रोधालुर्विपुलबलो निशाविहारी शौचद्विड् भवति च रक्षसा गृहीतः १४
उद्धस्तः कृशपरुषश्चिरप्रलापी दुर्गन्धो भृशमशुचिस्तथाऽतिलोलः
बह्वाशी विजनहिमाम्बुरात्रिसेवी व्याविग्नो भ्रमति रुदन् पिशाचजुष्टः १५
स्थूलाक्षस्त्वरितगतिः स्वफेनलेही निद्रा लुः पतति च कम्पते च योऽति
यश्चाद्रि द्विरदनगादिविच्युतः सन् संसृष्टो न भवति वार्धकेन जुष्टः १६
देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि
गन्धर्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यथ १७
कृष्णक्षये च पितरः पञ्चम्यामपि चोरगाः
रक्षांसि निशि पैशाचाश्चतुर्दश्यां विशन्ति च १८
दर्पणादीन् यथा छाया शितोष्णं प्राणिनो यथा
स्वमणिं भास्करस्योस्रा यथा देहं च देहधृक्
विशन्ति च न दृश्यन्ते ग्रहास्तद्वच्छरीरिणम् १९
तपांसि तीव्राणि तथैव दानं व्रतानि धर्मो नियमाश्च सत्यम्
गुणास्तथाऽष्टावपि तेषु नित्या व्यस्ताः समस्ताश्च यथाप्रभावम् २०
न ते मनुष्यैः सह संविशन्ति न वा मनुष्यान् क्वचिदाविशन्ति
ये त्वाविशन्तीति वदन्ति मोहात्ते भूतविद्याविषयादपोह्याः २१
तेषां ग्रहाणां परिचारका ये कोटीसहस्रायुतपद्मसंख्याः
असृग्वसामांसभुजः सुभीमा निशाविहाराश्च तमाविशन्ति २२
निशाचराणां तेषां हि ये देवगणमाश्रिताः
ते तु तत्सत्त्वसंसर्गाद्विज्ञेयास्तु तदञ्जनाः २३
देवग्रहा इति पुनः प्रोच्यन्तेऽशुचयश्च ये
देववच्च नमस्यन्ते प्रत्यर्थ्यन्ते च देववत् २४
स्वामिशीलक्रियाचाराः क्रम एष सुरादिषु
निरृतेर्या दुहितरस्तासां स प्रसवः स्मृतः २५
सत्यत्वादपवृत्तेषु वृत्तिस्तेषां गणैः कृता
हिंसाविहारा ये केचिद्देवभावमुपाश्रिताः २६
भूतानीति कृता संज्ञा तेषां संज्ञाप्रवक्तृभिः
ग्रहसंज्ञानि भूतानि यस्माद्वेत्त्यनया भिषक् २७
विद्यया भूतविद्यात्वमत एव निरुच्यते
तेषां शान्त्यर्थमन्विच्छन् वैद्यस्तु सुसमाहितः २८
जपैः सनियमैर्होमैरारभेत चिकित्सितुम्
रक्तानि गन्धमाल्यानि बीजानि मधुसर्पिषी २९
भक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरुच्यते
वस्त्राणि गन्धमाल्यानि मांसानि रुधिराणि च ३०
यानि येषां यथेष्टानि तानि तेभ्यः प्रदापयेत्
हिंसन्ति मनुजान् येषु प्रायशो दिवसेषु तु ३१
दिनेषु तेषु देयानि तद्भूतविनिवृत्तये
देवग्रहे देवगृहे हुत्वाऽग्निं प्रापयेद्बलिम् ३२
कुशस्वस्तिकपूपाज्यच्छत्रपायससंभृतम्
असुराय यथाकालं विदध्याच्चत्वरादिषु ३३
गन्धर्वस्य गवां मध्ये मद्यमांसाम्बुजाङ्गलम्
हृद्ये वेश्मनि यक्षस्य कुल्माषासृक्सुरादिभिः ३४
अतिमुक्तककुन्दाब्जैः पुष्पैश्च वितरेद्बलिम्
नद्यां पितृग्रहायेष्टं कुशास्तरणभूषितम् ३५
तत्रैवोपहरेच्चापि नागाय विविधं बलिम्
चतुष्पथे राक्षसस्य भीमेषु गहनेषु वा ३६
शून्यागारे पिशाचस्य तीव्रं बलिमुपाहरेत्
पूर्वमाचरितैर्मन्त्रैर्भूतविद्यानिदर्शितैः ३७
न शक्या बलिभिर्जेतुं योगैस्तान् समुपाचरेत्
अजर्क्षचर्मरोमाणि शल्यकोलूकयोस्तथा ३८
हिङ्गु मूत्रं च बस्तस्य धूममस्य प्रयोजयेत्
एतेन शाम्यति क्षिप्रं बलवानपि यो ग्रहः ३९
गजाह्वपिप्पलीमूलव्योषामलकसर्षपान्
गोधानकुलमार्जारऋष्यपित्तप्रपेषितान् ४०
नस्याभ्यञ्जनसेकेषु विदध्याद्योगतत्त्ववित्
खराश्वाश्वतरोलूककरभश्वशृगालजम् ४१
पुरीषं गृध्रकाकानां वराहस्य च पेषयेत्
बस्तमूत्रेण तत्सिद्धं तैलं स्यात् पूर्ववद्धितम् ४२
शिरीषबीजं लशुनं शुण्ठीं सिद्धार्थकं वचाम्
मञ्जिष्ठां रजनीं कृष्णां बस्तमूत्रेण पेषयेत् ४३
वर्त्यश्छायाविशुष्कास्ताः सपित्ता नयनाञ्जनम्
नक्तमालफलं व्योषं मूलं श्योनाकबिल्वयोः ४४
हरिद्रे च कृता वर्त्यः पूर्ववन्नयनाञ्जनम्
सैन्धवं कटुकां हिङ्गुं वयःस्थां च वचामपि
बस्तमूत्रेण संपिष्टं मत्स्यपित्तेन पूर्ववत् ४५
ये ये ग्रहा न सिध्यन्ति सर्वेषां नयनाञ्जनम्
पुराणसर्पिर्लशुनं हिङ्गु सिद्धार्थकं वचा ४६
गोलोमी चाजलोमी च भूतकेशी जटा तथा
कुक्कुटा सर्पगन्धा च तथा काणविकाणिके ४७
वज्रप्रोक्ता वयःस्था च शृङ्गी मोहनवल्लिका
