स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः ४४

विकिस्रोतः तः

।। जैमिनिरुवाच ।। ।।
अत्र वः कथयिष्यामि व्रतं सांवत्सरं परम्।।
संवत्सरस्यादिदिने पौर्णमास्यां तु फाल्गुने।।१।।
अनादिदेवस्य हरेर्मूर्त्तयो द्वादशैव याः।।
विष्ण्वादिनामप्रथिताः प्रतिमासं प्रपूजयेत्।।२।।
एकैकां मूर्तिमेतासां मासेषु द्वादशस्वपि ।।
प्रत्यहं पूजयेत्पुष्पैः फलैर्द्वादशभिस्तथा ।।३।।
अशोको मल्लिका चैव पाटलं च कदंबकम् ।।
करवीरं जातिपुष्पं मालतीशतपत्रकम् ।।४ ।।
उत्पलं चैव वासंती कुंदं पुन्नागकं तथा।।
एतानि क्रमशो दद्यात्कुसुमानि हरेर्मुदा ।। ५ ।।
दाडिमं नारिकेलं च आम्रं च पनसं तथा ।।
खर्जूरं तृणराजं च प्राचीनामलकं तथा ।। ६ ।।
श्रीफलं नागरंगं च क्रमुकं करमङ्गकम् ।।
जातीफलं च क्रमशः फलान्येतानि वै ददेत् ।। ७ ।।
भक्ष्यभोज्यानि चोष्याणि लेह्यानि मधुराणि च ।।
आसनाद्युपचारांश्च दत्त्वा स्तुत्वा जगद्गुरुम् ।। ८ ।।
सर्वव्यापिञ्जगन्नाथ भूतभव्यभवत्प्रभो ।।
त्राहि मां पुंडरीकाक्ष विष्णो संसारसागरात् ।। ९ ।।
एकार्णवजले रौद्रे निरालंबे पुरा मधुम्।।।
अवधीर्विश्वरक्षार्थ मधुसूदन रक्ष माम् ।।2.2.44.१०।।
त्रीन्विक्रमान्क्रमित्वा यो हत्वा दैत्यबलं महत्।।
त्रैलोक्यं पालयामास त्रिविक्रम नमोस्तु ते ।।११।।
कृत्वा वामनकं रूपमृग्यजुःसामगर्भकम् ।।
मोहयित्वाद्भुतं रूपं तस्मै मायाविने नमः ।। १२ ।।
यः श्रियं धारयेन्नित्यं हृदि भक्तेभ्य एव च ।।
ददात्यपि श्रियं तस्मै श्रीधराय नमोऽस्तु ते ।। १३ ।।
इंद्रियाणामधिष्ठाता यः सर्वेषां सदा प्रभुः ।।
सुखैकहेतुर्भक्तानां हृषीकेश नमोऽस्तु ते ।। १४ ।।
यन्नाभिपद्मसंभूतं जगदेतच्चराचरम् ।।
विधातुरासनं नित्यं पद्मनाभ नमोऽस्तु ते ।। १५ ।।
यस्यैतत्त्रिगुणैर्बद्धं जगदेतच्चराचरम्।।
दाम्ना बद्धः स गोप्या तु दामोदर नमोऽस्तु ते ।। १६ ।।
त्रैलोक्यविप्लवकरं हतवान्केशिदानवम्।।
ईशिता सर्वसौख्यानां त्राहि केशव मां प्रभो ।। १७ ।।
स्रष्टा ससर्ज भूतानि जगतामादिकारणम् ।।
अचिंत्यमहिमन्विष्णो नारायण नमोऽस्तु ते ।।१८।।
मायया यस्य विश्वं वै मोहितं यदनाद्यया ।।
सर्वधर्मस्वरूपाय माधवाय नमो नमः ।। १९ ।।
ज्ञानिनां ज्ञानगम्यस्त्वमगतीनां गतिप्रदः ।।
