शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः २७

विकिस्रोतः तः

उपमन्युरुवाच
अथाग्निकार्यं वक्ष्यामि कुण्डे वा स्थंडिले ऽपि वा ॥ ७.२,२७.१
वेद्यां वा ह्यायसे पात्रे मृन्मये वा नवे शुभे ॥ ७.२,२७.१
आधायाग्निं विधानेन संस्कृत्य च ततः परम् ॥ ७.२,२७.२
तत्राराध्य महादेवं होमकर्म समाचरेत् ॥ ७.२,२७.२
कुण्डं द्विहस्तमानं वा हस्तमात्रमथापि वा ॥ ७.२,२७.३
वृत्तं वा चतुरस्रं वा कुर्याद्वेदिं च मण्डलम् ॥ ७.२,२७.३
कुण्डं विस्तारवन्निम्नं तन्मध्ये ऽष्टदलाम्बुजम् ॥ ७.२,२७.४
चतुरंगुलमुत्सेधं तस्य द्व्यंगुलमेव वा ॥ ७.२,२७.४
वितस्तिद्विगुणोन्नत्या नाभिमन्तः प्रचक्षते ॥ ७.२,२७.५
मध्यं च मध्यमांगुल्या मध्यमोत्तमपर्वणोः ॥ ७.२,२७.५
अंगुलैः कथ्यते सद्भिश्चतुर्विंशतिभिः करः ॥ ७.२,२७.६
मेखलानां त्रयं वापि द्वयमेकमथापि वा ॥ ७.२,२७.६
यथाशोभं प्रकुर्वीत श्लक्ष्णमिष्टं मृदा स्थिरम् ॥ ७.२,२७.७
अश्वत्थपत्रवद्योनिं गजाधारवदेव वा ॥ ७.२,२७.७
मेखलामध्यतः कुर्यात्पश्चिमे दक्षिणे ऽपि वा ॥ ७.२,२७.८
शोभनामग्नितः किंचिन्निम्नामुन्मीलिकां शनैः ॥ ७.२,२७.८
अग्रेण कुण्डाभिमुखीं किंचिदुत्सृज्य मेखलाम् ॥ ७.२,२७.९
नोत्सेधनियमो वेद्याः सा मार्दी वाथ सैकती ॥ ७.२,२७.९
मंडलं गोशकृत्तोयैर्मानं पात्रस्य नोदितम् ॥ ७.२,२७.१०
कुण्डं च मृन्मयं वेदिमालिपेद्गोमयांबुना ॥ ७.२,२७.१०
प्रक्षाल्य तापयेत्पात्रं प्रोक्षयेदन्यदंभसा ॥ ७.२,२७.११
स्वसूत्रोक्तप्रकारेण कुण्डादौ विल्लिखेत्ततः ॥ ७.२,२७.११
संप्रोक्ष्य कल्पयेद्दर्भैः पुष्पैर्वा वह्निविष्टरम् ॥ ७.२,२७.१२
अर्चनार्थं च होमार्थं सर्वद्रव्याणि साधयेत् ॥ ७.२,२७.१२
प्रक्षाल्यक्षालनीयानि प्रोक्षण्या प्रोक्ष्य शोधयेत् ॥ ७.२,२७.१३
मणिजं काष्ठजं वाथ श्रोत्रियागारसम्भवम् ॥ ७.२,२७.१३
अन्यं वाभ्यर्हितं वह्निं ततः साधारमानयेत् ॥ ७.२,२७.१४
त्रिः प्रदक्षिणमावृत्य कुण्डादेरुपरि क्रमात् ॥ ७.२,२७.१४
वह्निबीजं समुच्चार्य त्वादधीताग्निमासने ॥ ७.२,२७.१५
योनिमार्गेण वा तद्वदात्मनः संमुखेन वा ॥ ७.२,२७.१५
नियोगः प्रदेश सर्वं कुंडं कुर्याद्विचक्षणः ॥ ७.२,२७.१६
स्वनाभ्यंतःस्थितं वह्निं तद्रंध्राद्विस्फुलिंगवद् ॥ ७.२,२७.१६
निर्गम्य पावके बाह्ये लीनं बिंबाकृति स्मरेत् ॥ ७.२,२७.१७
आज्यसंस्कारपर्यंतमन्वाधानपुरस्सरम् ॥ ७.२,२७.१७
स्वसूत्रोक्तक्रमात्कुर्यान्मूलमन्त्रेण मन्त्रवित् ॥ ७.२,२७.१८
शिवमूर्तिं समभ्यर्च्य ततो दक्षिणपार्श्वतः ॥ ७.२,२७.१८
