शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः ३६

विकिस्रोतः तः

श्रीकृष्ण उवाच
भगवञ्छ्रोतुमिच्छामि प्रतिष्ठाविधिमुत्तमम् ॥ ७.२,३६.१
लिंगस्यापि च बेरस्य शिवेन विहितं यथा ॥ ७.२,३६.१
उपमन्युरुवाच
अनात्मप्रतिकूले तु दिवसे शुक्लपक्षके ॥ ७.२,३६.२
शिवशास्त्रोक्तमार्गेण कुर्याल्लिंगं प्रमाणवत् ॥ ७.२,३६.२
स्वीकृत्याथ शुभस्थानं भूपरीक्षां विधाय च ॥ ७.२,३६.३
दशोपचारान्कुर्वीत लक्षणोद्धारपूर्वकान् ॥ ७.२,३६.३
तेषां दशोपचाराणां पूर्वं पूज्य १ विनायकम् ॥ ७.२,३६.४
स्थानशुद्ध्यादिकं कृत्वालिंगं स्नानालयं नयेत् ॥ ७.२,३६.४
शलाकया कांचनया २ कुंकुमादिरसाक्तया ॥ ७.२,३६.५
लक्षितं लक्षणं शिल्पशास्त्रेण विलिखेत्ततः ॥ ७.२,३६.५
अष्टमृत्सलिलैर्वाथ पञ्चमृत्सलिलैस्तथा ॥ ७.२,३६.६
लिङ्गं पिंडिकया सार्धं पञ्चगव्यैश्च शोधयेत् ॥ ७.२,३६.६
सवेदिकं समभ्यर्च्य दिव्याद्यं तु जलाशयम् ॥ ७.२,३६.७
नीत्वाधिवासयेत्तत्र लिंगं पिंडिकया सह ॥ ७.२,३६.७
अधिवासालये शुद्धे सर्वशोभासमन्विते ॥ ७.२,३६.८
सतोरणे सावरणे दर्भमालासमावृते ॥ ७.२,३६.८
दिग्गजाष्टकसंपन्ने दिक्पालाष्टघटान्विते ॥ ७.२,३६.९
अष्टमंगलकैर्युक्ते कृतदिक्पालकार्चिते ॥ ७.२,३६.९
तेजसं दारवं वापि कृत्वा पद्मासनांकितम् ॥ ७.२,३६.१०
विन्यसेन्मध्यतस्तत्र विपुलं पीठकालयम् ॥ ७.२,३६.१०
द्वारपालान्समभ्यर्च्य भद्रादींश्चतुरःक्रमात् ॥ ७.२,३६.११
समुद्रश्च विभद्रश्च सुनंदश्च विनंदकः ॥ ७.२,३६.११
स्नापयित्वा समभ्यर्च्य लिंगं वेदिकया सह ॥ ७.२,३६.१२
सकूर्चाभ्यां तु वस्त्राभ्यां समावेष्ट्यं समंततः ॥ ७.२,३६.१२
प्रापय्य शनकैस्तोयं पीठिकोपरि शाययेत् ॥ ७.२,३६.१३
प्राक्शिरस्कमधःसूत्रं पिंडिकां चास्य पश्चिमे ॥ ७.२,३६.१३
सर्वमंगलसंयुक्तं लिंगं तत्राधिवासयेत् ॥ ७.२,३६.१४
पञ्चरात्रं त्रिरात्रं वाप्येकरात्रमथापि वा ॥ ७.२,३६.१४
विसृज्य पूजितं तत्र शोधयित्वा च पूर्ववत् ॥ ७.२,३६.१५
संपूज्योत्सवमार्गेण शयनालयमानयेत् ॥ ७.२,३६.१५
तत्रापि शयनस्थानं कुर्यान्मंडलमध्यतः ॥ ७.२,३६.१६
शुद्धैर्जलैः स्नापयित्वा लिंगमभ्यर्चयेत्क्रमात् ॥ ७.२,३६.१६
ऐशान्यां पद्ममालिख्य शुद्धलिप्ते महीतले ॥ ७.२,३६.१७
शिवकुंभं शोधयित्वा तत्रावाह्य शिवं यजेत् ॥ ७.२,३६.१७
वेदीमध्ये सितं पद्मं परिकल्प्य विधानतः ॥ ७.२,३६.१८
