स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः ४६

विकिस्रोतः तः

।। जैमिनिरुवाच ।। ।।
अतः परं प्रवक्ष्यामि यात्रामक्षयमोक्षदाम् ।।
अनायासेन मूढानां वासनाबद्धचेतसाम् ।। १ ।।
वैशाखस्यामले पक्षे द्वितीयारात्रिमध्यतः ।।
मण्डपं च चतुष्कोणं सुधालिप्तं सवेदिकम् ।। २ ।।
सुधौतवाससा कुर्यात्प्रतिसीरासमं ततः ।।
साधुसोपानसंयुक्तं चारुचंद्रातपान्वितम्।। ३ ।।
तन्मध्ये विन्यसेन्नूनं साधु भद्रासनोत्तमम् ।।
तस्मिन्निचोलसंछन्ने विन्यसेत्स्वर्णभाजनम् ।। ४ ।।
तस्य पश्चिमभागे वै स्वासीनो ब्राह्मणः शुचिः ।।
पात्रांतरे तु गृह्णीयाच्चंदनं पचविंशतिम् ।। ५ ।।
सुपिष्टं कृष्णस्नेहस्य गृह्णीयाच्च पलाधिकम् ।।
अगुर्वर्द्धं कुंकुमं स्यात्कुंकुमार्द्धं च सिह्लकम् ।। ६ ।।
कस्तूरिकाकर्पुरयोः प्रमाणं सिह्लसंमितम् ।।
सर्वमेकत्र संपिष्यात्पाटलोद्भववारिणा ।। ७ ।।
पलद्वयं ततो दद्यादगुरुस्नेहमुत्तमम् ।।
एकत्र लोडितां कृत्वा पूर्वपात्रे निधापयेत् ।। ८ ।।
आच्छाद्य केतकीपत्रैर्वेष्टयेच्चीनवाससा ।।
गन्धस्ते सोममंत्रेण रक्षेद्गरुडमुद्रया ।। ९ ।।
एवं तु मण्डपे तस्मिन्साधिवासं निधापयेत् ।।
अरुणोदयकालेऽथ नयेत्कृष्णस्य सन्निधिम् ।। 2.2.46.१० ।।
शंखचामरछत्राद्यैर्भ्रामयित्वा सुरालयम् ।।
देवाग्रे स्थापयित्वा च पूजयेत्पुरुषोत्तमम्।। ११ ।।
उद्धाटयेत्ततो वस्त्रे दिव्यदृष्ट्यावलोकयेत् ।।
प्रोक्षितं मंत्रराजेन संकुर्यात्ताडनादिभिः ।। १२ ।।
गंधपुष्पाक्षतैः पूज्यः श्रियः सूक्तेन लेपयेत् ।।
श्रीशस्य सर्वगात्रेषु मृदुस्पर्शं शनैः शनैः ।। १३ ।।
वैष्णवा जयशब्दैस्तं वर्द्धयंति तदा हरिम् ।।
नानासूक्तोपनिषदैर्विद्वांसस्तं स्तुवंति वै ।। १४ ।।
वेणुवीणादिकैर्नृत्यगीतवाद्यैरनेकशः ।।
व्यजनैश्चामरैच्छत्रैरन्यैर्नानोपहारकैः ।। १५ ।।
संतोषयञ्जगन्नाथं तृतीयादौ विलेपयेत् ।।
यस्य चिंतनमात्रेण तापा नश्यंति देहिनाम् ।। ।। १६ ।।
सोऽसौ संदर्शनात्तापान्नृणां हंति तदा द्विजाः ।।
अचिन्त्यो महिमा विष्णोरीदृक्तादृक्तया सदा ।। १७ ।।
ततः सूक्ष्मांबरैर्माल्यैर्भक्ष्यभोज्यादिपानकैः ।।
द्रव्यैर्नानाविधैर्हृद्यैर्गव्यैरावर्तितैः शुभैः ।। १८ ।।
ततः संपूजयेद्देवं तांबूलैश्च सुसंस्कृतैः ।।
तस्मिन्काले तु ये कृष्णं भक्त्या पश्यंति मानवाः ।। १९ ।।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।।
विष्णोः स्वरूपमासाद्य विष्णुलोके वसंति वै ।। 2.2.46.२० ।।
पुरा कलियुगे विप्रा दक्षो नाम प्रजापतिः ।।
आध्यात्मिकादिसंतापैः सुदीनान्वीक्ष्य मानवान् ।। २१ ।।
तत्र गत्वा कृपायुक्तो महिमानं चकार वै ।।
यथाविधि मया प्रोक्तं स एव प्रथमं द्विजाः ।। २२ ।।
प्रलिप्य चन्दनेनांगे माधवामलपक्षके ।।
तृतीयायां जगन्नाथं स्तुतिमेतां मुदा जगौ ।।२३।।
।। दक्ष उवाच ।। ।।
देवदेव जगन्नाथ सहजानंदनिर्मल ।।
संसारार्णवसंमग्नांस्त्राहि नः परमेश्वर ।। २४ ।।