अर्कमूलं त्रिकटुकं लता स्रोतोजमञ्जनम् ४८
नैपाली हरितालं च रक्षोघ्ना ये च कीर्तिताः
सिंहव्याघ्रर्क्षमार्जारद्वीपिवाजिनवां तथा ४९
श्वाविच्छल्यकगोधानामुष्ट्रस्य नकुलस्य च
विट्त्वग्रोमवसामूत्ररक्तपित्तनखादयः ५०
अस्मिन् वर्गे भिषक् कुर्यात्तैलानि च घृतानि च
पानाभ्यञ्जननस्येषु तानि योज्यानि जानता ५१
अवपीडेऽञ्जने चैव विदध्याद्गुटिकीकृतम्
विदधीत परीषेके क्वथितं चूर्णितं तथा ५२
उद्धूलने श्लक्ष्णपिष्टं प्रदेहे चावचारयेत्
एष सर्वविकारांस्तु मानासानपराजितः ५३
हन्यादल्पेन कालेन स्नेहादिरपि च क्रमः
न चाचौक्षं प्रयुञ्जीत प्रयोगं देवताग्रहे ५४
ऋते पिशाचादन्यत्र प्रतिकूलं न चाचरेत्
वैद्यातुरौ निहन्युस्ते ध्रुवं क्रुद्धा महौजसः ५५
हिताहितीये यच्चोक्तं नित्यमेव समाचरेत्
ततः प्राप्स्यति सिद्धिं च यशश्च विपुलं भिषक् ५६
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रेऽमानुषोपसर्गप्रतिषेधो नाम षष्टितमोऽध्यायः ६०


एकषष्टितमोऽध्यायः[सम्पाद्यताम्]

अथातोऽपस्मारप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्मृतिर्भूतार्थविज्ञानमपश्च परिवर्जने
अपस्मार इति प्रोक्तस्ततोऽयं व्याधिरन्तकृत् ३
मिथ्यातियोगेन्द्रि यार्थकर्मणामभिसेवनात्
विरुद्धमलिनाहारविहारकुपितैर्मलैः ४
वेगनिग्रहशीलानामहिताशुचिभोजिनाम्
रजस्तमोभिभूतानां गच्छतां च रजस्वलाम् ५
तथा कामभयोद्वेगक्रोधशोकादिभिर्भृशम्
चेतस्यभिहते पुंसामपस्मारोऽभिजायते ६
हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता
निद्रा नाशश्च तस्मिंस्तु भविष्यति भवन्त्यथ ७
संज्ञावहेषु स्रोतःसु दोषव्याप्तेषु मानवः
रजस्तमःपरीतेषु मूढो भ्रान्तेन चेतसा ८
विक्षिपन् हस्तपादं च विजिह्मभ्रूर्विलोचनः
दन्तान् खादन् वमन् फेनं विवृताक्षः पतेत् क्षितौ ९
अल्पकालान्तरम् चापि पुनः संज्ञां लभेत सः
सोऽपस्मार इति प्रोक्तः स च दृष्टश्चतुर्विधः १०
वातपित्तकफैर्नॄणां चतुर्थः सन्निपाततः
वेपमानो दशन् दन्तान् श्वसन् फेनं वमन्नपि ११
यो ब्रूयाद्विकृतं सत्त्वं कृष्णं मामनुधावति
ततो मे चित्तनाशः स्यात् सोऽपस्मारोऽनिलात्मकः १२
तृट्तापस्वेदमूर्च्छार्तो धुन्वन्नङ्गानि विह्वलः
यो ब्रूयाद्विकृतं सत्त्वं पीतं मामनुधावति १३
ततो मे चित्तनाशः स्यात् स पित्तभव उच्यते
शीतहृल्लासनिद्रा र्तः पतन् भूमौ वमन् कफम् १४
यो ब्रूयाद्विकृतं सत्त्वं शुक्लं मामनुधावति
ततो मे चित्तनाशः स्यात् सोऽपस्मारः कफात्मकः १५
हृदि तोदस्तृडुत्क्लेदस्त्रिष्वप्येतेषु संख्यया
प्रलापः कूजनं क्लेशः प्रत्येकं तु भवेदिह १६
सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे
अनिमित्तागमाद्व्याधेर्गमनादकृतेऽपि च १७
आगमाच्चाप्यपस्मारं वदन्त्यन्ये न दोषजम्
क्रमोपयोगाद्दोषाणां क्षणिकत्वात्तथैव च १८
आगमाद्वैश्वरूप्याच्च स तु निर्वर्ण्यते बुधैः
देवे वर्षत्यपि यथा भूमौ बीजानि कानिचित् १९
शरदि प्रतिरोहन्ति तथा व्याधिसमुद्भवः
स्थायिनः केचिदल्पेन कालेनाभिप्रवर्धिताः २०
दर्श्यन्ति विकारांस्तु विश्वरूपान्निसर्गतः
अपस्मारो महाव्याधिस्तस्माद्दोषज एव तु २१
तस्य कार्यो विधिः सर्वो य उन्मादेषु वक्ष्यते
पुराणसर्पिषः पानमभ्यङ्गश्चैव पूजितः २२
उपयोगो ग्रहोक्तानां योगानां तु विशेषतः
ततः सिध्यन्ति ते सर्वे योगैरन्यैश्च साधयेत्
शिग्रुकट्वङ्गकिण्वाहिनिम्बत्वग्रससाधितम् २३
चतुर्गुणे गवां मूत्रे तैलमभ्यञ्जने हितम्
गोधानकुलनागानां पृषतर्क्षगवामपि २४
पित्तेषु सिद्धं तैलं च पानाभ्यङ्गेषु पूजितम्
तीक्ष्णैरुभयतोभागैः शिरश्चापि विशोधयेत् २५
पूजां रुद्र स्य कुर्वीत तद्गणानां च नित्यशः
वातिकं बस्तिभिश्चापि पैत्तिकं तु विरेचनैः २६
कफजं वमनैर्धीमानपस्मारमुपाचरेत्
कुलत्थयवकोलानि शणबीजं पलङ्कषाम् २७
जटिलां पञ्चमूल्यौ द्वे पथ्यां चोत्क्वाथ्य यत्नतः
बस्तमूत्रयुतं सर्पिः पचेत्तद्वातिके हितम् २८
काकोल्यादिप्रतीवापं सिद्धं च प्रथमे गणे