तस्य पश्चिमतश्चापि चंडिकापद्ममालिखेत् ॥ ७.२,३६.१८
क्षौमाद्यैर्वाहतैर्वस्त्रैः पुष्पैर्दर्भैरथापि वा ॥ ७.२,३६.१९
प्रकल्प्य शयनं तस्मिन्हेमपुष्पं विनिक्षिपेत् ॥ ७.२,३६.१९
तत्र लिंगं समानीय सर्वमंगलनिःस्वनैः ॥ ७.२,३६.२०
रक्तेन वस्त्रयुग्मेन सकूर्चेन समंततः ॥ ७.२,३६.२०
सह पिंडिकयावेष्ट्य शाययेच्च यथा पुरा ॥ ७.२,३६.२१
पुरस्तात्पद्ममालिख्य तद्दलेषु यथाक्रमम् ॥ ७.२,३६.२१
विद्येशकलशान्न्यस्येन्मध्ये शैवीं च वर्धनीम् ॥ ७.२,३६.२२
परीत्य पद्मत्रितयं जुहुयुर्द्विजसत्तमाः ॥ ७.२,३६.२२
ते चाष्टमूर्तयः कल्प्याः पूर्वादिपरितः स्थिताः ॥ ७.२,३६.२३
चत्वारश्चाथ वा दिक्षु स्वध्येतारस्सजापकाः ॥ ७.२,३६.२३
जुहुयुस्ते विरंच्याद्याश्चतस्रो मूर्तयः स्मृताः ॥ ७.२,३६.२४
दैशिकः प्रथमं तेषामैशान्यां पश्चिमे ऽथ वा ॥ ७.२,३६.२४
प्रधानहोमं कुर्वीत सप्तद्रव्यैर्यथाक्रमम् ॥ ७.२,३६.२५
आचार्यात्पादमर्धं वा जुहुयुश्चापरे द्विजाः ॥ ७.२,३६.२५
प्रधानमेकमेवात्र जुहुयादथ वा गुरुः ॥ ७.२,३६.२६
पूर्वं पूर्णाहुतिं हुत्वा घृतेनाष्टोत्तरं शतम् ॥ ७.२,३६.२६
मूर्ध्नि मूलेन लिंगस्य शिवहस्तं प्रविन्यसेत् ॥ ७.२,३६.२७
शतमर्धं तदर्धं वा क्रमाद्द्रव्यैश्च सप्तभिः ॥ ७.२,३६.२७
हुत्वाहुत्वा स्पृशेल्लिंगं वेदिकां च पुनः पुनः ॥ ७.२,३६.२८
पूर्णाहुतिं ततो हुत्वा क्रमाद्दद्याच्च दक्षिणाम् ॥ ७.२,३६.२८
आचार्यात्पादमर्धं वा होत्ःणां स्थपतेरपि ॥ ७.२,३६.२९
तदर्धं देयमन्येभ्यः सदस्येभ्यश्च शक्तितः ॥ ७.२,३६.२९
ततः श्वभ्रे वृषं हैमं कूर्चं वापि निवेश्य च ॥ ७.२,३६.३०
मृदंभसा पञ्चगव्यैः पुनः शुद्धजलेन च ॥ ७.२,३६.३०
शोधितां चंदनालिप्तां श्वभ्रे ब्रह्मशिलां क्षिपेत् ॥ ७.२,३६.३१
करन्यासं ततः कृत्वा नवभिः शक्तिनामभिः ॥ ७.२,३६.३१
हरितालादिधातूंश्च बीजगंधौषधैरपि ॥ ७.२,३६.३२
शिवशास्त्रोक्तविधिना क्षिपेद्ब्रह्मशिलोपरि ॥ ७.२,३६.३२
प्रतिलिंगं तु संस्थाप्य क्षीरं वृक्षसमुद्भवम् ॥ ७.२,३६.३३
स्थितं बुद्ध्वा तदुत्सृज्य लिंगं ब्रह्मशिलोपरि ॥ ७.२,३६.३३
प्रागुदक्प्रवरां किंचित्स्थापयेन्मूलविद्यया ॥ ७.२,३६.३४
पिंडिकां चाथ संयोज्य शाक्तं मूलमनुस्मरन् ॥ ७.२,३६.३४
बन्धनं बंधकद्रव्यैः कृत्वा स्थानं विशोध्य च ॥ ७.२,३६.३५
दत्त्वा चार्घ्यं च पुष्पाणि कुर्युर्यवनिकां पुनः ॥ ७.२,३६.३५