नानाविधैश्च संतापैः संतप्तान्मानवानिमान् ।।
ममानुक्रोशबुद्ध्या वै शुभदृष्ट्याऽमृतेन च ।।२५।।
संतर्पय तृणाञ्छुष्कान्कृष्ण मेऽघ नमोऽस्तुते ।।
कलिकल्मषसंमूढानुद्धर्तुं जगतां पते ।। २६ ।।
अवतारोऽयमेतस्मिन्नीलाचलगुहांतरे ।।
चिरकालप्ररूढानां दुस्त्यजानां महांहसाम् ।।२७।।
राशिं दग्धुं त्वमेवेशो दीनानाथकृपाकर ।।
त्वद्दर्शनमहायोगे यमाद्यष्टांगवर्जिते ।। २८ ।।
येषां मतिः समुत्पन्ना चतुर्वर्गैकसाधने ।।
न ते शोचंति दुष्पारे भवारण्ये महाभये ।। २९ ।।
कर्मानपेक्षं देवेश नात्मज्ञानं विमोचकम् ।।
इदं ते दर्शनं नाथ विना कर्मापि मोचयेत् ।। 2.2.46.३० ।।
जय कृष्ण जयेशान जयाक्षर जयाव्यय ।।
प्रसीदानुगृहाणेमान्दीनान्मूढान्विचेतसः ।। ३१ ।।
इति स्तुत्वा दंडपातं पपात चरणांबुजे ।।
प्रसीदेश प्रसीदेश प्रसीदेशेति घोषयन् ।। ३२ ।।
ततो जगाद भगवान्सुस्वरेण प्रजापतिम् ।।
उत्तिष्ठ वत्स ते दत्तं दुर्लभं यद्वरं त्वया ।। ३३ ।।
कांक्षितं मत्प्रसादेन भविष्यति न संशयः ।।
मदनुग्रहोऽल्पपुण्यानां दुर्लभो विदितस्तव ।। ।। ३४ ।।
मदंगजातोऽस्ति भवान्मां त्वं प्रार्थितवानसि ।।
ममोत्सवेन सन्तोष्य ततस्ते प्रददाम्यहम् ।। ३५ ।।
इमामक्षययात्रां ये भक्त्या पश्यंति हर्षिताः ।।
तस्मिन्काले यदिच्छंति मनसा तदवाप्नुयुः ।। ३६ ।।
यथा संतापहरणं चन्दनेनानुलेपनम् ।।
तथोत्सवोऽयं मे दक्ष संतापत्रयनाशनः ।। ३७ ।।
मत्प्रेरितमतिस्त्वं हि उत्सवं कृतवानसि ।।
संकल्पितोऽयं मनसा दीनोद्धृत्यै मया ध्रुवम् ।। ३८ ।।
त्वयाभिकाक्षितं सर्वं दास्याम्येव प्रजापते ।।
द्वादशैता महायात्रा गुण्डिचाद्यास्तु पावनाः ।। ३९ ।।
एकैका मुक्तिदा सर्वा धर्मकामार्थवर्द्धनाः ।। 2.2.46.४० ।।
तासामेकतमां वापि यो भक्त्या चावलोकयेत् ।।
एकयापि भवाब्धिं स तीर्त्वा विष्णुपदं व्रजेत् ।। ४१ ।।
।। जैमिनिरुवाच ।। ।।
इत्युदीर्य प्रजानाथं भगवान्स तिरोदधे ।। ४२ ।।
दक्षः प्रजापतिः सोऽपि श्रद्दधानस्तदाज्ञया ।।
संवत्सरं गिरौ स्थित्वा संददर्श महोत्सवान् ।। ४३ ।।
सर्वज्ञो ब्राह्मणो भूत्वा कौशिकस्य कुलोत्तमे ।।
लोकान्प्रवर्तयामास यथाविधि महेषु सः ।। ४४ ।।
विश्वासायाल्पबुद्धीनां यात्रा वै परिकीर्तिताः ।।
अयं च साक्षात्परमब्रह्मरूपी जगद्गुरुः ।।
प्रसादितः सुरेशेन लोकानुग्रहणाय वै ।। ४५ ।।
यथा तथा दृष्टिपथं यातो मुक्तिप्रदो धुवम् ।।
सर्वान्कामान्ददात्येव नारीणां नात्र संशयः ।। ४६ ।।
सत्यप्रतिज्ञो भगवांस्तत्रास्ते मधुसूदनः ।।
शोकं तरति यं दृष्ट्वा भवपाथोधिसंभवम् ।।
किं व्रतैः किं तपोदानैः किं कृच्छ्रैः क्रतुभिस्तथा ।। ४७ ।।
किमष्टांगेन योगेन किं सांख्येन परेण च ।। ४८ ।।
तीर्थराजजले स्नात्वा क्षेत्रे श्रीपुरुषोत्तमे ।।
न्यग्रोधमूलवसतौ वसन्तं चर्मचक्षुषा ।।
दृष्ट्वा दारुमयं ब्रह्म देहबंधात्प्रमुच्यते ।। ४९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये षट्चत्वारिंशोऽध्यायः ।। ४६ ।।