स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/कार्तिकमासमाहात्म्यम्/अध्यायः २०

विकिस्रोतः तः

।। ।। नारद उवाच ।। ।।
पतितं वीरभद्रं तु दृष्ट्वा रुद्रगणा भयात् ।।
अगमंस्ते रणं हित्वा क्रोशमाना महेश्वरम् ।। १ ।।
अथ कोलाहलं श्रुत्वा गणानां चंद्रशेखरः ।।
अभ्ययाद्वृषभारूढः संग्रामं प्रहसन्निव ।। २ ।।
रुद्रमायांतमालोक्य सिंहनादैर्गणाः पुनः ।।
निवृत्ताः संगरे दैत्यान्निर्जघ्नुः शरवृष्टिभिः ।। ३ ।।
दैत्याश्च भीषणं दृष्ट्वा सर्वे चैव विदुद्रुवुः ।।
कार्तिकव्रतिनं दृष्ट्वा पातकानीव तद्भयात् ।।४।।
जलंधरोथ तान्दैत्यान्निवृत्तान्प्रेक्ष्य संगरे ।।
रोषादधावच्चंडीशं मुंचन्बाणान्सहस्रशः ।। ५ ।।
शुंभो निशुंभोऽश्वमुखः कालनेमिर्बलाहकः ।।
खड्गरोमा प्रचंडश्च घस्मराद्याः शिवं ययुः ।। ६ ।।
बाणांधकारसंछन्नं दृष्ट्वा गणबलं शिवः ।।
बाणजालमवाच्छिद्य स्वबाणैरावृणोन्नभः ।। ७ ।।
दैत्यांश्च बाणवात्याभिः पीडितानकरोत्तदा ।।
प्रचंडबाणजालौघैरपातयत भूतले ।। ८ ।।
खड्गरोम्णः शिरः कायात्तदा परशुनाऽच्छिनत् ।।
बलाहकस्य च शिरः खट्वांगेनाऽकरोद्द्विधा ।। ९ ।।
बद्ध्वा च घस्मरं दैत्यं पाशेनाभ्यहनद्भुवि ।।
वृषभेण हताः केचित्केचिद्बाणैर्निपातिताः ।। 2.4.20.१० ।।
न शेकुरसुराः स्थातुं गजाः सिंहार्दिता इव ।।
ततः क्रोधपरीतात्मा वेगाद्रुद्रं जलंधरः ।।११।।
आह्वयामास समरे तीव्राशनिसमस्वनः ।।
।। जलंधर उवाच ।। ।।
युध्यस्व च मया सार्द्धं किमेभिर्निहितैस्तव ।। १२ ।।
यच्च किंचिद्बलं तेऽस्ति तद्दर्शय जटाधर ।।
इत्युक्त्वा बाणसप्तत्या जघान वृषभध्वजम् ।। १३ ।।
तान्प्राप्तान्निशितैर्बाणैश्चिच्छेद प्रहसन्निव।।
ततो हयान्ध्वजं छत्रं धनुश्चिच्छेद शक्तिभिः।।१४।।
स च्छिन्नधन्वा विरथो गदामुद्यम्य वेगवान् ।।
अभ्यधावच्छिवस्तावद्गदां बाणैर्द्विधाऽच्छिनत् ।।१५।।
तथाऽपि मुष्टिमुद्यम्य ययौ रुद्रं जिघांसया ।।
तावच्छिवेन बाणौघैः क्रोशमात्रमपाकृतः।।१६।।
ततो जलंधरो दैत्यो मत्वा रुद्रं बलाधिकम् ।।
ससर्ज मायां गांधर्वीमद्भुतां रुद्रमोहिनीम् ।। १७ ।।
ततो जगुश्च ननृतुर्गंधर्वाप्सरसां गणाः ।।
तालवेणुमृदंगाद्यान्वादयंति स्म चाऽपरे ।। १८ ।।
तद्दृष्ट्वा महदाश्चर्यं रुद्रो नादविमोहितः ।।
पतितान्यपि शस्त्राणि करेभ्यो न विवेद सः ।। ।।१९।।
एकाग्रीभूतमालोक्य रुद्रं दैत्यो जलंधरः ।।
कामार्तः स जगामाशु यत्र गौरी स्थिताऽभवत् ।।2.4.20.२०।।
युद्धे शुंभनिशुंभाख्यौ स्थापयित्वा महाबली ।।
दशदोर्दंडपचास्यस्त्रिनेत्रश्च जटाधरः ।।२१।।
महावृषभमारूढः स बभूव जलंधरः ।।
अथो रुद्रं समायांतमालोक्य भववल्लभा।।२२।।
अभ्याययौ सखीमध्यात्तद्दर्शनपथेऽभवत् ।।
यावद्ददर्श चार्वंगी पार्वती दनुजेश्वरः ।। २३ ।।
तावत्स्ववीर्यं मुमुचे जडांगश्चाऽभवत्तदा ।।
अथ ज्ञात्वा तदा गौरी दानवं भयविह्वला ।। २४ ।।
जगामाऽन्तर्हिता वेगात्सा तदोत्तरमानसे ।।
तामदृष्ट्वा ततो दैत्यः क्षणाद्विद्युल्लतामिव ।। २५ ।।
जवेनाऽऽगात्पुनर्युद्धं यत्र देवो वृषध्वजः ।।
पार्वत्यपि भयाद्विष्णुं सस्मार मनसा तदा ।। २६ ।।
तावद्ददर्श तं देवं सूपविष्टं समीपगम् ।।
।। पार्वत्युवाच।। ।।
विष्णो जलंधरो दैत्यः कृतवान्परमाद्भुतम् ।।२७।।
तत्किं न विदितं तेऽस्ति चेष्टितं तस्य दुर्मतेः ।।
।। विष्णुरुवाच ।। ।।
तेनैव दर्शितः पंथा वयमप्यन्वयामहे ।। २८ ।।
नाऽन्यथा स भवेद्वध्यः पातिव्रत्यसुरक्षित्ः ।।
।। नारद उवाच ।। ।।
जगाम विष्णुरित्युक्त्वा पुनर्जालंधरं पुरम् ।। २९ ।।
अथ रुद्रश्च गंधर्वाऽनुगतः संगरे स्थितः ।।
अंतर्धानं गतां मायां दृष्ट्वा स बुबुधे तदा ।। 2.4.20.३० ।।
ततो भवो विस्मितमानसः पुनर्जगाम युद्धाय जलंधरं रुषा ।।
स चाऽपि दैत्यः पुनरागतं शिवं दृष्ट्वा शरौघैः समवाकिरद्रणे ।। ३१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरोपाख्याने शिवजलंधरयुद्धवर्णनंनाम विंशोऽध्यायः ।।२०।।