यथायोग्यं निषेकादि लिंगस्य पुरतस्तदा ॥ ७.२,३६.३६
आनीय शयनस्थानात्कलशान्विन्यसेत्क्रमात् ॥ ७.२,३६.३६
महापूजामथारभ्य संपूज्य कलशान्दश ॥ ७.२,३६.३७
शिवमंत्रमनुस्मृत्य शिवकुंभजलांतरे ॥ ७.२,३६.३७
अंगुष्ठानामिकायोगादादाय तमुदीरयेत् ॥ ७.२,३६.३८
न्यसेदीशानभागस्य मध्ये लिंगस्य मंत्रवित् ॥ ७.२,३६.३८
शक्तिं न्यसेत्तथा विद्यां विद्येशांश्च यथाक्रमम् ॥ ७.२,३६.३९
लिङ्गमूले शिवजलैस्ततो लिंगं निषेचयेत् ॥ ७.२,३६.३९
वर्धन्यां पिंडिकालिंगं विद्येशकलशैः पुनः ॥ ७.२,३६.४०
अभिषिच्यासनं पश्चादाधाराद्यं प्रकल्पयेत् ॥ ७.२,३६.४०
कृत्वा पञ्चकलान्यासं दीप्तं लिंगमनुस्मरेत् ॥ ७.२,३६.४१
आवाहयेच्छिवौ साक्षात्प्राञ्जलिः प्रागुदङ्मुखः ॥ ७.२,३६.४१
वृषाधिराजमारुह्य विमानं वा नभस्तलात् ॥ ७.२,३६.४२
अलंकृतं सहायांतं देव्या देवमनुस्मरन् ॥ ७.२,३६.४२
सर्वाभरणशोभाढ्यं सर्वमंगलनिस्वनैः ॥ ७.२,३६.४२
ब्रह्मविष्णुमहेशार्कशक्राद्यैर्देवदानवैः ॥ ७.२,३६.४३
आनंदक्लिन्नसर्वांगैर्विन्यस्तांजलिमस्तकैः ॥ ७.२,३६.४३
स्तुवद्भिरेव नृत्यद्भिर्नामद्भिरभितो वृतम् ॥ ७.२,३६.४४
ततः पञ्चोपचारांश्च कृत्वा पूजां समापयेत् ॥ ७.२,३६.४४
नातः परतरः कश्चिद्विधिः पञ्चोपचारकात् ॥ ७.२,३६.४५
प्रतिष्ठां लिंगवत्कुर्यात्प्रतिमास्वपि सर्वतः ॥ ७.२,३६.४५
लक्षणोद्धारसमये कार्यं नयनमोचनम् ॥ ७.२,३६.४६
जलाधिवासे शयने शाययेत्तान्त्वधोमुखीम् ॥ ७.२,३६.४६
कुम्भोदशायितां मंत्रैर्हृदि तां सन्नियोजयेत् ॥ ७.२,३६.४७
कृतालयां परामाहुः प्रतिष्ठामकृतालयात् ॥ ७.२,३६.४७
शक्तः कृतालयः पश्चात्प्रतिष्ठाविधिमाचरेत् ॥ ७.२,३६.४८
अशक्तश्चेत्प्रतिष्ठाप्य लिंगं बेरमथापि वा ॥ ७.२,३६.४८
शक्तेरनुगुणं पश्चात्प्रकुर्वीत शिवालयम् ॥ ७.२,३६.४९
गृहार्चां च पुनर्वक्ष्ये प्रतिष्ठाविधिमुत्तमम् ॥ ७.२,३६.४९
कृत्वा कनीयसंबेरं लिंगं वा लक्षणान्वितम् ॥ ७.२,३६.५०
अयने चोत्तरे प्राप्ते शुक्लपक्शे शुभे दिने ॥ ७.२,३६.५०
देवीं कृत्वा शुभे देशे तत्राब्जं पूर्ववल्लिखेत् ॥ ७.२,३६.५१
विकीर्य पत्रपुष्पाद्यैर्मध्ये कुंभं निधाय च ॥ ७.२,३६.५१
परितस्तस्य चतुरः कलशान् दिक्षु विन्यसेत् ॥ ७.२,३६.५२
पञ्च ब्रह्माणि तद्बीजैस्तेषु पञ्चसु पञ्चभिः ॥ ७.२,३६.५२
न्यस्य संपूज्य मुद्रादि दर्शयित्वाभिरक्ष्य च ॥ ७.२,३६.५३
विशोध्य लिंगं बेरं वा मृत्तोयाद्यैर्यथा पुरा ॥ ७.२,३६.५३