न्यस्य मन्त्रं घृते मुद्रां दर्शयेद्धेनुसंज्ञिताम् ॥ ७.२,२७.१९
स्रुक्स्रुवौ तैजसौ ग्राह्यौ न कांस्यायससैसकौ ॥ ७.२,२७.१९
यज्ञदारुमयौ वापि स्मार्तौ वा शिल्पसम्मतौ ॥ ७.२,२७.२०
पर्णे वा ब्रह्मवृक्षादेरच्छिद्रे मध्य उत्थिते ॥ ७.२,२७.२०
संसृज्य दर्भैस्तौ वह्नौ संताप्य प्रोक्षयेत्पुनः ॥ ७.२,२७.२१
पारार्षर्च्यस्वसूत्रोक्तक्रमेण शिवपूर्वकैः ॥ ७.२,२७.२१
जुहुयादष्टभिर्बीजैरग्निसंस्कारसिद्धये ॥ ७.२,२७.२२
भ्रुंस्तुंब्रुश्रुं क्रमेणैव पुंड्रंद्रमित्यतः परम् ॥ ७.२,२७.२२
बीजानि सप्त सप्तानां जिह्वानामनुपूर्वशः ॥ ७.२,२७.२३
त्रिशिखा मध्यमा जिह्वा बहुरूपसमाह्वया ॥ ७.२,२७.२३
रक्ताग्नेयी नैरृती च कृष्णान्या सुप्रभा मता ॥ ७.२,२७.२४
अतिरिक्ता मरुज्जिह्वा स्वनामानुगुणप्रभा ॥ ७.२,२७.२४
स्वबीजानन्तरं वाच्या स्वाहांतञ्च यथाक्रमम् ॥ ७.२,२७.२५
जिह्वामंत्रैस्तु तैर्हुत्वाज्यं जिह्वास्त्वेकैकश क्रमात् ॥ ७.२,२७.२५
रं वह्नयेति स्वाहेति मध्ये हुत्वाहुतित्रयम् ॥ ७.२,२७.२६
सर्पिषा वा समिद्भिर्वा परिषेचनमाचरेत् ॥ ७.२,२७.२६
एवं कृते शिवाग्निः स्यात्स्मरेत्तत्र शिवासनम् ॥ ७.२,२७.२७
तत्रावाह्य यजेद्देवमर्धनारीश्वरं शिवम् ॥ ७.२,२७.२७
दीपान्तं परिषिच्याथ समिद्धोमं समाचरेत् ॥ ७.२,२७.२७
ताः पालाश्यः परा वापि याज्ञिया द्वादशांगुलाः ॥ ७.२,२७.२८
अवक्रा न स्वयं शुष्कास्सत्वचो निर्व्रणाः समाः ॥ ७.२,२७.२८
दशांगुला वा विहिताः कनिष्ठांगुलिसंमिताः ॥ ७.२,२७.२९
प्रादेशमात्रा वालाभे होतव्याः सकला अपि ॥ ७.२,२७.२९
दूर्वापत्रसमाकारां चतुरंगुलमायताम् ॥ ७.२,२७.३०
दद्यादाज्याहुतिं पश्चादन्नमक्षप्रमाणतः ॥ ७.२,२७.३०
लाजांस्तथा सर्षपांश्च यवांश्चैव तिलांस्तथा ॥ ७.२,२७.३१
सर्पिषाक्तानि भक्ष्याणि लेह्यचोष्याणि सम्भवे ॥ ७.२,२७.३१
दशैवाहुतयस्तत्र पञ्च वा त्रितयं च वा ॥ ७.२,२७.३२
होतव्याः शक्तितो दद्यादेकमेवाथ वाहुतिम् ॥ ७.२,२७.३२
श्रुवेणाज्यं समित्याद्यास्रुचाशेषात्करेण वा ॥ ७.२,२७.३३
तत्र दिव्येन होतव्यं तीर्थेनार्षेण वा तथा ॥ ७.२,२७.३३
द्रव्येणैकेन वा ऽलाभे जुहुयाच्छ्रद्धया पुनः ॥ ७.२,२७.३४
प्रायश्चित्ताय जुहुयान्मंत्रयित्वाहुतित्रयम् ॥ ७.२,२७.३४
ततो होमविशिष्टेन घृतेनापूर्य वै स्रुचम् ॥ ७.२,२७.३५
निधाय पुष्पं तस्याग्रे श्रुवेणाधोमुखेन ताम् ॥ ७.२,२७.३५
सदर्भेन समाच्छाद्य मूलेनांजलिनोत्थितः ॥ ७.२,२७.३६
वौषडंतेन जुहुयाद्धारां तु यवसंमिताम् ॥ ७.२,२७.३६
इत्थं पूर्णाहुतिं कृत्वा परिषिंचेच्च पूर्ववत् ॥ ७.२,२७.३७
