शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः २७

विकिस्रोतः तः

ऋषय ऊचुः
कृत्वा गौरं वपुर्दिव्यं देवी गिरिवरात्मजा ॥ ७.१,२७.१
कथं ददर्श भर्तारं प्रविष्टा मन्दितं सती ॥ ७.१,२७.१
प्रवेशसमये तस्या भवनद्वारगोचरैः ॥ ७.१,२७.२
गणेशैः किं कृतं देवस्तान्दृष्ट्वा किन्तदा ऽकरोत् ॥ ७.१,२७.२
वायुरुवाच
प्रवक्तुमंजसा ऽशक्यः तादृशः परमो रसः ॥ ७.१,२७.३
येन प्रणयगर्भेण भावो भाववतां हृतः ॥ ७.१,२७.३
द्वास्थैस्ससंभ्रमैरेव देवो देव्यागमोत्सुकः ॥ ७.१,२७.४
शंकमाना प्रविष्टान्तस्तञ्च सा समपश्यत ॥ ७.१,२७.४
तैस्तैः प्रणयभावैश्च भवनान्तरवर्तिभिः ॥ ७.१,२७.५
गणेन्द्रैर्वन्दिता वाचा प्रणनाम त्रियम्बकम् ॥ ७.१,२७.५
प्रणम्य नोत्थिता यावत्तावत्तां परमेश्वरः ॥ ७.१,२७.६
प्रगृह्य दोर्भ्यामाश्लिष्य परितः परया मुदा ॥ ७.१,२७.६
स्वांके धर्तुं प्रवृत्तो ऽपि सा पर्यंके न्यषीदत ॥ ७.१,२७.७
पर्यंकतो बलाद्देवीं सोङ्कमारोप्य सुस्मिताम् ॥ ७.१,२७.७
सस्मितो विवृतैर्नेत्रैस्तद्वक्त्रं प्रपिबन्निव ॥ ७.१,२७.८
तया संभाषणायेशः पूर्वभाषितमब्रवीत् ॥ ७.१,२७.८
देवदेव उवाच
सा दशा च व्यतीता किं तव सर्वांगसुन्दरि ॥ ७.१,२७.९
यस्यामनुनयोपायः को ऽपि कोपान्न लभ्यते ॥ ७.१,२७.९
स्वेच्छयापि न कालीति नान्यवर्णवतीति च ॥ ७.१,२७.१०
त्वत्स्वभावाहृतं चित्तं सुभ्रु चिंतावहं मम ॥ ७.१,२७.१०
विस्मृतः परमो भावः कथं स्वेच्छांगयोगतः ॥ ७.१,२७.११
न सम्भवन्ति ये तत्र चित्तकालुष्यहेतवः ॥ ७.१,२७.११
पृथग्जनवदन्योन्यं विप्रियस्यापि कारणम् ॥ ७.१,२७.१२
आवयोरपि यद्यस्ति नास्त्येवैतच्चराचरम् ॥ ७.१,२७.१२
अहमग्निशिरोनिष्ठस्त्वं सोमशिरसि स्थिता ॥ ७.१,२७.१३
अग्नीषोमात्मकं विश्वमावाभ्यां समधिष्ठितम् ॥ ७.१,२७.१३
जगद्धिताय चरतोः स्वेच्छाधृतशरीरयोः ॥ ७.१,२७.१४
आवयोर्विप्रयोगे हि स्यान्निरालम्बनं जगत् ॥ ७.१,२७.१४
अस्ति हेत्वन्तरं चात्र शास्त्रयुक्तिविनिश्चितम् ॥ ७.१,२७.१५
वागर्थमिव मे वैतज्जगत्स्थावरजंगमम् ॥ ७.१,२७.१५
त्वं हि वागमृतं साक्षादहमर्थामृतं परम् ॥ ७.१,२७.१६
द्वयमप्यमृतं कस्माद्वियुक्तमुपपद्यते ॥ ७.१,२७.१६
विद्याप्रत्यायिका त्वं मे वेद्यो ऽहं प्रत्ययात्तव ॥ ७.१,२७.१७
विद्यावेद्यात्मनोरेव विश्लेषः कथमावयोः ॥ ७.१,२७.१७
न कर्मणा सृजामीदं जगत्प्रतिसृजामि च ॥ ७.१,२७.१८
सर्वस्याज्ञैकलभ्यत्वादाज्ञात्वं हि गरीयसी ॥ ७.१,२७.१८
आज्ञैकसारमैश्वर्यं यस्मात्स्वातंत्र्यलक्षणम् ॥ ७.१,२७.१९
