स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः २४

विकिस्रोतः तः

।। जैमिनिरुवाच ।। ।।
आगत्य च जगन्नाथं चिरादुत्कंठमानसः ।।
दंडवत्प्रणनामासौ घनरोमांचकंचुकः ।। १ ।।
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।।
प्रणतार्तिविनाशाय चतुर्वर्गैकहेतवे ।। २ ।।
हिरण्यगर्भपुरुषप्रधानव्यक्तरूपिणे ।।
ॐ नमो वासुदेवाय शुद्धज्ञानस्वरूपिणे ।। ३ ।।
इत्युच्चरन्स्तुतिं भूपः सानंदाश्रुविलोचनः ।।
प्रदक्षिणं पुनः कुर्वन्ननाम च पुनःपुनः ।। ४ ।।
ततोऽन्या देवता या वै तत्रागच्छन्मुदान्विताः ।।
तुष्टुवुः प्रणता देवं कृतांजलिपुटा मुदा ।। ५ ।।
।। देवा ऊचुः ।। ।।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।।
स भूमिं सर्वतो व्याप्य अध्यतिष्ठद्दशांगुलम् ।।।। ६ ।।
यः पुमान्परमं ब्रह्म परमात्मेति गीयते ।।
भूतं भव्यं भविष्यं च सर्वं पुरुष एव तत् ।। ७ ।।
एतावानस्य महिमा ज्यायानेष पुमान्प्रभुः ।।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।। ८ ।।
छन्दांसि जज्ञिरे त्वत्तस्त्वत्तो यज्ञपुमानपि ।।
त्वत्तोऽश्वाश्च व्यजायंत गावो मेषादयस्तथा ।। ९ ।।
ब्राह्मणा मुखतो जाता बाहुजाः क्षत्रियास्तव ।।
विशस्तवोरुजा पद्भ्यां तथा शूद्राः समागताः ।। 2.2.24.१० ।।
मनसश्चंद्रमा जातश्चक्षुषस्ते दिवाकरः।।
कर्णाभ्यां श्वसनः प्राणैर्जिह्वाया हव्यवाडपि ।। ११ ।।
नाभितो गगनं द्यौश्च मूर्ध्नस्ते समवर्त्तत ।।
पादाभ्यां ते धरा जाता दिशश्चाष्टौ श्रुतेर्गताः ।। १२ ।।
सप्तासन्परिधयस्त्वत्त एकविंशत्समिच्च वै ।।
चराचराः सर्वभावास्त्वत्त एव हि जज्ञिरे ।। १३ ।।
त्वमेव जगतां नाथस्त्वमेव परिपालकः ।।
उग्ररूपश्च संहर्ता त्वमेव परमेश्वर ।। १४ ।।
त्वमेव यज्ञो यज्ञांशस्त्वं यज्ञेशः परात्परः ।।
शब्दब्रह्मपरं त्वं हि शब्दब्रह्मासि विश्वराट् ।। १५ ।।
स्वराट् सम्राड्जगन्नाथ विराडसि जगत्पते ।।
अधश्चोर्ध्वं च तिर्यक्त्वं त्वया व्याप्तं जगन्मय ।। १६ ।।
प्राप्नुवंति परं स्थानं त्वां यजंतश्च याज्ञिकाः।।
भोज्यं भोक्ता हविर्होता हवनं त्वं फलप्रदः ।। १७ ।।
समस्तकर्मभोक्ता त्वं सर्वकर्मात्मकः प्रभो ।।
सर्वकर्मोपकरणं सर्वकर्मफलप्रदः ।। १८ ।।
कर्मप्रेरयिता त्वं हि धर्मकामार्थसिद्धिदः ।।
त्वामृते मुक्तिदः कोऽन्यो हृषीकेश नमोऽस्तु ते ।। १९ ।।
नमोऽस्त्वनन्ताय सहस्रमूर्त्तये सहस्रपादाक्षिशिरोरुबाहवे ।।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ।। 2.2.24.२० ।।
वयं च्युताधिकारास्त्वां प्रपन्नाः शरणं प्रभो ।।
त्राहि नः पुंडरीकाक्ष अगतीनां गतिर्भव ।। २१ ।।
संसारपतितस्यैको जन्तोस्त्वं शरणं प्रभो ।।
त्वत्सृष्टौ त्वादृशो नास्ति यो दीनपरिपालकः ।। २२ ।।
दीनानाथैकशरणं पिता त्वं जगतः प्रभो ।।
पाता पोष्टा त्वमेवेश सर्वापद्विनिवारकः ।। २३ ।।