संपूर्णमस्तु गोविंद त्वत्प्रसादाद्व्रतं मम ।। 2.2.44.२० ।।
प्रतिमासं पूजनांते मंत्रैरेतैः कृतांजलिः ।।
प्रार्थयेत्परया भक्त्या भजनांतं जनार्दनम् ।। २१ ।।
एवं संवत्सरं नीत्वा व्रतं वै मूर्तिपंजरम् ।।
संपूर्णफलसिद्ध्यर्थं प्रतिष्ठाविधिमाचरेत् ।। २२ ।।
सुवर्णनिर्मिता विष्णोर्मूर्तयो द्वादशैव तु ।।
यथाशक्ति कृताः स्थाप्याः कुंभेषु द्वादशस्वपि ।। २३ ।।
आम्रपात्राच्छादितेषु साक्षात्तेषु पृथक्पृथक् ।।
श्वेतवस्त्रावनद्धेषु गंधपल्लववारिषु ।। २४ ।।
अष्टदिक्षु चतुर्दिक्षु सर्वतोभद्रमंडले ।।
स्थापनीयाश्च ते कुंभास्तेषु पूज्याश्च मूर्तयः ।। २५ ।।
द्वादशाक्षरमंत्रेण उपचारैः पृथक्पृथक् ।।
पंचामृतैश्च स्नपनं सर्वेषामादितो द्विजाः ।।२६।।
गीतवादित्रनृत्याद्यैस्तथा ब्राह्मणपूजनैः ।।
वस्त्रयुग्मैर्द्वादशभिश्छत्रोपानद्युगैस्तथा ।।२७।।
व्यजनैरुदकुंभैश्च शयनीयैः सपीठकैः ।।
गंधैर्माल्यैः सुतांबूलैर्मुद्रिकाकुंडलैस्तथा ।। २८ ।।
प्रदीपाः सर्पिषा ज्वाल्या द्वादशद्वादश क्रमात् ।।
नीत्वा त्रियामामित्थं वै प्रभाते वह्निकर्म च ।। २९ ।।
समिदाज्यचरूणां वै प्रतिदेवं शतत्रयम्।।
अष्टोत्तरसहस्रं तु तिलैर्व्याहृतिभिस्ततः ।। 2.2.44.३० ।।
होमांते प्राशनं कृत्वा दद्यादाचार्यदक्षिणाम् ।।
कपिला धेनवो देयाः सालंकाराश्च द्वादश ।।३१।।
शतं चतुश्चत्वारिंशद्ब्राह्मणान्भोजयेत्ततः ।।
तद्देववृंदं सघटं सवितानं सचामरम् ।। ३२ ।।
सर्वोपचारसहितमाचार्याय निवेदयेत्।।
व्रतराजमिमं कृत्वा सर्वान्कामानवाप्नुयात् ।।३३।।
गुंडिचाद्यास्तु या यात्रा विष्णोर्द्वादश कीर्तिताः ।।
तासां दर्शनजं पुण्यं व्रतेनानेन लभ्यते ।। ३४।।
ऐंद्रं पदं सार्वभौमं चक्रवर्तित्वमेव च ।।
अष्टैश्वर्यमवाप्नोति देवदेवप्रसादतः ।। ३५ ।।
एतन्महापुण्यतमं नारदः कृतवान्व्रतम् ।।
कृत्वा द्वादश वर्षाणि जीवन्मुक्तोऽभवन्मुनिः ।। ३६ ।।
अन्ये च वैष्णवा ये वै चक्रुस्ते बहुशः पुरा ।। व्रतं नातः परतरं भगवत्प्रीतिकारकम् ।। ३७ ।।
धर्म्यं यशस्यमायुष्यं ब्राह्मण्यं वंशवर्द्धनम्।।
भवंतोऽपि यतात्मानः कुर्वंति व्रतमुत्तमम्।। ३८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये ज्येष्ठपंचकव्रतवर्णनंनाम चतुश्चत्वारिंशोऽध्यायः ।। ४४ ।।