आज्ञया विप्रयुक्तस्य चैश्वर्यं मम कीदृशम् ॥ ७.१,२७.१९
न कदाचिदवस्थानमावयोर्विप्रयुक्तयोः ॥ ७.१,२७.२०
देवानां कार्यमुद्दिश्य लीलोक्तिं कृतवानहम् ॥ ७.१,२७.२०
त्वयाप्यविदितं नास्ति कथं कुपितवत्यसि ॥ ७.१,२७.२१
ततस्त्रिलोकरक्षार्थे कोपो मय्यपि ते कृतः ॥ ७.१,२७.२१
यदनर्थाय भूतानां न तदस्ति खलु त्वयि ॥ ७.१,२७.२२
इति प्रियंवदे साक्षादीश्वरे परमेश्वरे ॥ ७.१,२७.२२
शृंगारभावसाराणां जन्मभूमिरकृत्रिमा ॥ ७.१,२७.२३
स्वभर्त्रा ललितन्तथ्यमुक्तं मत्वा स्मितोत्तरम् ॥ ७.१,२७.२३
लज्जया न किमप्यूचे कौशिकी वर्णनात्परम् ॥ ७.१,२७.२४
तदेव वर्णयाम्यद्य शृणु देव्याश्च वर्णनम् ॥ ७.१,२७.२४
देव्युवाच
किं देवेन न सा दृष्टा या सृष्टा कौशिकी मया ॥ ७.१,२७.२५
तादृशी कन्यका लोके न भूता न भविष्यति ॥ ७.१,२७.२५
तस्या वीर्यं बलं विन्ध्यनिलयं विजयं तथा ॥ ७.१,२७.२६
शुंभस्य च निशुंभस्य मारणे च रणे तयोः ॥ ७.१,२७.२६
प्रत्यक्षफलदानं च लोकाय भजते सदा ॥ ७.१,२७.२७
लोकानां रक्षणं शश्वद्ब्रह्मा विज्ञापयिष्यति ॥ ७.१,२७.२७
इति संभाषमाणाया देव्या एवाज्ञया तदा ॥ ७.१,२७.२८
व्याघ्रः सख्या समानीय पुरो ऽवस्थापितस्तदा ॥ ७.१,२७.२८
तं प्रेक्ष्याह पुनर्देवी देवानीतमुपायतम् ॥ ७.१,२७.२९
व्याघ्रं पश्य न चानेन सदृशो मदुपासकः ॥ ७.१,२७.२९
अनेन दुष्टसंघेभ्यो रक्षितं मत्तपोवनम् ॥ ७.१,२७.३०
अतीव मम भक्तश्च विश्रब्धश्च स्वरक्षणात् ॥ ७.१,२७.३०
स्वदेशं च परित्यज्य प्रसादार्थं समागतः ॥ ७.१,२७.३१
यदि प्रीतिरभून्मत्तः परां प्रीतिं करोषि मे ॥ ७.१,२७.३१
नित्यमन्तःपुरद्वारि नियोगान्नन्दिनः स्वयम् ॥ ७.१,२७.३२
रक्षिभिस्सह तच्चिह्नैर्वर्ततामयमीश्वर ॥ ७.१,२७.३२
वायुरुवाच
मधुरं प्रणयोदर्कं श्रुत्वा देव्याः शुभं वचः ॥ ७.१,२७.३३
प्रीतो ऽस्मीत्याह तं देवस्स चादृश्यत तत्क्षणात् ॥ ७.१,२७.३३
बिभ्रद्वेत्रलतां हैमीं रत्नचित्रं च कंचुकम् ॥ ७.१,२७.३४
छुरिकामुरगप्रख्यां गणेशो रक्षवेषधृक् ॥ ७.१,२७.३४
यस्मात्सोमो महादेवो नन्दी चानेन नन्दितः ॥ ७.१,२७.३५
सोमनन्दीति विख्यातस्तस्मादेष समाख्यया ॥ ७.१,२७.३५
इत्थं देव्याः प्रियं कृत्वा देवश्चर्धेन्दुभूषणः ॥ ७.१,२७.३६
भूषयामास तन्दिव्यैर्भूषणै रत्नभूषितैः ॥ ७.१,२७.३६
ततस्स गौरीं गिरिशो गिरीन्द्रजां सगौरवां सर्वमनोहरां हरः ॥ ७.१,२७.३७
पर्यंकमारोप्य वरांगभूषणैर्विभूषयामास शशांकभूषणः ॥ ७.१,२७.३७

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सप्तविंशो ऽध्यायः