तत उद्वास्य देवेशं गोपयेत्तु हुताशनम् ॥ ७.२,२७.३७
तमप्युद्वास्य वा नाभौ यजेत्संधाय नित्यशः ॥ ७.२,२७.३८
अथवा वह्निमानीय शिवशास्त्रोक्तवर्त्मना ॥ ७.२,२७.३८
वागीशीगर्भसंभूतं संस्कृत्य विधिवद्यजेत् ॥ ७.२,२७.३९
अन्वाधानं पुनः कृत्वा परिधीन् परिधाय च ॥ ७.२,२७.३९
पात्राणि द्वन्द्वरूपेण निक्षिप्येष्ट्वा शिवं ततः ॥ ७.२,२७.४०
संशोध्य प्रोक्षणीपात्रं प्रोक्ष्यतानि तदंभसा ॥ ७.२,२७.४०
प्रणीतापात्रमैशान्यां विन्यस्या पूरितं जलैः ॥ ७.२,२७.४१
आज्यसंस्कारपर्यंतं कृत्वा संशोध्य स्रक्स्रुवौ ॥ ७.२,२७.४१
गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः ॥ ७.२,२७.४२
कृत्वा पृथक्पृथग्घुत्वा जातमग्निं विचिन्तयेत् ॥ ७.२,२७.४२
त्रिपादं सप्तहस्तं च चतुःशृंगं द्विशीर्षकम् ॥ ७.२,२७.४३
मधुपिंगं त्रिनयनं सकपर्देन्दुशेखरम् ॥ ७.२,२७.४३
रक्तं रक्ताम्बरालेपं माल्यभूषणभूषितम् ॥ ७.२,२७.४४
सर्वलक्षणसंपन्नं सोपवीतं त्रिमेखलम् ॥ ७.२,२७.४४
शक्तिमन्तं स्रुक्स्रुवौ च दधानं दक्षिणे करे ॥ ७.२,२७.४५
तोमरं तालवृंतं च घृतपात्रं तथेतरैः ॥ ७.२,२७.४५
जातं ध्यात्वैवमाकारं जातकर्म समाचरेत् ॥ ७.२,२७.४६
नालापनयनं कृत्वा ततः संशोध्य सूतकम् ॥ ७.२,२७.४६
शिवाग्निरुचिनामास्य कृत्वाहुतिपुरस्सरम् ॥ ७.२,२७.४७
पित्रोर्विसर्जनं कृत्वा चौलोपनयनादिकम् ॥ ७.२,२७.४७
अप्तोर्यामावसानान्तं कृत्वा संस्कारमस्य तु ॥ ७.२,२७.४८
आज्यधारादिहोमं च कृत्वा स्विष्टकृतं ततः ॥ ७.२,२७.४८
रमित्यनेन बीजेन परिषिंचेत्ततः परम् ॥ ७.२,२७.४९
ब्रह्मविष्णुशिवेशानां लोकेशानां तथैव च ॥ ७.२,२७.४९
तदस्त्राणां च परितः कृत्वा पूजां यथाक्रमम् ॥ ७.२,२७.५०
धूपदीपादिसिद्ध्यर्थं वह्निमुद्धृत्य कृत्यवित् ॥ ७.२,२७.५०
साधयित्वाज्यपूर्वाणि द्रव्याणि पुनरेव च ॥ ७.२,२७.५१
कल्पयित्वासनं वह्नौ तत्रावाह्य यथापुरा ॥ ७.२,२७.५१
संपूज्य देवं देवीं च ततः पूर्णांतमाचरेत् ॥ ७.२,२७.५२
अथ वा स्वाश्रमोक्तं तु वह्निकर्म शिवार्पणम् ॥ ७.२,२७.५२
बुद्ध्वा शिवाश्रमी कुर्यान्न च तत्रापरो विधिः ॥ ७.२,२७.५३
शिवाग्नेर्भस्मसंग्राह्यमग्निहोत्रोद्भवं तु वा ॥ ७.२,२७.५३
वैवाहोग्निभवं वापि पक्वं शुचि सुगंधि च ॥ ७.२,२७.५४
कपिलायाः शकृच्छस्तं गृहीतं गगने पतत् ॥ ७.२,२७.५४
न क्लिन्नं नातिकठिनं न दुर्गन्धं न शोषितम् ॥ ७.२,२७.५५
उपर्यधः परित्यज्य गृह्णीयात्पतितं यदि ॥ ७.२,२७.५५
पिंडीकृत्य शिवाग्न्यादौ तत्क्षिपेन्मूलमंत्रतः ॥ ७.२,२७.५६
