शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः ०३

विकिस्रोतः तः

अध्यायः ३

ब्रहमोवाच
यतो वाचो निवर्तंते अप्राप्य मनसा सह ॥ ७.१,३.१
आनंदं यस्य वै विद्वान्न बिभेति कुतश्चन ॥ ७.१,३.१
यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् ॥ ७.१,३.२
सह भूतेन्द्रियैः सर्वैः प्रथमं संप्रसूयते ॥ ७.१,३.२
कारणानां च यो धाता ध्याता परमकारणम् ॥ ७.१,३.३
न संप्रसूयते ऽन्यस्मात्कुतश्चन कदाचन ॥ ७.१,३.३
सर्वैश्वर्येण संपन्नो नाम्ना सर्वेश्वरः स्वयम् ॥ ७.१,३.४
सर्वैर्मुमुक्षुभिर्ध्येयश्शंभुराकाशमध्यगः ॥ ७.१,३.४
यो ऽग्रे मां विदधे पुत्रं ज्ञानं च प्रहिणोति मे ॥ ७.१,३.५
तत्प्रसादान्मयालब्धं प्राजापत्यमिदं पदम् ॥ ७.१,३.५
ईशो वृक्ष इव स्तब्धो य एको दिवि तिष्ठति ॥ ७.१,३.६
येनेदमखिलं पूर्णं पुरुषेण महात्मना ॥ ७.१,३.६
एको बहूनां जंतूनां निष्क्रियाणां च सक्रियः ॥ ७.१,३.७
य एको बहुधा बीजं करोति स महेश्वरः ॥ ७.१,३.७
जीवैरेभिरिमांल्लोकान्सर्वानीशो य ईशते १ ॥ ७.१,३.८
य एको भागवान्रुद्रो न द्वितीयो ऽस्ति कश्चन ॥ ७.१,३.८
सदा जनानां हृदये संनिविष्टो ऽपि यः परैः ॥ ७.१,३.९
अलक्ष्यो लक्षयन्विश्वमधितिष्ठति सर्वदा ॥ ७.१,३.९
यस्तु कालात्प्रमुक्तानि कारणान्यखिलान्यपि ॥ ७.१,३.१०
अनन्तशक्तिरेवैको भगवानधितिष्ठति ॥ ७.१,३.१०
न यस्य दिवसो रात्रिर्न समानो न चाधिकः ॥ ७.१,३.११
स्वभाविकी पराशक्तिर्नित्या ज्ञानक्रिये अपि ॥ ७.१,३.११
यदिदं क्षरमव्यक्तं यदप्यमृतमक्षरम् ॥ ७.१,३.१२
तावुभावक्षरात्मानावेको देवः स्वयं हरः ॥ ७.१,३.१२
ईशते तदभिध्यानाद्योजनासत्त्वभावनः ॥ ७.१,३.१३
भूयो ह्यस्य पशोरन्ते विश्वमाया निवर्तते ॥ ७.१,३.१३
यस्मिन्न भासते विद्युन्न सूर्यो न च चन्द्रमाः ॥ ७.१,३.१४
यस्य भासा विभातीदमित्येषा शाश्वती श्रुतिः ॥ ७.१,३.१४
एको देवो महादेवो विज्ञेयस्तु महेश्वरः ॥ ७.१,३.१५
न तस्य परमं किंचित्पदं समधिगम्यते ॥ ७.१,३.१५
अयमादिरनाद्यन्तस्स्वभावादेव निर्मलः ॥ ७.१,३.१६
स्वतन्त्रः परिपूर्णश्च स्वेच्छाधीनश्चराचरः ॥ ७.१,३.१६
अप्राकृतवपुः श्रीमांल्लक्ष्यलक्षणवर्जितः ॥ ७.१,३.१७
अयं मुक्तो मोचकश्च ह्यकालः कालचोदकः ॥ ७.१,३.१७
सर्वोपरिकृतावासस्सर्वावासश्च सर्ववित् ॥ ७.१,३.१८
षड्विधाध्वमयस्यास्य सर्वस्य जगतः पतिः ॥ ७.१,३.१८
उत्तरोत्तरभूतानामुत्तरश्च निरुत्तरः ॥ ७.१,३.१९
अनन्तानन्तसन्दोहमकरंदमधुव्रतः ॥ ७.१,३.१९
अखंडजगदंडानां पिंडीकरणपंडितः ॥ ७.१,३.२०
औदार्यवीर्यगांभीर्यमाधुर्यमकरालयः ॥ ७.१,३.२०
नैवास्य सदृशं वस्तु नाधिकं चापि किंचन ॥ ७.१,३.२१
अतुलः सर्वभूतानां राजराजश्च तिष्ठति ॥ ७.१,३.२१
