शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः ३५

विकिस्रोतः तः

वायुरुवाच
अथ सर्वे प्रदीप्तांगा वैकुण्ठं प्रययुर्द्रुतम् ॥ ७.१,३५.१
प्रणम्याहुश्च तत्सर्वं हरये देवसत्तमाः ॥ ७.१,३५.१
श्रुत्वा तेषां तदा वाक्यं भगवान्पुरुषोत्तमः ॥ ७.१,३५.२
किमिदन्त्विति संचिन्त्य ज्ञात्वा तत्कारणं च सः ॥ ७.१,३५.२
जगाम मन्दरं तूर्णं महेश्वरदिदृक्षया ॥ ७.१,३५.३
दृष्ट्वा देवं प्रणम्यैवं प्रोवाच सुकृतांजलिः ॥ ७.१,३५.३
विष्णुरुवाच
भगवन्ब्राह्मणः कश्चिदुपमन्युरिति श्रुतः ॥ ७.१,३५.४
क्षीरार्थमदहत्सर्वं तपसा तन्निवारय ॥ ७.१,३५.४
वायुरुवाच
इति श्रुत्वा वचो विष्णोः प्राह देवो महेश्वरः ॥ ७.१,३५.५
शिशुं निवारयिष्यामि तत्त्वं गच्छ स्वमाश्रमम् ॥ ७.१,३५.५
तच्छ्रुत्वा शंभुवचनं स विष्णुर्देववल्लभः ॥ ७.१,३५.६
जगामाश्वास्य तान्सर्वान्स्वलोकममरादिकान् ॥ ७.१,३५.६
एतस्मिन्नंतरे देवः पिनाकी परमेश्वरः ॥ ७.१,३५.७
शक्रस्य रूपमास्थाय गन्तुं चक्रे मतिं ततः ॥ ७.१,३५.७
अथ जगाम मुनेस्तु तपोवनं गजवरेण सितेन सदाशिवः ॥ ७.१,३५.८
सह सुरासुरसिद्धमहोरगैरमरराजतनुं स्वयमास्थितः ॥ ७.१,३५.८
स वारणश्चारु तदा विभुं तं निवीज्य वालव्यजनेन दिव्यम् ॥ ७.१,३५.९
दधार शच्या सहितं सुरेंद्रं करेण वामेन शितातपत्रम् ॥ ७.१,३५.९
रराज भगवान्सोमः शक्ररूपी सदाशिवः ॥ ७.१,३५.१०
तेनातपत्रेण यथा चन्द्रबिंबेन मन्दरः ॥ ७.१,३५.१०
आस्थायैवं हि शक्रस्य स्वरूपं परमेश्वरः ॥ ७.१,३५.११
जगामानुग्रहं कर्तुमुपमन्योस्तदाश्रमम् ॥ ७.१,३५.११
तं दृष्ट्वा परमेशानं शक्ररूपधरं शिवम् ॥ ७.१,३५.१२
प्रणम्य शिरसा प्राह महामुनिवरः स्वयम् ॥ ७.१,३५.१२
उपमन्युरुवाच
पावितश्चाश्रमस्सो ऽयं मम देवेश्वर स्वयम् ॥ ७.१,३५.१३
प्राप्तो यत्त्वं जगन्नाथ भगवन्देवसत्तम ॥ ७.१,३५.१३
वायुरुवाच
एवमुक्त्वा स्थितं प्रेक्ष्य कृतांजलिपुटं द्विजम् ॥ ७.१,३५.१४
प्राह गंभीरया वाचा शक्ररूपधरो हरः ॥ ७.१,३५.१४
शक्र उवाच
तुष्टो ऽस्मि ते वरं ब्रूहि तपसानेन सुव्रत ॥ ७.१,३५.१५
ददामि चेप्सितान्सर्वान्धौम्याग्रज महामुने ॥ ७.१,३५.१५
वायुरुवाच
एवमुक्तस्तदा तेन शक्रेण मुनिपुंगवः ॥ ७.१,३५.१६
वारयामि शिवे भक्तिमित्युवाच कृताञ्जलिः ॥ ७.१,३५.१६
