शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः ३३

विकिस्रोतः तः

ऋषय ऊचुः
भगवञ्छ्रोतुमिच्छामो व्रतं पाशुपतं परम् ॥ ७.१,३३.१
ब्रह्मादयो ऽपि यत्कृत्वा सर्वे पाशुपताः स्मृताः ॥ ७.१,३३.१
वायुरुवाच
रहस्यं वः प्रवक्ष्यामि सर्वपापनिकृन्तनम् ॥ ७.१,३३.२
व्रतं पाशुपतं श्रौतमथर्वशिरसि श्रुतम् ॥ ७.१,३३.२
कालश्चैत्री पौर्णमासी देशः शिवपरिग्रहः ॥ ७.१,३३.३
क्षेत्रारामाद्यरण्यं वा प्रशस्तश्शुभलक्षणः ॥ ७.१,३३.३
तत्र पूर्वं त्रयोदश्यां सुस्नातः सुकृताह्निकः ॥ ७.१,३३.४
अनुज्ञाप्य स्वमाचार्यं संपूज्य प्रणिपत्य च ॥ ७.१,३३.४
पूजां वैशेषिकीं कृत्वा शुक्लांबरधरः स्वयम् ॥ ७.१,३३.५
शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः ॥ ७.१,३३.५
दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य च ॥ ७.१,३३.६
प्राणायामत्रयं कृत्वा प्राङ्मुखो वाप्युदङ्मुखः ॥ ७.१,३३.६
ध्यात्वा देवं च देवीं च तद्विज्ञापनवर्त्मना ॥ ७.१,३३.६
व्रतमेतत्करोमीति भवेत्संकल्प्य दीक्षितः ॥ ७.१,३३.७
यावच्छरीरपातं वा द्वादशाब्दमथापि वा ॥ ७.१,३३.७
तदर्धं वा तदर्धं वा मासद्वादशकं तु वा ॥ ७.१,३३.८
तदर्धं वा तदर्धं वा मासमेकमथापि वा ॥ ७.१,३३.८
दिनद्वादशकं वा ऽथ दिनषट्कमथापि वा ॥ ७.१,३३.९
तदर्धं दिनमेकं वा व्रतसंकल्पनावधि ॥ ७.१,३३.९
अग्निमाधाय विधिवद्विरजाहोमकारणात् ॥ ७.१,३३.१०
हुत्वाज्येन समिद्भिश्च चरुणा च यथाक्रमम् ॥ ७.१,३३.१०
पूर्णामापूर्य तां भूयस्तत्त्वानां शुद्धिमुद्दिशन् ॥ ७.१,३३.११
जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः ॥ ७.१,३३.११
तत्त्वान्येतानि मद्देहे शुद्ध्यंताम् १ त्यनुस्मरन् ॥ ७.१,३३.१२
पञ्चभूतानि तन्मात्राः पञ्चकर्मेन्द्रियाणि च ॥ ७.१,३३.१२
ज्ञानकर्मविभेदेन पञ्चकर्मविभागशः ॥ ७.१,३३.१३
त्वगादिधातवस्सप्त पञ्च प्राणादिवायवः ॥ ७.१,३३.१३
मनोबुद्धिरहं ख्यातिर्गुणाः प्रकृतिपूरुषौ ॥ ७.१,३३.१४
रागो विद्याकले चैव नियतिः काल एव च ॥ ७.१,३३.१४
माया च शुद्धिविद्या च महेश्वरसदाशिवौ ॥ ७.१,३३.१५
शक्तिश्च शिवतत्त्वं च तत्त्वानि क्रमशो विदुः ॥ ७.१,३३.१५
