स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः १६

विकिस्रोतः तः

।। जैमिनिरुवाच ।। ।।
नृपं सुमनसं दृष्ट्वा श्रद्दधानं महाक्रतौ ।।
उवाच परमप्रीत्या नारदो लोकहर्षणः ।। १ ।।
व्यवसाये सुकृतिनां देवा यांति सहायताम् ।।
तत्रोदाहरणं त्वं हि यत्सहायश्चतुर्मुखः ।। २ ।।
तदेहि यामस्तत्रैव नीलकंठस्य सन्निधौ ।।
सर्वराक्षससंहारं सर्वविघ्ननिवारणम् ।।३।।
स्थापयाम्यग्रतो राजन्नृसिंहं वारुणीमुखम् ।।
अंतर्हितो हि भगवान्प्रत्यक्षोऽसौ नृकेसरी ।।४।।
सन्निधावस्य यागस्तु फलातिशयवान्भवेत् ।।
त्वमग्रतो गच्छ शीघ्रं प्रासादं तत्र कारय ।। ५ ।।
स्मरणान्मम चागत्य सुतो वै विश्वकर्मणः ।।
प्रत्यङ्मुखं तु प्रासादं स तूर्णं घटयिष्यति ।। ६ ।।
दक्षिणे नीलकंठस्य यो महांश्चंदनद्रुमः ।।
धनुःशतांतरे राजंश्चिररूढस्तु तिष्ठति ।। ७ ।।
तस्य पश्चिमदेशस्थं क्षेत्रं राजन्भविष्यति ।।
वाजिमेधसहस्रेण तस्याग्रे यजतां भवान् ।। ८ ।।
गच्छ त्वमहमत्रैव स्थास्यामि दिनपञ्चकम् ।।
आराध्यैनं दिव्यसिंहं ज्योतीरूपमनन्तकम् ।। ९ ।।
प्रत्यर्चायां प्रतिष्ठाप्य प्राणेंद्रियमनोयुतम् ।।
दीपाद्दीपं यथा राजन्नयिष्ये शोभनाकृतिम् ।। 2.2.16.१० ।।
नारदस्येति वचनं प्रतिश्रुत्य नृपोत्तमः ।।
जगाम तत्र वेगेन चन्दनद्रुमसंनिधिम् ।। ११ ।।
तत्रापश्यत्सुघटकं शिल्पशास्त्रविशारदम् ।।
नारदस्याज्ञया प्राप्तं पुत्रं वै देवशिल्पिनः ।। १२ ।।
मनुष्यरूपमास्थाय शस्त्रसूत्रधरं स्थितम् ।।
राजानं स तु दृष्ट्वा वै चिकीर्षंतं सुरालयम् ।। १३ ।।
कृतांजलिपुटः प्रोचे देवाहं शिल्पशास्त्रवित् ।।
नरसिंहालयं तेऽद्य घटयिष्यामि शोभनम् ।।
राजापि तमुवाचेदं प्रहसन्भो द्विजोत्तमाः ।। १४ ।।
।। इन्द्रद्युम्न उवाच ।। ।।
न शिल्पी त्वं हि सामान्यः शिल्पशास्त्रप्रणेतृकः ।।
कथितो नारदेनैव त्वष्टुः पुत्रो महायशाः ।। १५ ।।
निर्जनेऽस्मिन्महारण्ये नेतः पूर्वं जनाश्रयः ।।
वयमद्यागताः शिल्पिन्सम्बन्धः किंनिमित्तकः ।। १६ ।।
देवशिल्पी भवानेव विष्णोरमिततेजसः ।।
सदानुध्यायिनस्तस्य निदेशवशवर्तिनः ।। १७ ।।
येन स्मृतस्त्वं मुनिना स एवात्रागमिष्यति ।।
प्रत्यर्चां नरसिंहस्य गृहीत्वा तु दिनांतरे ।। १८ ।।
तदाशु घटयस्वाद्य सप्राकारं सतोरणम् ।।