त्राहि विष्णो जगन्नाथ त्राहि नः परमेश्वर ।।
त्वामृते कमलाकांत कः शक्तः परिरक्षणे ।। २४ ।।
अन्तर्यामिन्नमस्तेऽस्तु सर्वतेजोनिधे नमः ।। २५ ।।
इति स्तुवंतस्ते देवाः प्रणिपत्य पुनःपुनः।।
इंद्रद्युम्नेन सहिता बहिर्भूय द्विजोत्तमाः ।। २६ ।।
क्षेत्रं श्रीनरसिंहस्य गत्वा तं प्रणिपत्य च ।।
नमस्कृत्य परां भक्तिं कृत्वाभ्यर्च्य नृकेसरिम् ।। ।।२७।।
नीलाचलाद्रेः शिखरं यत्र प्रासाद उत्तमः ।।
ययुस्ते पद्मनिधिना सार्द्धं संभारकारणात् ।। २८ ।।
ददृशुस्ते महाप्रांशुं व्याप्तं गगनमण्डले ।।
उत्तिष्ठंतं विंध्यगिरिं रोद्धुं भानोर्गतिं किमु ।। २९ ।।
व्यश्नुवानं दिशः सर्वा विचित्रघटनोज्ज्वलम् ।।
बहुकालव्यतिक्रांतस्वस्तिभंगिविचित्रकम् ।।।। 2.2.24.३० ।।
ततश्च चिंतयामास इन्द्रद्युम्नः स वैष्णवः ।।
घटनार्थे मया यातः सत्यलोकमितः पुरा ।। ३१ ।।
सुचिराद्दृष्टिपथगः पूर्णः प्रासाद उत्तमः ।।
अनुग्रहाद्वै देवस्य नात्र मानुषपौरुषम् ।। ३२ ।।
मन्वंतरसमाप्तिः क्व सूर्यचन्द्रेंद्ररोधिका ।।
तथापि तिष्ठते चायं प्रासादो ह्येष दुर्लभः ।।। ३३ ।।
वल्मीकसदृशा ह्येते प्रासादा मानुषैः कृताः ।।
शीर्यंति रोहणैर्वृक्षैः स्वल्पकालगतायुषः ।। ३४ ।।
मदनुक्रोशबुद्ध्या तु रक्षितं भवनं हरेः ।।
ततस्तान्स सहायान्वै जगाद प्रश्रयं वचः ।। ३५ ।।
जानीत जगदीशस्य प्रासादं कारितं मया ।।
आविर्बभूव भगवान्दारुरूपवपुः स्वयम् ।।
तदांतरिक्षगा वाणी मामुवाचाशरीरिणी ।। ३६ ।।
सहस्रपाणिसंमितं नीलाद्रेः शिखरोपरि ।।
प्रासादं कारयस्वेति स्थितये जगदीशितुः ।। ३७ ।।
एतत्प्रतिष्ठानविधौ स्वयमत्रागमिष्यति ।।
पद्मयोनिः स्वयं सार्द्धं सिद्धब्रह्मर्षिदैवतैः ।। ३८ ।।
तदत्र क्रियते को वा संभारो ज्ञायते कथम् ।।
इत्युक्तवंतं ते प्रोचुर्देवा भग्नाधिकारिणः ।। ३९ ।।
।। देवा ऊचुः ।। ।।
न जानीमो वयमपि तदस्माकं गुरुर्गुरुः ।।
इदानीं न वशेऽस्माकं स हि स्वर्गपरो हितः ।। 2.2.24.४० ।।
।। पद्मनिधिरुवाच ।। ।।
स्वामिन्विधेरनुज्ञानादागतोऽस्मि त्वया सह ।।
कर्तव्यं किं मया चात्र किं वा वस्तु प्रतीक्ष्यते ।। ४१ ।।
।। जैमिनिरुवाच ।। ।।
इति ह्यालप्यमानानां नारदः पुरतः स्थितः ।।
ब्रह्मणा प्रेषितः पूर्वं सर्वशास्त्रविशारदः ।। ४२।।
सर्वसंभारवस्तूनि यथाशास्त्रं मुने कुरु ।।
संपादयिष्यति तव शासनात्पद्मको निधिः ।। ४३ ।।
तं दृष्ट्वा ते मुदा युक्ता उत्तस्थुर्ब्रह्मणः सुतम् ।।
षडर्घ्यपूजया तस्य पूजां चक्रे नृपोत्तमः ।। ४४ ।।
प्रणेमुस्तेऽपि तं देवा मनुष्याकारधारिणः ।।
ऊचे तमिंद्रद्युम्नोऽपि प्रतिष्ठाविधिवस्तुनि ।। ।। ४५ ।।
नाहं वेद्मि मुनिश्रेष्ठ चिरात्त्यक्तः पुरोधसा ।।
आदेशय क्रमाद्ब्रह्मन्संपाद्यं यद्यदेव हि ।। ४६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे चतुर्विंशोऽध्यायः ।। २४ ।।