मन्त्रैस्तु विरजैर्हुत्वा होतासौ विरजा भवेत् ॥ ७.१,३३.१६
शिवानुग्रहमासाद्य ज्ञानवान्स हि जायते ॥ ७.१,३३.१६
अथ गोमयमादाय पिण्डीकृत्याभिमंत्र्य च ॥ ७.१,३३.१७
विन्यस्याग्नौ च सम्प्रोक्ष्य दिने तस्मिन्हविष्यभुक् ॥ ७.१,३३.१७
प्रभाते तु चतुर्दश्यां कृत्वा सर्वं पुरोदितम् ॥ ७.१,३३.१८
दिने तस्मिन्निराहारः कालं शेषं समापयेत् ॥ ७.१,३३.१८
प्रातः पर्वणि चाप्येवं कृत्वा होमा वसानतः ॥ ७.१,३३.१९
उपसंहृत्य रुद्राग्निं गृह्णीयाद्भस्म यत्नतः ॥ ७.१,३३.१९
ततश्च जटिलो मुण्डी शिखैकजट एव वा ॥ ७.१,३३.२०
भूत्वा स्नात्वा ततो वीतलज्जश्चेत्स्याद्दिगम्बरः ॥ ७.१,३३.२०
अपि काषायवसनश्चर्मचीराम्बरो ऽथ वा ॥ ७.१,३३.२१
एकाम्बरो वल्कली वा भवेद्दण्डी च मेखली ॥ ७.१,३३.२१
प्रक्षाल्य चरणौ पश्चाद्द्विराचम्यात्मनस्तनुम् ॥ ७.१,३३.२२
संकुलीकृत्य तद्भस्म विरजानलसंभवम् ॥ ७.१,३३.२२
अग्निरित्यादिभिर्मंत्रैः षड्भिराथर्वणैः क्रमात् ॥ ७.१,३३.२३
विभृज्यांगानि मूर्धादिचरणांतानि तैस्स्पृशेत् ॥ ७.१,३३.२३
ततस्तेन क्रमेणैव समुद्धृत्य च भस्मना ॥ ७.१,३३.२४
सर्वांगोद्धूलनं कुर्यात्प्रणवेन शिवेन वा ॥ ७.१,३३.२४
ततस्त्रिपुण्ड्रं रचयेत्त्रियायुषसमाह्वयम् ॥ ७.१,३३.२५
शिवभावं समागम्य शिवयोगमथाचरेत् ॥ ७.१,३३.२५
कुर्यात्स्त्रिसन्ध्यमप्येवमेतत्पाशुपतं व्रतम् ॥ ७.१,३३.२६
भुक्तिमुक्तिप्रदं चैतत्पशुत्वं विनिवर्तयेत् ॥ ७.१,३३.२६
तत्पशुत्वं परित्यज्य कृत्वा पाशुपतं व्रतम् ॥ ७.१,३३.२७
पूजनीयो महादेवो लिंगमूर्तिस्सनातनः ॥ ७.१,३३.२७
पद्ममष्टदलं हैमं नवरत्नैरलंकृतम् ॥ ७.१,३३.२८
कर्णिकाकेशरोपेतमासनं परिकल्पयेत् ॥ ७.१,३३.२८
विभवे तदभावे तु रक्तं सितमथापि वा ॥ ७.१,३३.२९
पद्मं तस्याप्यभावे तु केवलं भावनामयम् ॥ ७.१,३३.२९
तत्पद्मकर्णिकामध्ये कृत्वा लिंगं कनीयसम् ॥ ७.१,३३.३०
स्फाटिकं पीठिकोपेतं पूजयेद्विधिवत्क्रमात् ॥ ७.१,३३.३०
प्रतिष्ठाप्य विधानेन तल्लिंगं कृतशोधनम् ॥ ७.१,३३.३१
परिकल्प्यासनं मूर्तिं पञ्चवक्त्रप्रकारतः ॥ ७.१,३३.३१
पञ्चगव्यादिभिः पूर्णैर्यथाविभवसंभृतैः ॥ ७.१,३३.३२
स्नापयेत्कलशैः पूर्णैरष्टापदसमुद्भवैः ॥ ७.१,३३.३२