अपक्वमतिपाक्वं च संत्यज्य भसितं सितम् ॥ ७.२,२७.५६
आदाय वा समालोड्य भस्माधारे विनिक्षिपेत् ॥ ७.२,२७.५७
तैजसं दारवं वापि मृन्मयं शैलमेव च ॥ ७.२,२७.५७
अन्यद्वा शोभनं शुद्धं भस्माधारं प्रकल्पयेत् ॥ ७.२,२७.५८
समे देशे शुभे शुद्धे धनवद्भस्म निक्षिपेत् ॥ ७.२,२७.५८
न चायुक्तकरे दद्यान्नैवाशुचितले क्षिपेत् ॥ ७.२,२७.५९
न संस्पृशेच्च नीचांगैर्नोपेक्षेत न लंघयेत् ॥ ७.२,२७.५९
तस्माद्भसितमादाय विनियुंजीत मन्त्रतः ॥ ७.२,२७.६०
कालेषूक्तेषु नान्यत्र नायोग्येभ्यः प्रदापयेत् ॥ ७.२,२७.६०
भस्मसंग्रहणं कुर्याद्देवे ऽनुद्वासिते सति ॥ ७.२,२७.६१
उद्वासने कृते यस्माच्चण्डभस्म प्रजापते ॥ ७.२,२७.६१
अग्निकार्ये कृते पश्चाच्छिवशास्त्रोक्तमार्गतः ॥ ७.२,२७.६२
स्वसूत्रोक्तप्रकाराद्वा बलिकर्म समाचरेत् ॥ ७.२,२७.६२
अथ विद्यासनं न्यस्य सुप्रलिप्ते तु मण्डले ॥ ७.२,२७.६३
विद्याकोशं प्रतिष्ठाप्य यजेत्पुष्पादिभिः क्रमात् ॥ ७.२,२७.६३
विद्यायाः पुरतः कृत्वा गुरोरपि च मण्डलम् ॥ ७.२,२७.६४
तत्रासनवरं कृत्वा पुष्पाद्यै गुरुमर्चयेत् ॥ ७.२,२७.६४
ततोनुपूजयेत्पूज्यान् भोजयेच्च बुभुक्षितान् ॥ ७.२,२७.६५
ततस्स्वयं च भुंजीत शुद्धमन्नं यथासुखम् ॥ ७.२,२७.६५
निवेदितं च वा देवे तच्छेषं चात्मशुद्धये ॥ ७.२,२७.६६
श्रद्दधानो न लोभेन न चण्डाय समर्पितम् ॥ ७.२,२७.६६
गन्धमाल्यादि यच्चान्यत्तत्राप्येष समो विधिः ॥ ७.२,२७.६७
न तु तत्र शिवोस्मीति बुद्धिं कुर्याद्विचक्षणः ॥ ७.२,२७.६७
भुक्त्वाचम्य शिवं ध्यात्वा हृदये मूलमुच्चरेत् ॥ ७.२,२७.६८
कालशेषं नयेद्योग्यैः शिवशास्त्रकथादिभिः ॥ ७.२,२७.६८
रात्रौ व्यतीते पूर्वांशे कृत्वा पूजां मनोहराम् ॥ ७.२,२७.६९
शिवयोः शयनं त्वेकं कल्पयेदतिशोभनम् ॥ ७.२,२७.६९
भक्ष्यभोज्यांबरालेपपुष्पमालादिकं तथा ॥ ७.२,२७.७०
मनसा कर्मणा वापि कृत्वा सर्वं मनोहरम् ॥ ७.२,२७.७०
ततो देवस्य देव्याश्च पादमूले शुचिस्स्वपेत् ॥ ७.२,२७.७१
गृहस्थो भार्यया सार्धं तदन्ये ऽपि तु केवलाः ॥ ७.२,२७.७१
प्रत्यूषसमयं बुद्ध्वा मात्रामाद्यामुदीरयेत् ॥ ७.२,२७.७२
प्रणम्य मनसां देवं सांबं सगणमव्ययम् ॥ ७.२,२७.७२
देशकालोचितं कृत्वा शौचाद्यमपि शक्तितः ॥ ७.२,२७.७३
शंखादिनिनदैर्दिव्यैर्देवं देवीं च बोधयेत् ॥ ७.२,२७.७३
ततस्तत्समयोन्निद्रैः पुष्पैरतिसुगंधिभिः ॥ ७.२,२७.७४
निर्वर्त्य शिवयोः पूजां प्रारभेत पुरोदितम् ॥ ७.२,२७.७४

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं नाम सप्तविंशोऽध्यायः