शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः ३३

विकिस्रोतः तः

उपमन्युरुवाच
अतः परं प्रवक्ष्यामि केवलामुष्मिकं विधिम् ॥ ७.२,३३.१
नैतेन सदृशं किंचित्कर्मास्ति भुवनत्रये ॥ ७.२,३३.१
पुण्यातिशयसंयुक्तः सर्वैर्देवैरनुष्ठितः ॥ ७.२,३३.२
ब्रह्मणा विष्णुना चैव रुद्रेण च विशेषतः ॥ ७.२,३३.२
इंद्रादिलोकपारैश्च सूर्याद्यैर्नवभिर्ग्रहैः ॥ ७.२,३३.३
विश्वामित्रवसिष्ठाद्यैर्ब्रह्मविद्भिर्महर्षिभिः ॥ ७.२,३३.३
श्वेतागस्त्यदधीचाद्यैरस्माभिश्च शिवाश्रितैः ॥ ७.२,३३.४
नंदीश्वरमहाकालभृंगीशाद्यैर्गणेश्वरैः ॥ ७.२,३३.४
पातालवासिभिर्दैत्यैः शेषाद्यैश्च महोरगैः ॥ ७.२,३३.५
सिद्धैर्यक्षैश्च गंधर्वै रक्षोभूतपिशाचकैः ॥ ७.२,३३.५
स्वंस्वं पदमनुप्राप्तं सर्वैरयमनुष्ठितः ॥ ७.२,३३.६
अनेन विधिना सर्वे देवा देवत्वमागताः ॥ ७.२,३३.६
ब्रह्मा ब्रह्मत्वमापन्नो विष्णुर्विष्णुत्वमागतः ॥ ७.२,३३.७
रुद्रो रुद्रत्वमापन्न इंद्रश्चेन्द्रत्वमागतः ॥ ७.२,३३.७
गणेशश्च गणेशत्वमनेन विधिना गतः ॥ ७.२,३३.८
सितचंदनतोयेन लिंगं स्नाप्य शिवं शिवाम् ॥ ७.२,३३.८
श्वेतैर्विकसितैः पद्मैः संपूज्य प्रणिपत्य च ॥ ७.२,३३.८
तत्र पद्मासनं रम्यं कृत्वा लक्षणसंयुतम् ॥ ७.२,३३.९
विभवे सति हेमाद्यै रत्नाद्यैर्वा स्वशक्तितः ॥ ७.२,३३.९
मध्ये केसरजालास्य स्थाप्य लिंगं कनीयसम् ॥ ७.२,३३.१०
अंगुष्ठप्रतिमं रम्यं सर्वगन्धमयं शुभम् ॥ ७.२,३३.१०
दक्षिणे स्थापयित्वा तु बिल्वपत्रैः समर्चयेत् ॥ ७.२,३३.११
अगुरुं दक्षिणे पार्श्वे पश्चिमे तु मनःशिलाम् ॥ ७.२,३३.११
उत्तरे चंदनं दद्याद्धरितालं तु पूर्वतः ॥ ७.२,३३.१२
सुगन्धैः कुसुमै रम्यैर्विचित्रैश्चापि पूजयेत् ॥ ७.२,३३.१२
धूपं कृष्णागुरुं दद्यात्सर्वतश्च सगुग्गुलम् ॥ ७.२,३३.१३
वासांसि चातिसूक्ष्माणि विकाशानि निवेदयेत् ॥ ७.२,३३.१३
पायसं घृतसंमिश्रं घृतदीपांश्च दापयेत् ॥ ७.२,३३.१४
सर्वं निवेद्य मन्त्रेण ततो गच्छेत्प्रदक्षिणाम् ॥ ७.२,३३.१४
प्रणम्य भक्त्या देवेशं स्तुत्वा चान्ते क्षमापयेत् ॥ ७.२,३३.१५
सर्वोपहारसंमिश्रं ततो लिंगं निवेदयेत् ॥ ७.२,३३.१५
शिवाय शिवमन्त्रेण दक्षिणामूर्तिमाश्रितः ॥ ७.२,३३.१६
एवं यो ऽर्चयते नित्यं पञ्चगन्धमयं शुभम् ॥ ७.२,३३.१६
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ७.२,३३.१७
एतद्व्रतोत्तमं गुह्यं शिवलिंगमहाव्रतम् ॥ ७.२,३३.१७
भक्तस्य ते समाख्यातं न देयं यस्य कस्यचित् ॥ ७.२,३३.१८
देयं च शिवभक्तेभ्यः शिवेन कथितं पुरा ॥ ७.२,३३.१८

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं नाम त्रयस्त्रिंशोऽध्यायः