गंधद्रव्यैस्सकर्पूरैश्चन्दनाद्यैस्सकुंकुमैः ॥ ७.१,३३.३३
सवेदिकं समालिप्य लिंगं भूषणभूषितम् ॥ ७.१,३३.३३
बिल्वपत्रैश्च पद्मैश्च रक्तैः श्वेतैस्तथोत्पलैः ॥ ७.१,३३.३४
नीलोत्पलैस्तथान्यैश्च पुष्पैस्तैस्तैस्सुगंधिभिः ॥ ७.१,३३.३४
पुण्यैः प्रशस्तैः पत्रैश्च चित्रैर्दूर्वाक्षतादिभिः ॥ ७.१,३३.३५
समभ्यर्च्य यथालाभं महापूजाविधानतः ॥ ७.१,३३.३५
धूपं दीपं तथा चापि नैवेद्यं च समादिशेत् ॥ ७.१,३३.३६
निवेदयित्वा विभवे कल्याणं च समाचरेत् ॥ ७.१,३३.३६
इष्टानि च विशिष्टानि न्यायेनोपार्जितानि च ॥ ७.१,३३.३७
सर्वद्रव्याणि देयानि व्रते तस्मिन्विशेषतः ॥ ७.१,३३.३७
श्रीपत्रोत्पलपद्मानां संख्या साहस्रिकी मता ॥ ७.१,३३.३८
प्रत्येकमपरा संख्या शतमष्टोत्तरं द्विजाः ॥ ७.१,३३.३८
तत्रापि च विशेषेण न त्यजेद्बिल्वपत्रकम् ॥ ७.१,३३.३९
हैममेकं परं प्राहुः पद्मं पद्मसहस्रकात् ॥ ७.१,३३.३९
नीलोत्पलादिष्वप्येतत्समानं बिल्बपत्रकैः ॥ ७.१,३३.४०
पुष्पान्तरे न नियमो यथालाभं निवेदयेत् ॥ ७.१,३३.४०
अष्टाङ्गमर्घ्यमुत्कृष्टं धूपालेपौ विशेषतः ॥ ७.१,३३.४१
चन्दनं वामदेवाख्ये हरितालं च पौरुषे ॥ ७.१,३३.४१
ईशाने भसितं केचिदालेपनमितीदृशाम् ॥ ७.१,३३.४२
न धूपमिति मन्यन्ते धूपान्तरविधानतः ॥ ७.१,३३.४२
सितागुरुमघोराख्ये मुखे कृष्णागुरुं पुनः ॥ ७.१,३३.४२
पौरुषे गुग्गुलं सव्ये सौम्ये सौगंधिकं मुखे ॥ ७.१,३३.४३
ईशाने ऽपि ह्युशीरादि देयाद्धूपं विशेषतः ॥ ७.१,३३.४३
शर्करामधुकर्पूरकपिलाघृतसंयुतम् ॥ ७.१,३३.४४
चंदनागुरुकाष्ठाद्यं सामान्यं संप्रचक्षते ॥ ७.१,३३.४४
कर्पूरवर्तिराज्याढ्या देया दीपावलिस्ततः ॥ ७.१,३३.४५
अर्घ्यमाचमनं देयं प्रतिवक्त्रमतः परम् ॥ ७.१,३३.४५
प्रथमावरणे पूज्यो क्रमाद्धेरम्बषण्मुखौ ॥ ७.१,३३.४६
ब्रह्मांगानि ततश्चैव प्रथमावरणेर्चिते ॥ ७.१,३३.४६
द्वितीयावरणे पूज्या विघ्नेशाश्चक्रवर्तिनः ॥ ७.१,३३.४७
तृतीयावरणे पूज्या भवाद्या अष्टमूर्तयः ॥ ७.१,३३.४७
महादेवादयस्तत्र तथैकादशमूर्तयः ॥ ७.१,३३.४८
चतुर्थावरणे पूज्याः सर्व एव गणेश्वराः ॥ ७.१,३३.४८
बहिरेव तु पद्मस्य पञ्चमावरणे क्रमात् ॥ ७.१,३३.४९