तन्निशम्य हरिः १ प्राह मां न जानासि लेखपम् ॥ ७.१,३५.१७
त्रैलोक्याधिपतिं शक्रं सर्वदेवनमस्कृतम् ॥ ७.१,३५.१७
मद्भक्तो भव विप्रर्षे मामेवार्चय सर्वदा ॥ ७.१,३५.१८
ददामि सर्वं भद्रं ते त्यज रुद्रं च निर्गुणम् ॥ ७.१,३५.१८
रुद्रेण निर्गुणेनापि किं ते कार्यं भविष्यति ॥ ७.१,३५.१९
देवपङ्क्तिबहिर्भूतो यः पिशाचत्वमागतः ॥ ७.१,३५.१९
वायुरुवाच
तच्छ्रुत्वा प्राह स मुनिर्जपन्पञ्चाक्षरं मनुम् ॥ ७.१,३५.२०
मन्यमानो धर्मविघ्नं प्राह तं कर्तुमागतम् ॥ ७.१,३५.२०
उपमन्युरुवाच
त्वयैवं कथितं सर्वं भवनिंदारतेन वै ॥ ७.१,३५.२१
प्रसंगादेव देवस्य निर्गुणत्वं महात्मनः ॥ ७.१,३५.२१
त्वं न जानामि वै रुद्रं सर्वदेवेश्वरेश्वरम् ॥ ७.१,३५.२२
ब्रह्मविष्णुमहेशानां जनक प्रकृतेः परम् ॥ ७.१,३५.२२
सदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः ॥ ७.१,३५.२३
नित्यमेकमनेकं च वरं तस्माद्वृणोम्यहम् ॥ ७.१,३५.२३
हेतुवादविनिर्मुक्तं सांख्ययोगार्थदम्परम् ॥ ७.१,३५.२४
उपासते यं तत्त्वज्ञा वरं तस्माद्वृणोम्यहम् ॥ ७.१,३५.२४
नास्ति शंभोः परं तत्त्वं सर्वकारणकारणात् ॥ ७.१,३५.२५
ब्रह्मविष्ण्वादिदेवानां स्रष्टुर्गुणपराद्विभोः ॥ ७.१,३५.२५
बहुनात्र किमुक्तेन मयाद्यानुमितं महत् ॥ ७.१,३५.२६
भवांतरे कृतं पापं श्रुता निन्दा भवस्य चेत् ॥ ७.१,३५.२६
श्रुत्वा निंदां भवस्याथ तत्क्षणादेव सन्त्यजेत् ॥ ७.१,३५.२७
स्वदेहं तन्निहत्याशु शिवलोकं स गच्छति ॥ ७.१,३५.२७
आस्तां तावन्ममेच्छेयं क्षीरं प्रति सुराधम ॥ ७.१,३५.२८
निहत्य त्वां शिवास्त्रेण त्यजाम्येतं कलेवरम् ॥ ७.१,३५.२८
वायुरुवाच
एवमुक्त्वोपमन्युस्तं मर्तुं व्यवसितस्स्वयम् ॥ ७.१,३५.२९
क्षीरे वाञ्छामपि त्यक्त्वा निहन्तुं शक्रमुद्यतः ॥ ७.१,३५.२९
भस्मादाय तदा घोरमघोरास्त्राभिमंत्रितम् ॥ ७.१,३५.३०
विसृज्य शक्रमुद्दिश्य ननाद स मुनिस्तदा ॥ ७.१,३५.३०
स्मृत्वा शंभुपदद्वंद्वं स्वदेहं दुग्धुमुद्यतः ॥ ७.१,३५.३१
आग्नेयीं धारणां बिभ्रदुपमन्युरवस्थितः ॥ ७.१,३५.३१
एवं व्यवसिते विप्रे भगवान्भगनेत्रहा ॥ ७.१,३५.३२
वारयामास सौम्येन धारणां तस्य योगिनः ॥ ७.१,३५.३२
तद्विसृष्टमघोरास्त्रं नंदीश्वरनियोगतः ॥ ७.१,३५.३३
