स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/कार्तिकमासमाहात्म्यम्/अध्यायः १६

विकिस्रोतः तः

।। ।। नारद उवाच ।। ।।
पुनर्दैत्यं समायांतं दृष्ट्वा देवाः सवासवाः ।।
भयप्रकंपिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ।। १ ।।
नमो मत्स्यकूर्मादिनानास्वरूपैः सदाभक्तकार्योद्यतायाऽर्तिहंत्रे ।।
विधात्रादिसर्गस्थितिध्वंसकर्त्रे गदाशंखपद्मारिहस्ताय तेस्तु ।। २ ।।
रमा वल्लभायाऽसुराणां निहंत्रे भुजंगारियानाय पीतांबराय ।।
मखादिक्रियापाककर्त्रे विकर्त्रे शरण्याय तस्मै नताः स्मो नताः स्मः ।। ३ ।।
नमो दैत्यसंतापितामर्त्यदुःखाचलध्वंसदंभोलये विष्णवे ते ।।
भुजंगेशतल्पेशयायार्कचंद्रद्विनेत्राय तस्मै नताः स्मो नताः स्मः ।। ४ ।।
।। ।। नारद उवाच ।। ।।
संकष्टनाशनंनाम स्तोत्रमेतत्पठेन्नरः ।।
स कदाचिन्न संकष्टैः पीड्यते कृपया हरेः ।। ५ ।।
इति देवाः स्तुतिं यावत्कुर्वंति दनुजद्विषः ।।
तावत्सुराणामापत्तिर्विज्ञाता विष्णुना तदा ।। ६ ।।
सहसोत्थाय दैत्यारिः सक्रोधः खिन्नमानसः ।।
आरूढो गरुडं वेगाल्लक्ष्मीं वचनमब्रवीत् ।। ७ ।।
।। श्रीभगवानुवाच ।। ।।
जलंधरेण ते भ्रात्रा देवानां कदनं कृतम् ।।
तैराहूतो गमिष्यामि युद्धायाद्य त्वरान्वितः ।। ८ ।।
।। श्रीरुवाच ।। ।।
अहं ते वल्लभा नाथ भक्त्या च यदि सर्वदा ।।
तत्कथं ते मम भ्राता युद्धे वध्यः कृपानिधे ।। ९ ।।
श्रीभगवानुवाच ।। ।।
रुद्रांशसंभवत्वाच्च ब्रह्मणो वचनादपि ।।
प्रीत्या च तव नैवायं मम वध्यो जलंधरः ।। 2.4.16.१० ।।
।। नारद उवाच ।। ।।
इत्युक्त्वा गरुडारूढः शंखचक्रगदासिभृत् ।।
विष्णुर्वेगाद्ययौ योद्धुं यत्र देवाः स्तुवंति ते ।। ११ ।।
अथाऽरुणानुजात्युग्रपक्षवातप्रपीडिताः ।।
वात्या विमर्दिता दैत्या बभ्रमुः खे यथा घनाः ।। १२।।
ततो जलंधरो दृष्ट्वा दैत्यान्वात्याप्रपीडितान् ।।
उद्वृत्तनयनः क्रोधात्ततोविष्णुं समभ्ययात्।। १३ ।।
ततः समभवद्युद्धं विष्णुदैत्येंद्रयोर्महत् ।।
आकाशं कुर्वतोर्बाणैस्तदा निरवकाशवत् ।।१४।।
विष्णुर्दैत्यस्य बाणौघैर्ध्वजं छत्रं धनुर्हयान् ।।
चिच्छेद तं च हृदये बाणेनैकेन ताडयत् ।। १५ ।।
ततो दैत्यः समुत्पत्य गदापाणिस्त्वरान्वितः ।।
आहत्य गरुडं मूर्ध्नि पातयामास भूतले ।। १६ ।।
विष्णुर्गदां स्वखङ्गेन चिच्छेद प्रहसन्निव ।।
तावत्स हृदये विष्णुं जघान दृढमुष्टिना ।। १७ ।।
ततस्तौ बाहुयुद्धेन युयुधाते महाबलौ ।।
बाहुभिर्मुष्टिभिश्चैव जानुभिर्नादयन्महीम् ।। १८ ।।
एवं तौ सुचिरं युद्धं कृत्वा विष्णुः प्रतापवान् ।।
उवाच दैत्यराजानं मेघगंभीरनिस्वनः ।। १९ ।।
।। विष्णुरुवाच ।। ।।
वरं वरय दैत्येंद्र प्रीतोऽस्मि तव विक्रमात् ।।
अदेयमपि ते दद्मि यत्ते मनसि वर्तते ।। 2.4.16.२० ।। ।।
।। जलंधर उवाच ।। ।।
यदि भावुक तुष्टोऽसि वरमेनं ददस्व मे ।।
मद्भगिन्या सहाऽद्य त्वं मद्गृहे सगणो वस ।। २१ ।।
।। नारद उवाच ।। ।।
तथेत्युक्ता स भगवान्सर्वदेवगणैः सह ।।
तदा जलंधरपुरमगमद्रमया सह ।। २२ ।।
जलंधरस्तु देवानामधिकारेषु दानवान् ।।
स्थापयित्वा महाबाहुः पुनरागान्महीतलम् ।। २३ ।।
देवगंधर्वसिद्धेषु यत्किंचिद्रत्नसंयुतम् ।।
तदात्मवशगं कृत्वाऽतिष्ठत्सागरनंदनः ।। २४ ।।
पातालभुवने दैत्यं निशुंभं स महाबलम् ।।
स्थापयित्वा स शेषादीनानयद्भूतलं बली ।। २५ ।।
देवगंधर्वसिद्धाऽऽद्यान्सर्पराक्षसमानुषान्।।
स्वपुरे नागरान्कृत्वा शशास भुवनत्रयम् ।। २६ ।।
एवं जलंधरः कृत्वा देवान्स्ववशवर्तिनः ।।
धर्मेण पालयामास प्रजाः पुत्रानिवौरसान्।।२७।।
न कश्चिद्व्याधितो नैव दुःखी नैव कृतस्तथा ।।
न दीनो दृश्यते तस्मिन्धर्माद्राज्यं प्रशासति ।।२८।।
एवं महीं शासति दानवेंद्रे धर्मेण सम्यक्च दिदृक्षयाऽहम् ।।
कदाचिदागामथ तस्य लक्ष्मीं विलोकितुं श्रीरमणं च सेवितुम् ।। २९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरसभायां नारदागमनंनाम षोडशोऽध्यायः ।। १६ ।।