प्रासादं नरसिंहस्य प्रतीचीवदनं शुभम् ।। १९ ।।
तं पूजयित्वा विधिवन्नियोज्य घटने नृपः ।।
शिलासंचयकान्भृत्यान्बहुवित्तैरयोजयत् ।। 2.2.16.२० ।।
चतुर्थे दिवसे विप्राः प्रासादोऽभूदनुत्तमः ।।
बहुकालप्रसाध्योऽपि महिम्ना देवशिल्पिनः ।। २१ ।।
ततः प्रभाते विमले नित्यकर्मावसानतः ।।
प्रतिष्ठाविधिसंभारं गृहीत्वा सपरिच्छदः ।। २२ ।।
नारदागमनं प्रेक्ष्य यावत्तिष्ठति भूपतिः ।।
तावच्छुश्रुविरे शङ्खा मृदङ्गा मुरजास्तथा ।। २३ ।।
गीतमङ्गलवाद्यानि घंटानां करिणां स्वनाः ।।
तथा जय जयेत्युच्चैः शब्दा आकाशमण्डले ।। २४ ।।
ताञ्छ्रुत्वा विस्मयापन्ना इंद्रद्युम्नपुरोगमाः ।।
राजानः श्रोत्रिया विप्रा वैष्णवाश्च सहस्रशः ।। २५ ।।
निराधारास्त्विमे शब्दा अद्भुतानि न संशयः ।।
विचारयंतस्ते यावत्तावद्दक्षिणतो मरुत् ।। २६ ।।
गन्धान्वितद्विरेफौघशब्दिताः पुष्पवृष्टयः ।।
आविर्भूतास्त्रिपथगा वारिणार्द्रीकृता द्विजाः ।। २७ ।।
तदनंतरमेवासौ नारदो ब्रह्मणः सुतः ।।
तपःप्रभावनिर्व्यूढ विमानवरशायिनीम् ।। २८ ।।
रत्नचामरहस्ताभिर्दिव्यस्त्रीभिः सुशोभिताम् ।।
अलंकृतां वहुविधैर्मणिरत्नप्रसाधनैः ।। २९ ।।
दिव्यमाल्यांबरधरां दिव्यगन्धानुलेपनाम् ।।
रम्यां प्रतिष्ठितप्राणां घटितां विश्वकर्मणा ।। 2.2.16.३० ।।
तेजोमण्डलसंवीतां परितो हर्षदामपि ।।
आदाय नरसिंहस्य प्रत्यर्चां प्रत्युपस्थितः ।। ३१ ।।
तां दृष्ट्वा हर्षिताः सर्वे राजा राजानुयायिनः ।।
अन्तर्द्धानं गतो देवो नारदेनोद्धृतः किमु ।। ३२ ।।
मेनिरे हर्षितात्मानः प्रशशंसुश्च तं मुनिम् ।।
निरूप्य संनिधिस्थां तु नरसिंहाकृतिं द्विजाः ।।
आद्यमूर्तेर्नृसिंहस्य प्रतिमामथ मेनिरे ।। ३३ ।।
प्रत्युत्थाय ततो राजा प्रहृष्टेनांतरात्मना ।।
प्रदक्षिणीकृत्य हरिं जगाम शिरसा महीम् ।। ३४ ।।
श्रद्धासंपत्तियोग्येन संभारेण नृपाज्ञया ।।
प्रस्थापयामास मुनिः प्रासादं शुभलक्षणम् ।। ३५ ।।
प्रतिमां देवदेवस्य सुमुहूर्ते द्विजोत्तमाः ।।
धरारमाभ्यां सहितां रत्नवेद्यां प्रतिष्ठिताम्।।
योगारूढतनुं राजा इन्द्रद्युम्नोऽथ तुष्टुवे ।। ३६ ।।
वैष्णवैर्ब्राह्मणैर्भूपैर्नारदेन च धीमता।।
गुह्योपनिषदैः स्मार्तैः स्तोत्रैः शास्त्रैर्मुदान्वितैः ।। ३७ ।।
।। इन्द्रद्युम्न उवाच ।। ।।