पयोमधुसितायुक्तं घृतं तत् पैत्तिके हितम् २९
कृष्णावचामुस्तकाद्यैर्युक्तमारग्वधादिके
पक्वं च मूत्रवर्गे तु श्लेष्मापस्मारिणे हितम् ३०
सुरद्रुमवचाकुष्ठसिद्धार्थव्योषहिङ्गुभिः
मञ्जिष्ठारजनीयुग्मसमङ्गात्रिफलाम्बुदैः ३१
करञ्जबीजशैरीषगिरिकर्णीहुताशनैः
सिद्धं सिद्धार्थकं नाम सर्पिर्मूत्रचतुर्गुणम् ३२
कृमिकुष्ठगरश्वासबलासविषमज्वरान्
सर्वभूतग्रहोन्मादानपस्मारांश्च नाशयेत् ३३
दशमूलेन्द्र वृक्षत्वङ्मूर्वाभार्गीफलत्रिकैः
शम्पाकश्रेयसीसप्तपर्णापामार्गफल्गुभिः ३४
शृतैः कल्कैश्च भूनिम्बपूतीकव्योषचित्रकैः
त्रिवृत्पाठानिशायुग्मसारिवाद्वयपौष्करैः ३५
कटुकायासदन्त्युग्रानीलिनीक्रिमिशत्रुभिः
सर्पिरेभिश्च गोक्षीरदधिमूत्रशकृद्र सैः ३६
साधितं पञ्चगव्याख्यं सर्वापस्मारभूतनुत्
चातुर्थकक्षयश्वासानुन्मादांश्च नियच्छति ३७
भार्गीशृते पचेत् क्षीरे शालितण्डुलपायसम्
त्र्! यहं शुद्धाय तं भोक्तुं वराहायोपकल्पयेत् ३८
ज्ञात्वा च मधुरीभूतं तं विशस्यान्नमुद्धरेत्
त्रीन् भागांस्तस्य चूर्णस्य किण्वभागेन संसृजेत् ३९
मण्डोदकार्थे देयश्च भार्गीक्वाथः सुशीतलः
शुद्धे कुम्भे निदध्याच्च संभारं तं सुरां ततः ४०
जातगन्धां जातरसां पाययेदातुरं भिषक्
सिरां विध्येदथ प्राप्तां मङ्गल्यानि च धारयेत् ४१
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रेऽपस्मारप्रतिषेधो नाम एकषष्टितमोऽध्यायः ६१


द्विषष्टितमोऽध्यायः[सम्पाद्यताम्]

अथात उन्मादप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मदयन्त्युद्धता दोषा यस्मादुन्मार्गमाश्रिताः
मानसोऽयमतो व्याधिरुन्माद इति कीर्तितः ३
एकैकशः समस्तैश्च दोषैरत्यर्थमूर्च्छितैः
मानसेन च दुःखेन स पञ्चविध उच्यते ४
विषाद्भवति षष्ठश्च यथास्वं तत्र भेषजम्
स चाप्रवृद्धस्तरुणो मदसंज्ञां बिभर्ति च ५
मोहोद्वेगौ स्वनः श्रोत्रे गात्राणामपकर्षणम्
अत्युत्साहोऽरुचिश्चान्ने स्वप्ने कलुषभोजनम् ६
वायुनोन्मथनं चापि भ्रमश्चक्रगतस्य वा
यस्य स्यादचिरेणैव उन्मादं सोऽधिगच्छति ७
रूक्षच्छविः परुषवाग्धमनीततो वा
शीतातुरः कृशतनुः स्फुरिताङ्गसन्धिः
आस्फोटयत्यटति गायति नृत्यशीलो
विक्रोशति भ्रमति चाप्यनिलप्रकोपात् ८
तृट्स्वेददाहबहुलो बहुभुग्विनिद्र श्छायाहिमानिलजलान्तविहारसेवी
तीक्ष्णो हिमाम्बुनिचयेऽपि स वह्निशङ्की
पित्ताद्दिवा नभसि पश्यति तारकाश्च ९
छर्द्यग्निसादसदनारुचिकासयुक्तो
योषिद्विविक्तरतिरल्पमतिप्रचारः
निद्रा परोऽल्पकथनोऽल्पभुगुष्णसेवी
रात्रौ भृशं भवति चापि कफप्रकोपात् १०
सर्वात्मके पवनपित्तकफा यथास्वं
संहर्षिता इव च लिङ्गमुदीरयन्ति ११
चौरैर्नरेन्द्र पुरुषैररिभिस्तथाऽन्यैर्वित्रासितस्य धनबान्धवसंक्षयाद्वा
गाढं क्षते मनसि च प्रियया रिरंसोर्जायेत चोत्कटतरो मनसो विकारः १२
चित्रं स जल्पति मनोनुगतं विसंज्ञो
गायत्यथो हसति रोदिति मूढसंज्ञः
रक्तेक्षणो हतबलेन्द्रि यभाः सुदीनः
श्यावाननो विषकृतेऽथ भवेत् परासुः १३
स्निग्धं स्विन्नं तु मनुजमुन्मादार्तं विशोधयेत्
तीक्ष्णैरुभयतोभागैः शिरसश्च विरेचनैः १४
विविधैरवपीडैश्च सर्षपस्नेहसंयुतैः
योजयित्वा तु तच्चूर्णं घ्राणे तस्य प्रयोजयेत् १५
सततं धूपयेच्चैनं श्वगोमांसैः सुपूतिभिः
सर्षपानां च तैलेन नस्याभ्यङ्गौ हितौ सदा १६
दर्शयेदद्भुतान्यस्य वदेन्नाशं प्रियस्य वा
भीमाकारैर्नरैर्नागैर्दान्तैर्व्यालैश्च निर्विषैः १७
भीषयेत् संयतं पाशैः कशाभिर्वाऽथ ताडयेत्
यन्त्रयित्वा सुगुप्तं वां त्रासयेत्तं तृणाग्निना १८
जलेन तर्जयेद्वाऽपि रज्जुघातैर्विभावयेत्
बलवांश्चापि संरक्षेत् जलेऽन्तः परिवासयेत्
प्रतुदेदारया चैनं मर्माघातं विवर्जयेत्
वेश्मनोऽन्तः प्रविश्यैनं रक्षंस्तद्वेश्म दीपयेत् १९
सापिधाने जरत्कूपे सततं वा निवासयेत्
त्र्! यहात्त्र्! यहाद्यवागूश्च तर्पणान् वा प्रदापयेत् २०
केवलानम्बुयुक्तान् वा कुल्माषान् वा बहुश्रुतः
हृद्यं यद्दीपनीयं च तत्पथ्यम् तस्य भोजयेत् २१
