शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः ०८

विकिस्रोतः तः

ऋषय ऊचुः
केन मानेन कालेस्मिन्नायुस्संख्या प्रकल्प्यते ॥ ७.१,८.१
संख्यारूपस्य कालस्य कः पुनः परमो ऽवधिः ॥ ७.१,८.१
वायुरुवाच
आयुषो ऽत्र निमेषाख्यमाद्यमानं प्रचक्षते ॥ ७.१,८.२
संख्यारूपस्य कालस्य शांत्त्वतीतकलावधि ॥ ७.१,८.२
अक्षिपक्ष्मपरिक्षेपो निमेषः परिकल्पितः ॥ ७.१,८.३
तादृशानां निमेषाणां काष्ठा दश च पञ्च च ॥ ७.१,८.३
काष्ठांस्त्रिंशत्कला नाम कलांस्त्रिंशन्मुहूर्तकः ॥ ७.१,८.४
मुहूर्तानामपि त्रिंशदहोरात्रं प्रचक्षते ॥ ७.१,८.४
त्रिंशत्संख्यैरहोरात्रैर्मासः पक्षद्वयात्मकः ॥ ७.१,८.५
ज्ञेयं पित्र्यमहोरात्रं मासः कृष्णसितात्मकः ॥ ७.१,८.६
मासैस्तैरयनं षड्भिर्वर्षं द्वे चायनं मतम् ॥ ७.१,८.७
लौकिकेनैव मानेन अब्दो यो मानुषः स्मृतः ॥ ७.१,८.७
एतद्दिव्यमहोरात्रमिति शास्त्रस्य निश्चयः ॥ ७.१,८.८
दक्षिणं चायनं रात्रिस्तथोदगयनं दिनम् ॥ ७.१,८.८
मासस्त्रिंशदहोरात्रैर्दिव्यो मानुषवत्स्मृतः ॥ ७.१,८.९
संवत्सरो ऽपि देवानां मासैर्द्वादशभिस्तथा ॥ ७.१,८.९
त्रीणि वर्षशतान्येव षष्टिवर्षयुतान्यपि ॥ ७.१,८.१०
दिव्यस्संवत्सरो ज्ञेयो मानुषेण प्रकीर्तितः ॥ ७.१,८.१०
दिव्येनैव प्रमाणेन युगसंख्या प्रवर्तते ॥ ७.१,८.११
चत्वारि भारते वर्षे युगानि कवयो विदुः ॥ ७.१,८.११
पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते ॥ ७.१,८.१२
द्वापरं च कलिश्चैव युगान्येतानि कृत्स्नशः ॥ ७.१,८.१२
चत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम् ॥ ७.१,८.१३
तस्य तावच्छतीसंध्या संध्यांशश्च तथाविधः ॥ ७.१,८.१३
इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ॥ ७.१,८.१४
एकापायेन वर्तंते सहस्राणि शतानि च ॥ ७.१,८.१४
एतद्द्वादशसाहस्रं साधिकं च चतुर्युगम् ॥ ७.१,८.१५
चतुर्युगसहस्रं यत्संकल्प इति कथ्यते ॥ ७.१,८.१५
चतुर्युगैकसप्तत्या मनोरंतरमुच्यते ॥ ७.१,८.१६
कल्पे चतुर्दशैकस्मिन्मनूनां परिवृत्तयः ॥ ७.१,८.१६
एतेन क्रमयोगेन कल्पमन्वंतराणि च ॥ ७.१,८.१७
सप्रजानि व्यतीतानि शतशो ऽथ सहस्रशः ॥ ७.१,८.१७
अज्ञेयत्वाच्च सर्वेषामसंख्येयतया पुनः ॥ ७.१,८.१८
शक्यो नैवानुपूर्व्याद्वै तेषां वक्तुं सुविस्तरः ॥ ७.१,८.१८
कल्पो नाम दिवा प्रोक्तो ब्रह्मणो ऽव्यक्तजन्मनः ॥ ७.१,८.१९
कल्पानां वै सहस्रं च ब्राह्मं वर्षमिहोच्यते ॥ ७.१,८.१९
वर्षाणामष्टसाहस्रं यच्च तद्ब्रह्मणो युगम् ॥ ७.१,८.२०
सवनं युगसाहस्रं ब्रह्मणः पद्मजन्मनः ॥ ७.१,८.२०
सवनानां सहस्रं च त्रिगुणं त्रिवृतं तथा ॥ ७.१,८.२१
कल्प्यते सकलः कालो ब्रह्मणः परमेष्ठिनः ॥ ७.१,८.२१
तस्य वै दिवसे यांति चतुर्दश पुरंदराः ॥ ७.१,८.२२
शतानि मासे चत्वारि विंशत्या सहितानि च ॥ ७.१,८.२२
अब्दे पञ्च सहस्राणि चत्वारिंशद्युतानि च ॥ ७.१,८.२३
चत्वारिंशत्सहस्राणि पञ्च लक्षाणि चायुषि ॥ ७.१,८.२३
ब्रह्मा विष्णोर्दिने चैको विष्णू रुद्रदिने तथा ॥ ७.१,८.२४
ईश्वरस्य दिने रुद्रस्सदाख्यस्य तथेश्वरः ॥ ७.१,८.२४
साक्षाच्छिवस्य तत्संख्यस्तथा सो ऽपि सदाशिवः ॥ ७.१,८.२५
चत्वारिंशत्सहस्राणि पञ्चलक्षाणि चायुषि ॥ ७.१,८.२५
तस्मिन्साक्षाच्छिवेनैष कालात्मा सम्प्रवर्तते ॥ ७.१,८.२६*१
यत्तत्सृष्टेस्समाख्यातं कालान्तरमिह द्विजाः ॥ ७.१,८.२६*१
एतत्कालान्तरं ज्ञेयमहर्वै पारमेश्वरम् ॥ ७.१,८.२६*२
रात्रिश्च तावती ज्ञेया परमेशस्य कृत्स्नशः ॥ ७.१,८.२६*२
अहस्तस्य तु या सृष्टी रात्रिश्च प्रलयः स्मृतः ॥ ७.१,८.२७
अहर्न विद्यते तस्य न रात्रिरिति धारयेत् ॥ ७.१,८.२७
एषोपचारः क्रियते लोकानां हितकाम्यया ॥ ७.१,८.२८
प्रजाः प्रजानां पतयो मूर्तयश्च सुरासुराः ॥ ७.१,८.२८
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च ॥ ७.१,८.२९
तन्मात्राण्यथ भूतादिर्बुद्धिश्च सह दैवतः ॥ ७.१,८.२९
अहस्तिष्ठंति सर्वाणि पारमेशस्य धीमतः ॥ ७.१,८.३०
अहरंते प्रलीयन्ते रात्र्यन्ते विश्वसंभवः ॥ ७.१,८.३०
यो विश्वात्मा कर्मकालस्वभावाद्यर्थे शक्तिर्यस्य नोल्लंघनीया ॥ ७.१,८.३१
यस्यैवाज्ञाधीनमेतत्समस्तं नमस्तस्मै महते शंकराय ॥ ७.१,८.३१

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वभागे कालप्रभावे त्रिदेवायुर्वर्णनं नामाष्टमो ऽध्यायः