दशदिक्पतयः पूज्याः सास्त्राः सानुचरास्तथा ॥ ७.१,३३.४९
ब्रह्मणो मानसाः पुत्राः सर्वे ऽपि ज्योतिषां गणाः ॥ ७.१,३३.५०
सर्वा देव्यश्च देवाश्च सर्वे सर्वे च खेचराः ॥ ७.१,३३.५०
पातालवासिनश्चान्ये सर्वे मुनिगणा अपि ॥ ७.१,३३.५१
योगिनो हि सखास्सर्वे पतंगा मातरस्तथा ॥ ७.१,३३.५१
क्षेत्रपालाश्च सगणाः सर्वं चैतच्चराचरम् ॥ ७.१,३३.५२
पूजनीयं शिवप्रीत्या मत्त्वा शंभुविभूतिमत् ॥ ७.१,३३.५२
अथावरणपूजांते संपूज्य परमेश्वरम् ॥ ७.१,३३.५३
साज्यं सव्यं जनं हृद्यं हविर्भक्त्या निवेदयेत् ॥ ७.१,३३.५३
मुखवासादिकं दत्त्वा ताम्बूलं सोपदंशकम् ॥ ७.१,३३.५४
अलंकृत्य च भूयो ऽपि नानापुष्पविभूषणैः ॥ ७.१,३३.५४
नीराजनांते विस्तीर्य पूजाशेषं समापयेत् ॥ ७.१,३३.५५
चषकं सोपकारं च शयनं च समर्पयेत् ॥ ७.१,३३.५५
चन्द्रसंकाशहारं च शयनीयं समर्पयेत् ॥ ७.१,३३.५६
आद्यं नृपोचितं हृद्यं तत्सर्वमनुरूपतः ॥ ७.१,३३.५६
कृत्वा च कारयित्वा च हित्वा च प्रतिपूजनम् ॥ ७.१,३३.५७
स्तोत्रं व्यपोहनं जप्त्वा विद्यां पञ्चाक्षरीं जपेत् ॥ ७.१,३३.५७
प्रदक्षिणां प्रणामं च कृत्वात्मानं समर्पयेत् ॥ ७.१,३३.५८
ततः पुरस्ताद्देवस्य गुरुविप्रौ च पूजयेत् ॥ ७.१,३३.५८
दत्त्वार्घ्यमष्टौ पुष्पाणि देवमुद्वास्य लिंगतः ॥ ७.१,३३.५९
अग्नेश्चाग्निं सुसंयम्य ह्युद्वास्य च तमप्युत ॥ ७.१,३३.५९
प्रत्यहं च जनस्त्वेवं कुर्यात्सेवां पुरोदिताम् ॥ ७.१,३३.६०
ततस्तत्साम्बुजं लिंगं सर्वोपकरणान्वितम् ॥ ७.१,३३.६०
समर्पयेत्स्वगुरवे स्थापयेद्वा शिवालये ॥ ७.१,३३.६१
संपूज्य च गुरून्विप्रान्व्रतिनश्च विशेषतः ॥ ७.१,३३.६१
भक्तान्द्विजांश्च शक्तश्चेद्दीनानाथांश्च तोषयेत् ॥ ७.१,३३.६२
स्वयं चानशने शक्तः फलमूलाशने ऽथ वा ॥ ७.१,३३.६२
पयोव्रतो वा भिक्षाशी भवेदेकाशनस्तथा ॥ ७.१,३३.६३
नक्तं युक्ताशनो नित्यं भूशय्यानिरतः शुचिः ॥ ७.१,३३.६३
भस्मशायी तृणेशायी चीराजिनधृतो ऽथवा ॥ ७.१,३३.६४
ब्रह्मचर्यव्रतो नित्यं व्रतमेतत्समाचरेत् ॥ ७.१,३३.६४
अर्कवारे तथार्द्रायां पञ्चदश्यां च पक्षयोः ॥ ७.१,३३.६५
अष्टम्यां च चतुर्दश्यां शक्तस्तूपवसेदपि ॥ ७.१,३३.६५