--ब्राह्मीमैन्द्री ं! विडङ्गानि व्योषं हिङ्गु सुरां जटाम्
विषघ्नीं लशुनं रास्नां विशल्यां सुरसां वचाम् ३०
ज्योतिष्मतीं नागरं च अनन्तामभयां तथा
सौराष्ट्रीं च समांशानि गजमूत्रेण पेषयेत् ३१
छायाविशुष्कास्तद्वर्तीर्योजयेद्विधिकोविदः
अवपीडेऽञ्जनेऽभ्यङ्गे नस्ये धूमे प्रलेपने ३२
उरोपाङ्गललाटेषु सिराश्चास्य विमोक्षयेत्
अपस्मारक्रियां चापि ग्रहोद्दिष्टां च कारयेत् ३३
शान्तदोषं विशुद्धं च स्नेहबस्तिभिराचरेत्
उन्मादेषु च सर्वेषु कुर्याच्चित्तप्रसादनम्
मृदुपूर्वां मदेऽप्येवं क्रियां मृद्वीं प्रयोजयेत् ३४
शोकशल्यं व्यपनयेदुन्मादे पञ्चमे भिषक्
विषजे मृदुपूर्वां च विषघ्नीं कारयेत् क्रियाम् ३५
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रे उन्मादप्रतिषेधो नाम द्विषष्टितमोऽध्यायः ६२


त्रिषष्टितमोऽध्यायः[सम्पाद्यताम्]

अथातो रसभेदविकल्पमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
दोषाणां पञ्चदशधा प्रसरोऽभिहितस्तु यः
त्रिषष्ट्या रसभेदानां तत्प्रयोजनमुच्यते ३
अविदग्धा विदग्धाश्च भिद्यन्ते ते त्रिषष्टिधा
रसनेदत्रिषष्टिं तु वीक्ष्य वीक्ष्यावचारयेत् ४
एकैकेनानुगमनं भागशो यदुदीरितम्
दोषाणां तत्र मतिमान् त्रिषष्टिं तु प्रयोजयेत् ५
यथाक्रमप्रवृत्तानां द्विकेषु मधुरो रसः
पञ्चानुक्रमते योगानम्लश्चतुर एव तु ६
त्रींश्चानुगच्छति रसो लवणः कटुको द्वयम्
तिक्तः कषायमन्वेति ते द्विका दश पञ्च च ७
तद्यथा--मधुराम्लः १ मधुरलवणः २ मधुरकटुकः ३ मधुरतिक्तः ४ मधुरकषायः ५ एते पञ्चानुक्रान्ता मधुरेण अम्ललवणः १ अम्लकटुकः २ अम्लतिक्तः ३ अम्लकषायः ४ एते चत्वारोऽनुक्रान्ता अम्लेन लवणकटुकः १ लवणतिक्तः २ लवणकषायः ३ एते त्रयोऽनुक्रान्ता लवणेन कटुतिक्तः १ कटुकषायः २ द्वावेतावनुक्रान्तौ कटुकेन तिक्तकषायः १ एक
एवानुक्रान्तस्तिक्तेन एवमेते पञ्चदश द्विकसंयोगा व्याख्याताः ८
त्रिकान् वक्ष्यामः
आदौ प्रयुज्यमानस्तु मधुरो दश गच्छति
षडम्लो लवणस्तस्मादर्धमेकं तथा कटुः ९
तद्यथा-मधुराम्ललवणः १ मधुराम्लकटुकः २ मधुराम्लतिक्तः ३ मधु-राम्लकषायः ४ मधुरलवणकटुकः ५ मधुरलवणतिक्तः ६ मधुरलवण-कषायः ७ मधुरकटुकतिक्तः ८ मधुरकटुकषायः ९ मधुरतिक्तकषायः १० एवमेषां दशानां त्रिकसंयोगानामादौ मधुरः प्रयुज्यते अम्ललवणकटुकः १ अम्ललवणतिक्तः २ अम्ललवणकषायः ३ अम्लकटुतिक्तः ४ अ-म्लकटुकषायः ५ अम्लतिक्तकषायः ६ एवमेषां षण्णामादावम्लः प्रयु-ज्यते लवणकटुतिक्तः १ लवणकटुकषायः २ लवणतिक्तकषायः ३ एवमेषां त्रयाणामादौ लवणः प्रयुज्यते कटुतिक्तकषायः १ एवमेकस्यादौ कटुकः
प्रयुज्यते एवमेते त्रिकसंयोगा विंशतिर्व्याख्याताः १०
चतुष्कान् वक्ष्यामः
चतुष्करससंयोगान्मधुरो दश गच्छति
चतुरोऽम्लोऽनुगच्छेच्च लवणस्त्वेकमेव तु ११
मधुराम्ललवणकटुकः १ मधुराम्ललवणतिक्तः २ मधुराम्ललवणकषायः ३ मधुराम्लकटुकतिक्तः ४ मधुराम्लकटुकषायः ५ मधुराम्लतिक्तकषा-यः ६ मधुरलवणकटुकतिक्तः ७ मधुरलवणकटुकषायः ८ मधुरलव-णतिक्तकषायः ९ मधुरकटुतिक्तकषायः १० एवमेषां दशानामादौ मधुरः प्रयुज्यते अम्ललवणकटुतिक्तः १ अम्ललवणकटुकषायः २ अम्ललव-णतिक्तकषायः ३ अम्लकटुतिक्तकषायः ४ एवमेषां चतुर्णामादावम्लः लवणकटुतिक्तकषायः १ एवमेकस्यादौ लवणः एवमेते चतुष्करससंयोगाः पञ्चदश कीर्तिताः १२
पञ्चकान् वक्ष्यामः
पञ्चकान् पञ्च मधुर एकमम्लस्तु गच्छति १३
मधुराम्ललवणकटुतिक्तः १ मधुराम्ललवणकटुकषायः २ मधुराम्लल-वणतिक्तकषायः ३ मधुराम्लकटुतिक्तकषायः ४ मधुरलवणकटुतिक्तकषायः ५ एवमेषां पञ्चानामादौ मधुरः प्रयुज्यते
अम्ललवणकटुतिक्तकषायः १ एवमेकस्यादावम्लः एवमेते षट् पञ्चकसंयोगा व्याख्याताः १४
षट्कमेकं वक्ष्यामः एकस्तु षट्कसंयोगः--मधुराम्ललवणकटुतिक्तकषायः
एष एक एव षट्संयोगः १५
एकैकश्च षड्रसा भवन्ति--मधुरः १ अम्लः २ लवणः ३ कटुकः ४
तिक्तः ५ कषायः ६ इति १६
भवन्ति चात्र-एषा त्रिषष्टिर्व्याख्याता रसानां रसचिन्तकैः
दोषभेदत्रिषष्ट्यां तु प्रयोक्तव्या विचक्षणैः १७
इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु रसभेदविकल्पाध्यायो नाम त्रिषष्टितमोऽध्यायः ६३


चतुःषष्टितमोऽध्यायः[सम्पाद्यताम्]

अथातः स्वस्थवृत्तमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
सूत्रस्थाने समुद्दिष्टः स्वस्थो भवति यादृशः
तस्य यद्र क्षणं तद्धि चिकित्सायाः प्रयोजनम् ३
तस्य यद्वृत्तमुक्तं हि रक्षणं च मयाऽऽदितः
तस्मिन्नर्थाः समासोक्ता विस्तरेणेह वक्ष्यते ४
यस्मिन् यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहिनाम्
तेषु तेषु प्रदातव्याः रसास्ते ते विजानता ५
प्रक्लिन्नत्वाच्छरीराणां वर्षासु भिषजा खलु
मन्देऽग्नौ कोपमायान्ति सर्वेषां मारुतादयः ६
तस्मात् क्लेदविशुद्ध्यर्थं दोषसंहरणाय च
कषायतिक्तकटुकै रसैर्युक्तमपद्र वम् ७
नातिस्निग्धं नातिरूक्षमुष्णं दीपनमेव च
देयमन्नं नृपतये यज्जलं चोक्तमादितः ८
तप्तावरतमम्भो वा पिबेन्मधुसमायुतम्
अह्नि मेघानिलाविष्टेऽत्यर्थशीताम्बुसङ्कुले ९
तरुणत्वाद्विदाहं च गच्छन्त्योषधयस्तदा
मतिमांस्तन्निमित्तं च नातिव्यायाममाचरेत् १०
अत्यम्बुपानावश्यायग्राम्यधर्मातपांस्त्यजेत्
भूबाष्पपरिहारार्थं शयीत च विहायसि ११
शीते साग्नौ निवाते च गुरुप्रावरणे गृहे
यायान्नागवधूभिश्च प्रशस्तागुरुभूषितः १२
दिवास्वप्नमजीर्णं च वर्जयेत्तत्र यत्नतः
सेव्याः शरदि यत्नेन कषायस्वादुतिक्तकाः १३
क्षीरेक्षुविकृतिक्षौद्र शालिमुद्गादिजाङ्गलाः
श्वेतस्रजश्चन्द्र पादाः प्रदोषे लघु चाम्बरम् १४
सलिलं च प्रसन्नत्वात् सर्वमेव तदा हितम्
सरःस्वाप्लवनं चैव कमलोत्पलशालिषु १५
प्रदोषे शशिनः पादाश्चन्दनं चानुलेपनम्
तिक्तस्य सर्पिषः पानैरसृक्स्रावैश्च युक्तितः १६
वर्षासूपचितं पित्तं हरेच्चापि विरेचनैः
नोपेयात्तीक्ष्णमम्लोष्णं क्षारं स्वप्नं दिवाऽतपम् १७
रात्रौ जागरणं चैव मैथुनं चापि वर्जयेत्
हेमन्ते लवणक्षारतिक्ताम्लकटुकोत्कटम् २३
ससर्पिस्तैलमहिममशनं हितमुच्यते
तीक्ष्णान्यपि च पानानि पिबेदगुरुभूषितः २४
तैलाक्तस्य सुखोष्णे च वारिकोष्ठेऽवगाहनम्
साङ्गारयाने महति कौशेयास्तरणास्तृते २५
शयीत शयने तैस्तैर्वृतो गर्भगृहोदरे
स्त्रीः श्लिष्ट्वाऽगुरुधूपाढ्याः पीनोरुजघनस्तनीः २६
प्रकामं च निषेवेत मैथुनं तर्पितो नृपः
एष एव विधिः कार्यः शिशिरे समुदाहृतः ३१
तीक्ष्णरूक्षकटुक्षारकषायं कोष्णमद्र वम्
यवमुद्गमधुप्रायं वसन्ते भोजनं हितम् ३७
व्यायामोऽत्र नियुद्धाध्वशिलानिर्घातजो हितः
उत्सादनं तथा स्नानं वनिताः काननानि च ३८
सेवेत निर्हरेच्चापि हेमन्तोपचितं कफम्
शिरोविरेकवमननिरूहकवलादिभिः ३९
वर्जयेन्मधुरस्निग्धदिवास्वप्नगुरुद्र वान्
व्यायाममुष्णमायासं मैथुनं परिशोषि च ४०
रसांश्चाग्निगुणोद्रि क्तान् निदाघे परिवर्जयेत्
सरांसि सरितो वापीर्वनानि रुचिराणि च ४१
चन्दनानि परार्ध्यानि स्रजः सकमलोत्पलाः
तालवृन्तानिलाहारांस्तथा शीतगृहाणि च ४२
घर्मकाले निषेवेत वासांसि सुलघूनि च
शर्कराखण्डदिग्धानि सुगन्धीनि हिमानि च ४३
पानकानि च सेवेत मन्थांश्चापि सशर्करान्
भोजनं च हितं शीतं सघृतं मधुरद्र वम् ४४
शृतेन पयसा रात्रौ शर्करामधुरेण च
प्रत्यग्रकुसुमाकीर्णे शयने हर्म्यसंस्थिते ४५
शयीत चन्दनाद्रा र्ङ्गः! स्पृश्यमानोऽनिलैः सुखैः
तापात्यये हिता नित्यं रसा ये गुरवस्त्रयः ४६
पयो मांसरसाः कोष्णास्तैलानि च घृतानि च
बृंहणं चापि यत्किञ्चिदभिष्यन्दि तथैव च ४७
निदाघोपचितं चैव प्रकुप्यन्तं समीरणम्
निहन्यादनिलघ्नेन विधिना विधिकोविदः ४८
नदीजलं रूक्षमुष्णमुदमन्थं तथाऽतपम्
व्यायामं च दिवास्वप्नं व्यवायं चात्र वर्जयेत् ४९
नवान्नरूक्षशीताम्बुसक्तूंश्चापि विवर्जयेत्
यवषष्टिकगोधूमान् शालींश्चाप्यनवांस्तथा ५०
हर्म्यमध्ये निवाते च भजेच्छय्यां मृदूत्तराम्
सविषप्राणिविण्मूत्रलालादिष्ठीवनादिभिः ५१
समाप्लुतं तदा तोयमान्तरीक्षं विषोपमम्
वायुना विषदुष्टेन प्रावृषेण्येन दूषितम् ५२
तद्धि सर्वोपयोगेषु तस्मिन् काले विवर्जयेत्