अनेन चित्रकृत्येन प्रथमं सृज्यते जगत् ॥ ७.१,३.२२
अंतकाले पुनश्चेदं तस्मिन्प्रलयमेष्यते ॥ ७.१,३.२२
अस्य भूतानि वश्यानि अयं सर्वनियोजकः ॥ ७.१,३.२३
अयं तु परया भक्त्या दृश्यते नान्यथा क्वचित् ॥ ७.१,३.२३
व्रतानि सर्वदानानि तपांसि नियमास्तथा ॥ ७.१,३.२४
कथितानि पुरा सद्भिर्भावार्थं नात्र संशयः ॥ ७.१,३.२४
हरिश्चाहं च रुद्रश्च तथान्ये च सुरासुराः ॥ ७.१,३.२५
तपोभिरुग्रैरद्यापि तस्य दर्शनकांक्षिणः ॥ ७.१,३.२५
अदृश्यः पतितैर्मूढैर्दुर्जनैरपि कुत्सितैः ॥ ७.१,३.२६
भक्तैरन्तर्बहिश्चापि पूज्यः संभाष्य एव च ॥ ७.१,३.२६
तदिदं त्रिविधं रूपं स्थूलं सूक्ष्मं ततः परम् ॥ ७.१,३.२७
अस्मदाद्यमरैर्दृश्यं स्थूलं सूक्ष्मं तु योगिभिः ॥ ७.१,३.२७
ततः परं तु यन्नित्यं ज्ञानमानंदमव्ययम् ॥ ७.१,३.२८
तन्निष्ठैस्तत्परैर्भक्तैर्दृश्यं तद्व्रतमाश्रितैः ॥ ७.१,३.२८
बहुनात्र किमुक्तेन गुह्याद्गुह्यतरं परम् ॥ ७.१,३.२९
शिवे भक्तिर्न सन्देहस्तया युक्तो विमुच्यते ॥ ७.१,३.२९
प्रसादादेव सा भक्तिः प्रसादो भक्तिसंभवः ॥ ७.१,३.३०
यथा चांकुरतो बीजं बीजतो वा यथांकुरः ॥ ७.१,३.३०
प्रसादपूर्विका एव पशोस्सर्वत्र सिद्धयः ॥ ७.१,३.३१
स एव साधनैरन्ते सर्वैरपि च साध्यते ॥ ७.१,३.३१
प्रसादसाधनं धर्मस्स च वेदेन दर्शितः ॥ ७.१,३.३२
तदभ्यासवशात्साम्यं पूर्वयोः पुण्यपापयोः ॥ ७.१,३.३२
साम्यात्प्रसादसंपर्को धर्मस्यातिशयस्ततः ॥ ७.१,३.३३
धर्मातिशयमासाद्य पशोः पापपरिक्षयः ॥ ७.१,३.३३
एवं प्रक्षीणपापस्य बहुभिर्जन्मभिः क्रमात् ॥ ७.१,३.३४
सांबे सर्वेश्वरे भक्तिर्ज्ञानपूर्वा प्रजायते ॥ ७.१,३.३४
भावानुगुणमीशस्य प्रसादो व्यतिरिच्यते ॥ ७.१,३.३५
प्रसादात्कर्मसंत्यागः फलतो न स्वरूपतः ॥ ७.१,३.३५
तस्मात्कर्मफलत्यागाच्छिवधर्मान्वयः शुभः ॥ ७.१,३.३६
स च गुर्वनपेक्षश्च तदपेक्ष इति द्विधा ॥ ७.१,३.३६
तत्रानपेक्षात्सापेक्षो मुख्यः शतगुणाधिकः ॥ ७.१,३.३७
शिवधर्मान्वयस्यास्य शिवज्ञानसमन्वयः ॥ ७.१,३.३७
ज्ञनान्वयवशात्पुंसः संसारे दोषदर्शनम् ॥ ७.१,३.३८
ततो विषयवैराग्यं वैराग्याद्भावसाधनम् ॥ ७.१,३.३८
भावसिद्ध्युपपन्नस्य ध्याने निष्ठा न कर्मणि ॥ ७.१,३.३९
ज्ञानध्यानाभियुक्तस्य पुंसो योगः प्रवर्तते ॥ ७.१,३.३९
योगेन तु परा भक्तिः प्रसादस्तदनंतरम् ॥ ७.१,३.४०
प्रसादान्मुच्यते जंतुर्मुक्तः शिवसमो भवेत् ॥ ७.१,३.४०
अनुग्रहप्रकारस्य क्रमो ऽयमविवक्षितः ॥ ७.१,३.४१
यादृशी योग्यता पुंसस्तस्य तादृगनुग्रहः ॥ ७.१,३.४१
गर्भस्थो मुच्यते कश्चिज्जायमानस्तथापरः ॥ ७.१,३.४२
बालो वा तरुणो वाथ वृद्धो वा मुच्यते परः ॥ ७.१,३.४२
तिर्यग्योनिगतः कश्चिन्मुच्यते नारको ऽपरः ॥ ७.१,३.४३