पाखण्डिपतितोदक्यास्सूतकान्त्यजपूर्वकान् ॥ ७.१,३३.६६
वर्जयेत्सर्वयत्नेन मनसा कर्मणा गिरा ॥ ७.१,३३.६६
क्षमदानदयासत्याहिंसाशीलः सदा भवेत् ॥ ७.१,३३.६७
संतुष्टश्च प्रशान्तश्च जपध्यानरतस्तथा ॥ ७.१,३३.६७
कुर्यात्त्रिषवणस्नानं भस्मस्नानमथापि वा ॥ ७.१,३३.६८
पूजां वैशेषिकीं चैव मनसा वचसा गिरा ॥ ७.१,३३.६८
बहुनात्र किमुक्तेन नाचरेदशिवं व्रती ॥ ७.१,३३.६९
प्रमादात्तु तथाचारे निरूप्य गुरुलाघवे ॥ ७.१,३३.६९
उचितां निष्कृतिं कुर्यात्पूजाहोमजपादिभिः ॥ ७.१,३३.७०
आसमाप्तेर्व्रतस्यैवमाचरेन्न प्रमादतः ॥ ७.१,३३.७०
गोदानं च वृषोत्सर्गं कुर्यात्पूजां च संपदा ॥ ७.१,३३.७१
भक्तश्च शिवप्रीत्यर्थं सर्वकामविवर्जितः ॥ ७.१,३३.७१
सामान्यमेतत्कथितं व्रतस्यास्य समासतः ॥ ७.१,३३.७२
प्रतिमासं विशेषं च प्रवदामि यथाश्रुतम् ॥ ७.१,३३.७२
वैशाखे वज्रलिंगं तु ज्येष्ठे मारकतं शुभम् ॥ ७.१,३३.७३
आषाढे मौक्तिकं विद्याच्छ्रावणे नीलनिर्मितम् ॥ ७.१,३३.७३
मासे भाद्रपदे चैव पद्मरागमयं परम् ॥ ७.१,३३.७४
आश्विने मासि विद्याद्वै लिंगं गोमेदकं वरम् ॥ ७.१,३३.७४
कार्तिक्यां वैद्रुमं लिंगं वैदूर्यं मार्गशीर्षके ॥ ७.१,३३.७५
पुष्परागमयं पौषे माघे द्युमणिजन्तथा ॥ ७.१,३३.७५
फाल्गुणे चन्द्रकान्तोत्थं चैत्रे तद्व्यत्ययो ऽथवा ॥ ७.१,३३.७६
सर्वमासेषु रत्नानामलाभे हैममेव वा ॥ ७.१,३३.७६
हैमाभावे राजतं वा ताम्रजं शैलजन्तथा ॥ ७.१,३३.७७
मृन्मयं वा यथालाभं जातुषं चान्यदेव वा ॥ ७.१,३३.७७
सर्वगंधमयं वाथ लिंगं कुर्याद्यथारुचि ॥ ७.१,३३.७८
व्रतावसानसमये समाचरितनित्यकः ॥ ७.१,३३.७८
कृत्वा वैशेषिकीं पूजां हुत्वा चैव यथा पुरा ॥ ७.१,३३.७९
संपूज्य च तथाचार्यं व्रतिनश्च विशेषतः ॥ ७.१,३३.७९
देशिकेनाप्यनुज्ञातः प्राङ्मुखो वाप्युदङ्मुखः ॥ ७.१,३३.८०
दर्भासनो दर्भपाणिः प्राणापानौ नियम्य च ॥ ७.१,३३.८०
जपित्वा शक्तितो मूलं ध्यात्वा साम्बं त्रियम्बकम् ॥ ७.१,३३.८१
अनुज्ञाप्य यथापूर्वं नमस्कृत्य कृताञ्जलिः ॥ ७.१,३३.८१
समुत्सृजामि भगवन्व्रतमेतत्त्वदाज्ञया ॥ ७.१,३३.८२
इत्युक्त्वा लिंगमूलस्थान्दर्भानुत्तरतस्त्यजेत् ॥ ७.१,३३.८२
ततो दण्डजटाचीरमेखला अपि चोत्सृजेत् ॥ ७.१,३३.८३