अरिष्टासवमैरेयान् सोपदंशांस्तु युक्तितः ५३
पिबेत् प्रावृषि जीर्णांस्तु रात्रौ तानपि वर्जयेत्
निरूहैर्बस्तिभिश्चान्यैस्तथाऽन्यैर्मारुतापहैः ५४
कुपितं शमयेद्वायुं वार्षिकं चाचरेद्विधिम्
ऋतावृतौ य एतेन विधिना वर्तते नरः ५५
घोरानृतुकृतान् रोगान्नाप्नोति स कदाचन
अत ऊर्ध्वं द्वादशाशनप्रविचारान् वक्ष्यामः
तत्र शीतोष्णस्निग्धरूक्षद्र वशुष्कैककालिकद्विकालिकौषधयुक्तमात्राहीनदोषप्रशमनवृत्त्यर्थाः ५६
तृष्णोष्णमददाहार्तान् रक्तपित्तविषातुरान्
मूर्च्छार्तान् स्त्रीषु च क्षीणान् शीतैरन्नैरुपाचरेत् ५७
कफवातामयाविष्टान् विरिक्तान् स्नेहपायिनः
अक्लिन्नकायांश्च नरानुष्णैरन्नैरुपाचरेत् ५८
वातिकान् रूक्षदेहांश्च व्यवायोपहतांस्तथा
व्यायामिनश्चापि नरान् स्निग्धैरन्नैरुपाचरेत् ५९
मेदसाऽभिपरीतांस्तु स्निग्धान्मेहातुरानपि
कफाभिपन्नदेहांश्च रूक्षैरन्नैरुपाचरेत् ६०
शुष्कदेहान् पिपासार्तान् दुर्बलानपि च द्र वैः
प्रक्लिन्नकायान् व्रणिनः शुष्कैर्मेहिन एव च ६१
एककालं भवेद्देयो दुर्बलाग्निविवृद्धये
समाग्नये तथाऽऽहारो द्विकालमपि पूजितः ६२
औषधद्वेषिणे देयस्तथौषधसमायुतः
मन्दाग्नये रोगिणे च मात्राहीनः प्रशस्यते ६३
यथर्तुदत्तस्त्वाहारो दोषप्रशमनः स्मृतः
अतः परं तु स्वस्थानां वृत्त्यर्थं सर्व एव च
प्रविचारानिमानेवं द्वादशात्र प्रयोजयेत् ६४
अत ऊर्ध्वं दशौषधकालान् वक्ष्यामः
तत्राभक्तं प्राग्भक्तमधोभक्तं मध्येभक्तमन्तराभक्तं सभक्तं सामुद्गं मुहुर्मुहुर्ग्रासं
ग्रासान्तरं चेति दशौषधकालाः ६५
तत्राभक्तं तु यत् केवलमेवौषधमुपयुज्यते ६६
वीर्याधिकं भवति भेषजमन्नहीनं हन्यात्तथाऽऽमयमसंशयमाशु चैव
तद्बालवृद्धवनितामृदवस्तु पीत्वा ग्लानिं परां समुपयान्ति बलक्षयं च ६७
प्राग्भक्तं नाम यत् प्राग्भक्तस्योपयुज्यते ६८
शीघ्रं विपाकमुपयाति बलं न हिंस्यादन्नावृतं न च मुहुर्वदनान्निरेति
प्राग्भक्तसेवितमथौषधमेतदेव दद्याच्च वृद्धशिशुभीरुकृशाङ्गनाभ्यः ६९
अधोभक्तं नाम यदधो भक्तस्येति ७०
मध्येभक्तं नाम यन्मध्ये भक्तस्य पीयते ७१
पीतं यदन्नमुपयुज्य तदूर्ध्वकाये हन्याद्गदान् बहुविधांश्च बलं ददाति
मध्ये तु पीतमपहन्त्यविसारिभावाद्ये मध्यदेहमभिभूय भवन्ति रोगाः ७२
अन्तराभक्तं नाम-यदन्तरा पीयते पूर्वापरयोर्भक्तयोः ७३
सभक्तं नाम यत् सह भक्तेन ७४
पथ्यं सभक्तमबलाबलयोर्हि नित्यं तद्द्वेषिणामपि तथा शिशुवृद्धयोश्च
हृद्यं मनोबलकरं त्वथ दीपनं च पथ्यं सदा भवति चान्तरभक्तकं यत् ७५
सामुद्गं नाम यद्भक्तस्यादावन्ते च पीयते ७६
दोषे द्विधा प्रविसृते तु समुद्गसंज्ञमाद्यन्तयोर्यदशनस्य निषेव्यते तु ७७
मुहुर्मुहुर्नाम-सभक्तमभक्तं वा यदौषधं मुहुर्मुहुरुपयुज्यते ७८
श्वासे मुहुर्मुहुरतिप्रसृते च कासे
हिक्कावमीषु स वदन्त्युपयोज्यमेतत् ७९
ग्रासं तु यत्पिण्डव्यामिश्रम् ८०
ग्रासान्तरं तु यद्ग्रासान्तरेषु ८१
ग्रासेषु चूर्णमबलाग्निषु दीपनीयं वाजीकराण्यपि तु योजयितुं यतेत
ग्रासान्तरेषु वितरेद्वमनीयधूमान् श्वासादिषु प्रथितदृष्टगुणांश्च लेहान् ८२
एवमेते दशौषधकालाः ८३
विसृष्टे विण्मूत्रे विशदकरणे देहे च सुलघौ
विशुद्धे चोद्गारे हृदि सुविमले वाते च सरति
तथाऽन्नश्रद्धायां क्लमपरिगमे कुक्षौ च शिथिले
प्रदेयस्त्वाहारो भवति भिषजां कालः स तु मतः ८४
इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु स्वस्ववृत्ताध्यायो नाम चतुःषष्टितमोऽध्यायः ६४


पञ्चषष्टितमोऽध्यायः[सम्पाद्यताम्]

अथातस्तन्त्रयुक्तिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
द्वात्रिंशत्तन्त्रयुक्तयो भवन्ति शास्त्रे
तद्यथा--अधिकरणं १ योगः २ पदार्थः ३ हेत्वर्थः ४ उद्देशः ५ निर्देशः ६ उपदेशः ७ अपदेशः ८ प्रदेशः ९ अतिदेशः १० अपवर्जः ११ वा-क्यशेषः १२ अर्थापत्तिः १३ विपर्ययः १४ प्रसङ्गः १५ एकान्तः १६ अने-कान्तः १७ पूर्वपक्षः १८ निर्णयः १९ अनुमतं २० विधानम् २१ अनाग-तावेक्षणम् २२ अतिक्रान्तावेक्षणं २३ संशयः २४ व्याख्यानं २५ स्व-संज्ञा २६ निर्वचनं २७ निदर्शनं २८ नियोगः २९ विकल्पः ३० समुच्चयः ३१ ऊह्यम् ३२ इति ३