स्थापयेत्पुष्पसंछन्नमुत्तरस्थे वरासने ॥ ७.२,३६.५४
निधाय पुष्पं शिरसि प्रोक्षयेत्प्रोक्षणीजलैः ॥ ७.२,३६.५४
समभ्यर्च्य पुनः पुष्पैर्जयशब्दादिपूर्वकम् ॥ ७.२,३६.५५
कुम्भैरीशानविद्यांतैः स्नापयेन्मूलविद्यया ॥ ७.२,३६.५५
ततः पञ्चकलान्यासं कृत्वा पूजां च पूर्ववत् ॥ ७.२,३६.५६
नित्यमाराधयेत्तत्र देव्या देवं त्रिलोचनम् ॥ ७.२,३६.५६
एकमेवाथ वा कुंभं मूर्तिमन्त्रसमन्वितम् ॥ ७.२,३६.५७
न्यस्य पद्मांतरे सर्वं शेषं पूर्ववदाचरेत् ॥ ७.२,३६.५७
अत्यंतोपहतं लिंगं विशोध्य स्थापयेत्पुनः ॥ ७.२,३६.५८
संप्रोक्षयेदुपहतमनागुपहतं यजेत् ॥ ७.२,३६.५८
लिंगानि बाणसंज्ञानि स्थापनीयानि वा न वा ॥ ७.२,३६.५९
तानि पूर्वं शिवेनैव संस्कृतानि यतस्ततः ॥ ७.२,३६.५९
शेषाणि स्थापनीयानि यानि दृष्टानि बाणवत् ॥ ७.२,३६.६०
स्वयमुद्भूतलिंगे च दिव्ये चार्षे तथैव च ॥ ७.२,३६.६०
अपीठे पीठमावेश्य कृत्वा संप्रोक्षणं विधिम् ॥ ७.२,३६.६१
यजेत्तत्र शिवं तेषां प्रतिष्ठा न विधीयते ॥ ७.२,३६.६१
दग्धं श्लथं क्षतांगं च क्षिपेल्लिंगं जलाशये ॥ ७.२,३६.६२
संधानयोग्यं संधाय प्रतिष्ठाविधिमाचरेत् ॥ ७.२,३६.६२
बेराद्वा विकलाल्लिंगाद्देवपूजापुरस्सरम् ॥ ७.२,३६.६३
उद्वास्य हृदि संधानं त्यागं वा युक्तमाचरेत् ॥ ७.२,३६.६३
एकाहपूजाविहतौ कुर्याद्द्विगुणमर्चनम् ॥ ७.२,३६.६४
द्विरात्रे च महापूजां संप्रोक्षणमतः परम् ॥ ७.२,३६.६४
मासादूर्ध्वमनेकाहं पूजा यदि विहन्यते ॥ ७.२,३६.६५
प्रतिष्ठा प्रोच्यते कैश्चित्कैश्चित्संप्रोक्षणक्रमः ॥ ७.२,३६.६५
संप्रोक्षणे तु लिंगादेर्देवमुद्वास्य पूर्ववत् ॥ ७.२,३६.६६
अष्टपञ्चक्रमेणैव स्नापयित्वा मृदंभसा ॥ ७.२,३६.६६
गवां रसैश्च संस्नाप्य दर्भतोयैर्विशोध्य च ॥ ७.२,३६.६७
प्रोक्षयेत्प्रोक्षणीतोयैर्मूलेनाष्टोत्तरं शतम् ॥ ७.२,३६.६७
सपुष्पं सकुशं पाणिं न्यस्य लिंगस्य मस्तके ॥ ७.२,३६.६८
पञ्चवारं जपेन्मूलमष्टोत्तरशतं ततः ॥ ७.२,३६.६८
ततो मूलेन मूर्धादिपीठांतं संस्पृशेदपि ॥ ७.२,३६.६९
पूजां च महतीं कुर्याद्देवमावाह्य पूर्ववत् ॥ ७.२,३६.६९
अलब्धे स्थापिते लिंगे शिवस्थाने जले ऽथ वा ॥ ७.२,३६.७०
वह्नौ रवौ तथा व्योम्नि भगवंतं शिवं यजेत् ॥ ७.२,३६.७०

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे प्रतिष्ठाविधिवर्णनं नाम षट्त्रिंशोऽध्यायः