जगृहे मध्यतः क्षिप्तं नन्दी शंकरवल्लभः ॥ ७.१,३५.३३
स्वं रूपमेव भगवानास्थाय परमेश्वरः ॥ ७.१,३५.३४
दर्शयामास शिप्राय बालेन्दुकृतशेखरम् ॥ ७.१,३५.३४
क्षीरार्णवसहस्रं च पीयूषार्णवमेव वा ॥ ७.१,३५.३५
दध्यादेरर्णवांश्चैव घृतोदार्णवमेव च ॥ ७.१,३५.३५
फलार्णवं च बालस्य भक्ष्य भोज्यार्णवं तथा ॥ ७.१,३५.३६
अपूपानां गिरिं चैव दर्शयामास स प्रभुः ॥ ७.१,३५.३६
एवं स ददृशे देवो देव्या सार्धं वृषोपरि ॥ ७.१,३५.३७
गणेश्वरैस्त्रिशूलाद्यैर्दिव्यास्त्रैरपि संवृतः ॥ ७.१,३५.३७
दिवि दुंदुभयो नेदुः पुष्पवृष्टिः पपात च ॥ ७.१,३५.३८
विष्णुब्रह्मेन्द्रप्रमुखैर्देवैश्छन्ना दिशो दश ॥ ७.१,३५.३८
अथोपमन्युरानन्दसमुद्रोर्मिभिरावृतः ॥ ७.१,३५.३९
पपात दण्डवद्भूमौ भक्तिनम्रेण चेतसा ॥ ७.१,३५.३९
एतस्मिन्समये तत्र सस्मितो भगवान्भवः ॥ ७.१,३५.४०
एह्येहीति तमाहूय मूर्ध्न्याघ्राय ददौ वरान् ॥ ७.१,३५.४०
शिव उवाच
भक्ष्यभोज्यान्यथाकामं बान्धवैर्भुक्ष्व सर्वदा ॥ ७.१,३५.४१
सुखी भव सदा दुःखान्निर्मुक्ता भक्तिमान्मम ॥ ७.१,३५.४१
उपमन्यो महाभाग तवाम्बैषा हि पार्वती ॥ ७.१,३५.४२
मया पुत्रीकृतो ह्यद्य दत्तः क्षीरोदकार्णवः ॥ ७.१,३५.४२
मधुनश्चार्णवश्चैव दध्यन्नार्णव एव च ॥ ७.१,३५.४३
आज्यौदनार्णवश्चैव फलाद्यर्णव एव च ॥ ७.१,३५.४३
अपूपगिरयश्चैव भक्ष्यभोज्यार्णवस्तथा ॥ ७.१,३५.४४
एते दत्ता मया ते हि त्वं गृह्णीष्व महामुने ॥ ७.१,३५.४४
पिता तव महादेवो माता वै जगदम्बिका ॥ ७.१,३५.४५
अमरत्वं मया दत्तं गाणपत्यं च शाश्वतम् ॥ ७.१,३५.४५
वरान्वरय सुप्रीत्या मनो ऽभिलषितान्परान् ॥ ७.१,३५.४६
प्रसन्नो ऽहं प्रदास्यामि नात्र कार्या विचारणा ॥ ७.१,३५.४६
वायुरुवाच
एवमुक्त्वा महादेवः कराभ्यामुपगृह्यतम् ॥ ७.१,३५.४७
मूर्ध्न्याघ्राय सुतस्ते ऽयमिति देव्यै न्यवेदयत् ॥ ७.१,३५.४७
देवी च गुहवत्प्रीत्या मूर्ध्नि तस्य कराम्बुजम् ॥ ७.१,३५.४८
विन्यस्य प्रददौ तस्मै कुमारपदमव्ययम् ॥ ७.१,३५.४८
क्षीराब्धिरपि साकारः क्षीरं स्वादु करे दधत् ॥ ७.१,३५.४९
उपस्थाय ददौ पिण्डीभूतं क्षीरमनश्वरम् ॥ ७.१,३५.४९
योगैश्वर्यं सदा तुष्टिं ब्रह्मविद्यामनश्वराम् ॥ ७.१,३५.५०
समृद्धिं परमान्तस्मै ददौ संतुष्टमानसः ॥ ७.१,३५.५०