अत्रासां तन्त्रयुक्तीनां किं प्रयोजनम् उच्यते--वाक्ययोजनमर्थयोजनं च ४
भवन्ति चात्र श्लोकाः
असद्वादिप्रयुक्तानां वाक्यानां प्रतिषेधनम्
स्ववाक्यसिद्धिरपि च क्रियते तन्त्रयुक्तितः ५
व्यक्ता नोक्तास्तु ये ह्यर्था लीना ये चाप्यनिर्मलाः
लेशोक्ता ये च केचित्स्युस्तेषां चापि प्रसाधनम् ६
यथाऽम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा
प्रबोधस्य प्रकाशार्थं तथा तन्त्रस्य युक्तयः ७
तत्र यमर्थमधिकृत्योच्यते तदधिकरणं यथा-रसं दोषं वा ८
येन वाक्यं युज्यते स योगः यथा-तैलं पिबेच्चामृतवल्लिनिम्बहिंस्राभयावृक्षकपिप्पलीभिः
सिद्धं बलाभ्यां च सदेवदारु हिताय नित्यं गलगण्डरोगे
इत्यत्र तैलं सिद्धं पिबेदिति प्रथमं वक्तव्ये तृतीयपादे सिद्धमिति प्रयुक्तं एवं दूरस्थानामपि पदानामेकीकरणं योगः ९
योऽर्थोऽभिहितः सूत्रे पदे वा स पदार्थः पदस्य पदयोः पदानां वाऽर्थः पदा-र्थः अपरिमिताश्च पदार्थाः यथा--स्नेहस्वेदाञ्जनेषु निर्दिष्टेषु द्वयोस्त्रयाणां वाऽर्थानामुपपत्तिर्दृश्यते तत्र योऽर्थः पूर्वापरयोगसिद्धो भवति स ग्रहीतव्यः यथा--वेदोत्पत्तिमध्यायं व्याख्यास्याम इत्युक्ते सन्दिह्यते बुद्धिः--कतम-स्य वेदस्योत्पत्तिं वक्ष्यतीति यतः ऋग्वेदादयस्तु वेदाः विद विचारणे वि-द्लृ लाभे इत्येतयोश्च धात्वोरनेकार्थयोः प्रयोगात् तत्र पूर्वापरयोगमुपलभ्य
प्रतिपत्तिर्भवति आयुर्वेदोत्पत्तिमयं विवक्षुरिति एष पदार्थः १०
यदन्यदुक्तमन्यार्थसाधकं भवति स हेत्वार्थः यथा--मृत्पिण्डोऽद्भिः प्रक्लिद्यते तथा माषदुग्धप्रभृतिभिर्व्रणः प्रक्लिद्यत इति ११
समासवचनमुद्देशः यथा-शल्यमिति १२
विस्तरवचनं निर्देशः यथा-शारीरमागन्तुकं चेति १३
एवमित्युपदेशः यथा--तथा न जागृयाद्रा त्रौ दिवास्वप्नं च वर्जयेत् इति
१४
अनेन कारणेनेत्यपदेशः यथाऽपदिश्यते--मधुरः श्लेष्माणमभिवर्धयतीति
१५
प्रकृतस्यातिक्रान्तेन साधनं प्रदेशः यथा--देवदत्तस्यानेन शल्यमुद्धृतं तथा
यज्ञदत्तस्याप्ययमुद्धरिष्यतीति १६
प्रकृतस्यानागतस्य साधनमतिदेशः यथा--यतोऽस्य वायुरूर्ध्वमुत्तिष्ठते तेनोदावर्ती स्यादिति १७
अभिव्याप्यापकर्षणमपवर्गः यथा--अस्वेद्या विषोपसृष्टाः अन्यत्र कीटविषादिति १८
येन पदेनानुक्तेन वाक्यं समाप्येत स वाक्यशेषः यथा--शिरःपाणिपादपार्श्वपृष्ठोदरोरसामित्युक्ते पुरुषग्रहणं विनाऽपि गम्यते पुरुषस्येति १९
यदकीर्तितमर्थादापद्यते साऽर्थापत्तिः यथा-ओदनं भोक्ष्ये इत्युक्तेऽर्थादापन्नं
भवति नायं पिपासुर्यवागूमिति २०
यद्यत्राभिहितं तस्य प्रातिलोम्यं विपर्ययः यथा--कृशाल्पप्राणभीरवो दुश्चिकित्स्या इत्युक्ते विपरीतं गृह्यते दृढादयः सुचिकित्स्या इति २१
प्रकरणान्तरेण समापनं प्रसङ्गः यद्वा प्रकरणान्तरितो योऽर्थोऽसकृदुक्तः समा-प्यते स प्रसङ्गः यथा--पञ्चमहाभूतशरीरिसमवायः पुरुषस्तस्मिन् क्रिया सोऽधिष्ठानमिति वेदोत्पत्तावभिधाय भूतचिन्तायां पुनरुक्तं-यतोऽभिहितं प-ञ्चमहाभूतशरीरिसमवायः पुरुष इति स खल्वेष कर्मपुरुषश्चिकित्साधिकृत
इति २२
यदवधारणेनोच्यते स एकान्तः यथा--त्रिवृद्विरेचयति मदनफलं वामयति
२३
क्वचित्तथा क्वचिदन्यथेति यः सोऽनेकान्तः यथा--केचिदाचार्या ब्रुवते
द्र व्यं प्रधानं केचिद्र सं केचिद्वीर्यं केचिद्विपाकमिति २४
आक्षेपपूर्वकः प्रश्नः पूर्वपक्षः यथा--कथं वातनिमित्ताश्चत्वारः प्रमेहा
असाध्या भवन्तीति २५
तस्योत्तरं निर्णयः यथा--शरीरं प्रपीड्य पश्चादधो गत्वा वसामेदोमज्जानुविद्धं मूत्रं विसृजति वातः एवमसाध्या वातजा इति २६
तथा चोक्तम्-कृत्स्नं शरीरं निष्पीड्य मेदोमज्जावसायुतः
अधः प्रकुप्यते वायुस्तेनासाध्यास्तु वातजाः २७
परमतमप्रतिषिद्धमनुमतम् यथा--अन्यो ब्रूयात्--सप्त रसा इति तच्चाप्रतिषेधादनुमन्यते कथंचिदिति २८