अपरस्तु पदं प्राप्तो मुच्यते स्वपदक्षये ॥ ७.१,३.४३
कश्चित्क्षीणपदो भूत्वा पुनरावर्त्य मुच्यते ॥ ७.१,३.४४
कश्चिदध्वगतस्तस्मिन् स्थित्वास्थित्वा विमुच्यते ॥ ७.१,३.४४
तस्मान्नैकप्रकारेण नराणां मुक्तिरिष्यते ॥ ७.१,३.४५
ज्ञानभावानुरूपेण प्रसादेनैव निर्वृतिः ॥ ७.१,३.४५
तस्मादस्य प्रसादार्थं वाङ्मनोदोषवर्जिताः ॥ ७.१,३.४६
ध्यायंतश्शिवमेवैकं सदारतनयाग्नयः ॥ ७.१,३.४६
तन्निष्ठास्तत्परास्सर्वे तद्युक्तास्तदुपाश्रयाः ॥ ७.१,३.४७
सर्वक्रियाः प्रकुर्वाणास्तमेव मनसागताः ॥ ७.१,३.४७
दीर्घसूत्रसमारब्धं दिव्यवर्षसहस्रकम् ॥ ७.१,३.४८
सत्रांते मंत्रयोगेन वायुस्तत्र गमिष्यति ॥ ७.१,३.४८
स एव भवतः श्रेयः सोपायं कथयिष्यति ॥ ७.१,३.४९
ततो वाराणसी पुण्या पुरी परमशोभना ॥ ७.१,३.४९
गंतव्या यत्र विश्वेशो देव्या सह पिनाकधृक् ॥ ७.१,३.५०
सदा विहरति श्रीमान् भक्तानुग्रहकारणात् ॥ ७.१,३.५०
तत्राश्चर्यं महद्दृष्ट्वा मत्समीपं गमिष्यथ ॥ ७.१,३.५१
ततो वः कथयिष्यामि मोक्षोपाय द्विजोत्तमाः ॥ ७.१,३.५१
येनैकजन्मना मुक्तिर्युष्मत्करतले स्थिता ॥ ७.१,३.५२
अनेकजन्मसंसारबंधनिर्मोक्षकारिणी ॥ ७.१,३.५२
एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते ॥ ७.१,३.५३
यत्रास्य शीर्यते नेमिः स देशस्तपसश्शुभः ॥ ७.१,३.५३
इत्युक्त्वा सूर्यसंकाशं चक्रं दृष्ट्वा मनोमयम् ॥ ७.१,३.५४
प्रणिपत्य महादेवं विससर्ज पितामहः ॥ ७.१,३.५४
ते ऽपि हृष्टतरा विप्राः प्रणम्य जगतां प्रभुम् ॥ ७.१,३.५५
प्रययुस्तस्य चक्रस्य यत्र नेमिरशीर्यत ॥ ७.१,३.५५
चक्रं तदपि संक्षिप्तं श्लक्ष्णं चारुशिलातले ॥ ७.१,३.५६
विमलस्वादुपानीये निजपात वने क्वचित् ॥ ७.१,३.५६
तद्वनं तेन विख्यातं नैमिषं मुनिपूजितम् ॥ ७.१,३.५७
अनेकयक्षगंधर्वविद्याधरसमाकुलम् ॥ ७.१,३.५७
अष्टादश समुद्रस्य द्वीपानश्नन्पुरूरवाः ॥ ७.१,३.५८
विलासवशमुर्वश्या यातो दैवेन चोदितः ॥ ७.१,३.५८
अक्रमेण हरन्मोहाद्यज्ञवाटं हिरण्मयम् ॥ ७.१,३.५९
मुनिभिर्यत्र संक्रुद्धैः कुशवज्रैर्निपातितः ॥ ७.१,३.५९
विश्वं सिसृक्षमाणा वै यत्र विश्वसृजः पुरा ॥ ७.१,३.६०
सत्रमारेभिरे दिव्यं ब्रह्मज्ञा गार्हपत्यगाः ॥ ७.१,३.६०
ऋषिभिर्यत्र विद्वद्भिः शब्दार्थन्यायकोविदैः ॥ ७.१,३.६१
शक्तिप्रज्ञाक्रियायोगैर्विधिरासीदनुष्ठितः ॥ ७.१,३.६१
यत्र वेदविदो नित्यं वेदवादबहिष्कृतान् ॥ ७.१,३.६२
वादजल्पबलैर्घ्नंति वचोभिरतिवादिनः ॥ ७.१,३.६२
स्फटिकमयमहीभृत्पादजाभ्यश्शिलाभ्यः प्रसरदमृतकल्पस्स्वच्छपानीयरम्यम् ॥ ७.१,३.६३
अतिरसफलवृक्षप्रायमव्यालसत्त्वं तपस उचितमासीन्नैमिषं तन्मुनीनाम् ॥ ७.१,३.६३


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं नाम तृतीयो ऽध्यायः