शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः १५

विकिस्रोतः तः

वायुरुवाच
यदा पुनः प्रजाः सृष्टा न व्यवर्धन्त वेधसः ॥ ७.१,१५.१
तदा मैथुनजां सृष्टिं ब्रह्मा कर्तुममन्यत ॥ ७.१,१५.१
न निर्गतं पुरा यस्मान्नारीणां कुलमीश्वरात् ॥ ७.१,१५.२
तेन मैथुनजां सृष्टिं न शशाक पितामहः ॥ ७.१,१५.२
ततस्स विदधे बुद्धिमर्थनिश्चयगामिनीम् ॥ ७.१,१५.३
प्रजानमेव वृद्ध्यर्थं प्रष्टव्यः परमेश्वर ॥ ७.१,१५.३
प्रसादेन विना तस्य न वर्धेरन्निमाः प्रजाः ॥ ७.१,१५.४
एवं संचिन्त्य विश्वात्मा तपः कर्तुं प्रचक्रमे ॥ ७.१,१५.४
तदाद्या परमा शक्तिरनंता लोकभाविनी ॥ ७.१,१५.५
आद्या सूक्ष्मतरा शुद्धा भावगम्या मनोहरा ॥ ७.१,१५.५
निर्गुणा निष्प्रपञ्चा च निष्कला निरुपप्लवा ॥ ७.१,१५.६
निरंतरतरा नित्या नित्यमीश्वरपार्श्वगा ॥ ७.१,१५.६
तया परमया शक्त्या भगवंतं त्रियम्बकम् ॥ ७.१,१५.७
संचिन्त्य हृदये ब्रह्मा तताप परमं तपः ॥ ७.१,१५.७
तीव्रेण तपसा तस्य युक्तस्य परमेष्ठिनः ॥ ७.१,१५.८
अचिरेणैव कालेन पिता संप्रतुतोष ह ॥ ७.१,१५.८
ततः केनचिदंशेन मूर्तिमाविश्य कामपि ॥ ७.१,१५.९
अर्धनारीश्वरो भूत्वा ययौ देवस्स्वयं हरः ॥ ७.१,१५.९
तं दृष्ट्वा परमं देवं तमसः परमव्ययम् ॥ ७.१,१५.१०
अद्वितीयमनिर्देश्यमदृश्यमकृतात्मभिः ॥ ७.१,१५.१०
सर्वलोकविधातारं सर्वलोकेश्वरेश्वरम् ॥ ७.१,१५.११
सर्वलोकविधायिन्या शक्त्या परमया युतम् ॥ ७.१,१५.११
अप्रतर्क्यमनाभासममेयमजरं ध्रुवम् ॥ ७.१,१५.१२
अचलं निर्गुणं शांतमनंतमहिमास्पदम् ॥ ७.१,१५.१२
सर्वगं सर्वदं सर्वसदसद्व्यक्तिवर्जितम् ॥ ७.१,१५.१३
सर्वोपमाननिर्मुक्तं शरण्यं शाश्वतं शिवम् ॥ ७.१,१५.१३
प्रणम्य दंडवद्ब्रह्मा समुत्थाय कृतांजलिः ॥ ७.१,१५.१४
श्रद्धाविनयसंपन्नैः श्राव्यैः संस्करसंयुतैः ॥ ७.१,१५.१४
यथार्थयुक्तसर्वार्थैर्वेदार्थपरिबृंहितैः ॥ ७.१,१५.१५
तुष्टाव देवं देवीं च सूक्तैः सूक्ष्मार्थगोचरैः ॥ ७.१,१५.१५
ब्रह्मोवाच
जय देव महादेव जयेश्वर महेश्वर ॥ ७.१,१५.१६
जय सर्वगुण श्रेष्ठ जय सर्वसुराधिप ॥ ७.१,१५.१६
जय प्रकृति कल्याणि जय प्रकृतिनायिके ॥ ७.१,१५.१७
जय प्रकृतिदूरे त्वं जय प्रकृतिसुन्दरि ॥ ७.१,१५.१७
जयामोघमहामाय जयामोघ मनोरथ ॥ ७.१,१५.१८