अथ शंभुः प्रसन्नात्मा दृष्ट्वा तस्य तपोमहः ॥ ७.१,३५.५१
पुनर्ददौ वरं दिव्यं मुनये ह्युपमन्यवे ॥ ७.१,३५.५१
व्रतं पाशुपतं ज्ञानं व्रतयोगं च तत्त्वतः ॥ ७.१,३५.५२
ददौ तस्मै प्रवक्तृत्वपाटवं सुचिरं परम् ॥ ७.१,३५.५२
सो ऽपि लब्ध्वा वरान्दिव्यान्कुमारत्वं च सर्वदा ॥ ७.१,३५.५३
तस्माच्छिवाच्च तस्याश्च शिवाया मुदितो ऽभवत् ॥ ७.१,३५.५३
ततः प्रसन्नचेतस्कः सुप्रणम्य कृतांजलिः ॥ ७.१,३५.५४
ययाचे स वरं विप्रो देवदेवान्महेश्वरात् ॥ ७.१,३५.५४
उपमन्युरुवाच
प्रसीद देवदेवेश प्रसीद परमेश्वर ॥ ७.१,३५.५५
स्वभक्तिन्देहि परमान्दिव्यामव्यभिचारिणीम् ॥ ७.१,३५.५५
श्रद्धान्देहि महादेव द्वसम्बन्धिषु मे सदा ॥ ७.१,३५.५६
स्वदास्यं परमं स्नेहं सान्निध्यं चैव सर्वदा ॥ ७.१,३५.५६
एवमुक्त्वा प्रसन्नात्माहर्षगद्गदया गिरा ॥ ७.१,३५.५७
सतुष्टाव महादेवमुपमन्युर्द्विजोत्तमः ॥ ७.१,३५.५७
उपमन्युरुवाच
देवदेव महादेव शरणागतवत्सल ॥ ७.१,३५.५८
प्रसीद करुणासिंधो साम्ब शंकर सर्वदा ॥ ७.१,३५.५८
वायुरुवाच
एवमुक्तो महादेवः सर्वेषां च वरप्रदः ॥ ७.१,३५.५९
प्रत्युवाच प्रसन्नात्मोपमन्युं मुनिसत्तमम् ॥ ७.१,३५.५९
शिव उवाच
वत्सोपमन्यो तुष्टो ऽस्मि सर्वं दत्तं मया हि ते ॥ ७.१,३५.६०
दृढभक्तो ऽसि विप्रर्षे मया विज्ञासितो ह्यसि ॥ ७.१,३५.६०
अजरश्चामरश्चैव भव त्वन्दुःखवर्जितः ॥ ७.१,३५.६१
यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः ॥ ७.१,३५.६१
अक्षया बान्धवाश्चैव कुलं गोत्रं च ते सदा ॥ ७.१,३५.६२
भविष्यति द्विजश्रेष्ठ मयि भक्तिश्च शाश्वती ॥ ७.१,३५.६२
सान्निध्यं चाश्रमे नित्यं करिष्यामि द्विजोत्तम ॥ ७.१,३५.६३
उपकंठं मम त्वं वै सानन्दं विहरिष्यसि ॥ ७.१,३५.६३
एवमुक्त्वा स भगवान्सूर्यकोटिसमप्रभः ॥ ७.१,३५.६४
ईशानस्स वरान्दत्त्वा तत्रैवान्तर्दधे हरः ॥ ७.१,३५.६४
उपमन्युः प्रसन्नात्मा प्राप्य तस्माद्वराद्वरान् ॥ ७.१,३५.६५
जगाम जननीस्थानं सुखं प्रापाधिकं च सः ॥ ७.१,३५.६५

इति श्रीशिवमहापुराणे वैयासिक्यां चतुर्विंशतिसाहस्र्यां संहितायां तदन्तर्गतायां सप्तम्यां वायवीयसंहितायां पूर्वखण्डे उपमन्युचरितवर्णनं नाम पञ्चत्रिंशो ऽध्यायः

समाप्तो ऽयं सप्तम्या वायवीयसंहितायाः पूर्वखण्डः ॥