पुनराचम्य विधिवत्पञ्चाक्षरमुदीरयेत् ॥ ७.१,३३.८३
यः कृत्वात्यंतिकीं दीक्षामादेहान्तमनाकुलः ॥ ७.१,३३.८४
व्रतमेतत्प्रकुर्वीत स तु वै नैष्ठिकः स्मृतः ॥ ७.१,३३.८४
सो ऽत्याश्रमी च विज्ञेयो महापाशुपतस्तथा ॥ ७.१,३३.८५
स एव तपतां श्रेष्ठ स एव च महाव्रती ॥ ७.१,३३.८५
न तेन सदृशः कश्चित्कृतकृत्यो मुमुक्षुषु ॥ ७.१,३३.८६
यो यतिर्नैष्ठिको जातस्तमाहुर्नैष्ठिकोत्तमम् ॥ ७.१,३३.८६
यो ऽन्वहं द्वादशाहं वा व्रतमेतत्समाचरेत् ॥ ७.१,३३.८७
सो ऽपि नैष्ठिकतुल्यः स्यात्तीव्रव्रतसमन्वयात् ॥ ७.१,३३.८७
घृताक्तो यश्चरेदेतद्व्रतं व्रतपरायणः ॥ ७.१,३३.८८
द्वित्रैकदिवसं वापि स च कश्चन नैष्ठिकः ॥ ७.१,३३.८८
कृत्यमित्येव निष्कामो यश्चरेद्व्रतमुत्तमम् ॥ ७.१,३३.८९
शिवार्पितात्मा सततं न तेन सदृशः क्वचित् ॥ ७.१,३३.८९
भस्मच्छन्नो द्विजो विद्वान्महापातकसंभवैः ॥ ७.१,३३.९०
पापैस्सुदारुणैस्सद्यो मुच्यते नात्र संशयः ॥ ७.१,३३.९०
रुद्राग्निर्यत्परं वीर्यन्तद्भस्म परिकीर्तितम् ॥ ७.१,३३.९१
तस्मात्सर्वेषु कालेषु वीर्यवान्भस्मसंयुतः ॥ ७.१,३३.९१
भस्मनिष्ठस्य नश्यन्ति देषा भस्माग्निसंगमात् ॥ ७.१,३३.९२
भस्मस्नानविशुद्धात्मा भस्मनिष्ठ इति स्मृतः ॥ ७.१,३३.९२
भस्मना दिग्धसर्वांगो भस्मदीप्तत्रिपुंड्रकः ॥ ७.१,३३.९३
भस्मस्नायी च पुरुषो भस्मनिष्ठ इति स्मृतः ॥ ७.१,३३.९३
भूतप्रेतपिशासाश्च रोगाश्चातीव दुस्सहाः ॥ ७.१,३३.९४
भस्मनिष्ठस्य सान्निध्याद्विद्रवंति न संशयः ॥ ७.१,३३.९४
भासनाद्भासितं प्रोक्तं भस्म कल्मषभक्षणात् ॥ ७.१,३३.९५
भूतिभूतिकरी चैव रक्षा रक्षाकरी परम् ॥ ७.१,३३.९५
किमन्यदिह वक्तव्यं भस्ममाहात्म्यकारणम् ॥ ७.१,३३.९६
व्रती च भस्मना स्नातस्स्वयं देवो महेश्वरः ॥ ७.१,३३.९६
परमास्त्रं च शैवानां भस्मैतत्पारमेश्वरम् ॥ ७.१,३३.९७
धौम्याग्रजस्य तपसि व्यापदो यन्निवारिताः ॥ ७.१,३३.९७
तस्मात्सर्वप्रयत्नेन कृत्वा पाशुपतव्रतम् ॥ ७.१,३३.९८
धनवद्भस्म संगृह्य भस्मस्नानरतो भवेत् ॥ ७.१,३३.९८

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे पशुपतिव्रतविधानवर्णनं नाम त्रयस्त्रिंशो ऽध्यायः