जयामोघमहालील जयामोघमहाबल ॥ ७.१,१५.१८
जय विश्वजगन्मातर्जय विश्वजगन्मये ॥ ७.१,१५.१९
जय विश्वजगद्धात्रि जय विश्वजगत्सखि ॥ ७.१,१५.१९
जय शाश्वतिकैश्वर्ये जय शाश्वतिकालय ॥ ७.१,१५.२०
जय शाश्वतिकाकार जय शाश्वतिकानुग ॥ ७.१,१५.२०
जयात्मत्रयनिर्मात्रि जयात्मत्रयपालिनि ॥ ७.१,१५.२१
जयात्मत्रयसंहर्त्रि जयात्मत्रयनायिके ॥ ७.१,१५.२१
जयावलोकनायत्तजगत्कारणबृंहण ॥ ७.१,१५.२२
जयोपेक्षाकटाक्षोत्थहुतभुग्भुक्तभौतिक ॥ ७.१,१५.२२
जय देवाद्यविज्ञेये स्वात्मसूक्ष्मदृशोज्ज्वले ॥ ७.१,१५.२३
जय स्थूलात्मशक्त्येशेजय व्याप्तचराचरे ॥ ७.१,१५.२३
जय नामैकविन्यस्तविश्वतत्त्वसमुच्चय ॥ ७.१,१५.२४
जयासुरशिरोनिष्ठश्रेष्ठानुगकदंबक ॥ ७.१,१५.२४
जयोपाश्रितसंरक्षासंविधानपटीयसि ॥ ७.१,१५.२५
जयोन्मूलितसंसारविषवृक्षांकुरोद्गमे ॥ ७.१,१५.२५
जय प्रादेशिकैश्वर्यवीर्यशौर्यविजृंभण ॥ ७.१,१५.२६
जय विश्वबहिर्भूत निरस्तपरवैभव ॥ ७.१,१५.२६
जय प्रणीतपञ्चार्थप्रयोगपरमामृत ॥ ७.१,१५.२७
जय पञ्चार्थविज्ञानसुधास्तोत्रस्वरूपिणि ॥ ७.१,१५.२७
जयति घोरसंसारमहारोगभिषग्वर ॥ ७.१,१५.२८
जयानादिमलाज्ञानतमःपटलचंद्रिके ॥ ७.१,१५.२८
जय त्रिपुरकालाग्ने जय त्रिपुरभैरवि ॥ ७.१,१५.२९
जय त्रिगुणनिर्मुक्ते जय त्रिगुणमर्दिनि ॥ ७.१,१५.२९
जय प्रथमसर्वज्ञ जय सर्वप्रबोधिक ॥ ७.१,१५.३०
जय प्रचुरदिव्यांग जय प्रार्थितदायिनि ॥ ७.१,१५.३०
क्व देव ते परं धाम क्व च तुच्छं च नो वचः ॥ ७.१,१५.३१
तथापि भगवन् भक्त्या प्रलपंतं क्षमस्व माम् ॥ ७.१,१५.३१
विज्ञाप्यैवंविधैः सूक्तैर्विश्वकर्मा चतुर्मुखः ॥ ७.१,१५.३२
नमश्चकार रुद्राय रद्राण्यै च मुहुर्मुहुः ॥ ७.१,१५.३२
इदं स्तोत्रवरं पुण्यं ब्रह्मणा समुदीरितम् ॥ ७.१,१५.३३
अर्धनारीश्वरं नाम शिवयोर्हर्षवर्धनम् ॥ ७.१,१५.३३
य इदं कीर्तयेद्भक्त्या यस्य कस्यापि शिक्षया ॥ ७.१,१५.३४
स तत्फलमवाप्नोति शिवयोः प्रीतिकारणात् ॥ ७.१,१५.३४
सकलभुवनभूतभावनाभ्यां जननविनाशविहीनविग्रहाभ्याम् ॥ ७.१,१५.३५
नरवरयुवतीवपुर्धराभ्यां सततमहं प्रणतोस्मि शंकराभ्याम् ॥ ७.१,१५.३५

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पू शिवशिवास्तुतिवर्णनं नाम पञ्चदशो ऽध्यायः