प्रकरणानुपूर्व्याऽभिहितं विधानम् यथा--सक्थिमर्माण्येकादश प्रकरणानुपूर्व्याऽभिहितानि २९
एवं वक्ष्यतीत्यनागतावेक्षणम् यथा--श्लोकस्थाने ब्रूयात्--चिकित्सितेषु वक्ष्यामीति ३०
यत्पूर्वमुक्तं तदतिक्रान्तावेक्षणम् यथा--चिकित्सितेषु ब्रूयात्--श्लोकस्थाने यदीरितमिति ३१
उभयहेतुदर्शनं संशयः यथा--तलहृदयाभिघातः प्राणहरः पाणिपादच्छेदनमप्राणहरमिति ३२
तन्त्रेऽतिशयोपवर्णनं व्याख्यानम् यथा--इह पञ्चविंशतिकः पुरुषो व्याख्यायते अन्येष्वायुर्वेदतन्त्रेषु भूतादिप्रभृत्यारभ्य चिन्ता ३३
अन्यशास्त्रासामान्या स्वसंज्ञा यथा--मिथुनमिति मधुसर्पिषोर्ग्रहणं लोकप्रसिद्धमुदाहरणं वा ३४
निश्चितं वचनं निर्वचनम् यथा--आयुर्विद्यतेऽस्मिन्ननेन वा आयुर्विन्दतीत्यायुर्वेदः ३५
दृष्टान्तव्यक्तिर्निदर्शनम् यथा--अग्निर्वायुना सहितः कक्षे वृद्धिं गच्छति तथा वातपित्तकफदुष्टो व्रण इति ३६
इदमेव कर्तव्यमिति नियोगः यथा--पथ्यमेव भोक्तव्यमिति ३७
इदं चेदं चेति समुच्चयः यथा--मांसवर्गे एणहरिणादयो लावतित्तिरिशारङ्गाश्च प्रधानानीति ३८
इदं वेदं वेति विकल्पः यथा--रसौदनः सघृता यवागूर्वा ३९
यदनिर्दिष्टं बुद्ध्याऽवगम्यते तदूह्यम् यथा--अभिहितमन्नपानविधौ चतुर्विधं चान्नमुपदिश्यते--भक्ष्यं भोज्यं लेह्यं पेयमिति एवं चतुर्विधे वक्तव्ये द्विविधमभिहितम् इदमत्रोह्यम्--अन्नपाने विशिष्टयोर्द्वयोर्ग्रहणे कृते चतु-र्णामपि ग्रहणं भवतीति चतुर्विधश्चाहारः प्रविरलः प्रायेण द्विविध एव अतो द्वित्वं प्रसिद्धमिति किञ्चान्यत्--अन्नेन भक्ष्यमवरुद्धं घनसाधर्म्यात् पेयेन
लेह्यं द्र वसाधर्म्यात् ४०
भवन्ति चात्र-सामान्यदर्शनेनासां व्यवस्था संप्रदर्शिता
विशेषस्तु यथायोगमुपधार्यो विपश्चिता ४१
द्वात्रिंशद्युक्तयो ह्येतास्तन्त्रसारगवेषणे
मया सम्यग्विनिहिताः शब्दार्थन्यायसंयुताः ४२
यो ह्येता विधिवद्वेत्ति दीपीभूतास्तु बुद्धिमान्
स पूजार्हो भिषक्श्रेष्ठ इति धन्वन्तरेर्मतम् ४३
इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु तन्त्रयुक्तिर्नाम पञ्चषष्टितमोऽध्यायः ६५


षट्षष्टितमोऽध्यायः[सम्पाद्यताम्]

अथातो दोषभेदविकल्पमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अष्टाङ्गवेदविद्वांसं दिवोदासं महौजसम्
छिन्नशास्त्रार्थसंदेहं सूक्ष्मागाधागमोदधिम् ३
विश्वामित्रसुतः श्रीमान् सुश्रुतः परिपृच्छति
द्विषष्टिर्दोषभेदा ये पुरस्तात्परिकीर्तिताः ४
कति तत्रैकशो ज्ञेया द्विशो वाऽप्यथवा त्रिशः
तस्य तद्वचनं श्रुत्वा संशयच्छिन्महातपाः ५
प्रीतात्मा नृपशार्दूलः सुश्रुतायाह तत्त्वतः
त्रयो दोषा धातवश्च पुरीषं मूत्रमेव च ६
देहं सन्धारयन्त्येते ह्यव्यापन्ना रसैर्हितैः
पुरुषः षोडशकलः प्राणाश्चैकादशैव ये ७
रोगाणां तु सहस्रं यच्छतं विंशतिरेव च
शतं च पञ्च द्र व्याणां त्रिसप्तत्यधिकोत्तरम् ८
व्यासतः कीर्तितं तद्धि भिन्ना दोषास्त्रयो गुणाः
द्विषष्टिधा भवन्त्येते भूयिष्टमिति निश्चयः ९
त्रय एव पृथक् दोषा द्विशो नव समाधिकैः
त्रयोदशाधिकैकद्विसममध्योल्बणैस्त्रिशः १०
पञ्चाशदेवं तु सह भवन्ति क्षयमागतैः
क्षीणमध्याधिकक्षीणक्षीणवृद्धैस्तथाऽपरैः ११
द्वादशैवं समाख्यातास्त्रयो दोषा द्विषष्टिधा
मिश्रा धातुमलैर्दोषा यान्त्यसंख्येयतां पुनः १२
तस्मात् प्रसङ्गं संयम्य दोषभेदविकल्पनैः
रोगं विदित्वोपचरेद्र सभेदैर्यथैरितैः १३
भिषक् कर्ताऽथ करणं रसा दोषास्तु कारणम्
कार्यमारोग्यमेवैकमनारोग्यमतोऽन्यथा १४
अध्यायानां तु षट्षष्ट्या ग्रथितार्थपदक्रमम्
एवमेतदशेषेण तन्त्रमुत्तरमृद्धिमत् १५
स्पष्टगूढार्थविज्ञानमगाढमन्दचेतसाम्
यथाविधि यथाप्रश्नं भवतां परिकीर्तितम् १६
सहोत्तरं त्वेतदधीत्य सर्वं ब्राह्मं विधानेन यथोदितेन
न हीयतेऽर्थान्मनसोऽभ्युपेतादेतद्वचो ब्राह्मतीव सत्यम् १७
इति सुश्रुतसंहितायामुत्तरतन्त्रे दोषभेदविकल्पो नाम षट्षष्टितमोऽध्यायः ६६
इति सौश्रुते आयुर्वेदशास्त्रे उत्तरस्थानं समाप्तम्
समाप्तमिदं सुश्रुततन्त्रम्