एकानेकस्थूलसूक्ष्माणुमूर्ते व्योमातीत व्योमरूपैकरूप ।।
व्योमाकार व्यापक व्योमसंस्थ व्योमारूढ व्योमकेशाब्जयोने ।। ३८ ।।
दुःखांभोधेस्त्राहि मां दिव्यसिंह प्रादुर्भूतानेककोट्यर्कधामन् ।।
नित्यासन्नो दूरसंस्थो न दूरो नासन्नो वा बोध्यबोधात्मभाव ।। ३९ ।।
ज्ञेयज्ञेयो ज्ञानगम्योऽप्यगम्यो मायातीतो मानमेयोऽनुमानात् ।।
कृत्स्नस्यादिः कृत्स्नकर्त्तानुमंता पाता हर्त्ता विश्वसाक्षिन्नमस्ते ।। 2.2.16.४० ।।
दुःखध्वंसस्यैकहेतुं न हेतुं भेत्तुं छेत्तुं संशयानग्रजातम् ।।
ज्योतीरूप ज्ञानरूप प्रकाश स्तोमव्यूहाकार निर्माणहेतो ।। ४१ ।।
त्वत्पादब्जे भक्तिमग्र्यां सदा मे देहि स्वामिन्मूलभूतां चतुर्णाम् ।।
श्रौतैः स्मार्तैर्नित्ययुक्ता जनास्ते दीनास्तिष्ठन्त्यत्र बद्धा भवाब्धौ ।। ४२ ।।
अनन्तपादं बहुहस्तनेत्रमनंतकर्णं ककुभौघवस्त्रम् ।।
दिवानिशानाथसुकुण्डलाढ्यं नक्षत्रमाला कृतचारुहारम् ।। ४३ ।।
त्वामद्भुतं दिव्यनृसिंहमूर्तिं भक्तेष्टपूर्तिं शरणं प्रपद्ये ।।
यत्पादपद्म हि पितामहस्य किरीटरत्नैर्विकचत्वमेति।।४४।।
यदीयपादाब्जयुगांतभूमौ लुठेच्छिरो यस्य हि पांचभौतम् ।।
तद्दिव्यपादं शिरसा वहंति सुरेन्द्रनार्यः खलु तं नमामि ।। ४५ ।।
तद्दिव्यसिंहं हतपापसंघं पादाश्रितानां करुणाब्धिसिंहम् ।।
पादाऽब्जसंघट्टविघट्टमानब्रह्मांडभांडं प्रणमामि चण्डम् ।। ४६ ।।
सटाच्छटाकंपनशीर्यमाणघनौघविद्रावितपापसंघम् ।।
चंडाट्टहासांतरिताब्दशब्दं त्रिलोकगर्भं नृहरिं नमामि ।। ४७ ।।
नमस्ते नमस्ते नमस्तेऽद्य विष्णो परित्राहि दीनानुकंपिन्ननाथम् ।।
भवंतं समासाद्य मे देहबन्धो मुरारे न संसारकारागृहेऽस्तु ।। ४८ ।।
हयमेधसहस्रांते यथा त्वां चर्मचक्षुषा ।।
दिव्यरूपं प्रपश्यामि तथानुक्रोशय प्रभो ।। ४९ ।।
यथा चेज्यासहस्रं मे निर्विघ्नं तत्समाप्यते ।।
यज्ञेश त्वत्प्रसादान्मे तथा सान्निध्यमस्तु ते ।। 2.2.16.५० ।।
कोटयः पापराशीनां क्षयं यांति यथा प्रभो ।।
धर्मार्थकामा हस्तस्था नैषां चित्रं स्तुवंति ये ।।
मोक्षस्य भाजनं विष्णो ते नरा ये तवाश्रयाः ।। ५१ ।।
स्तुत्वेत्थं दिव्य सिंहं तं भूपतिर्हष्टमानसः ।।
दण्डपातप्रणामेन जगाम धरणीं मुहुः ।। ५२ ।।
।। जैमिनिरुवाच ।। ।।
क्षेत्रं तन्नरसिंहस्य ब्रह्मणा निर्मितं पुरा ।।
इन्द्रद्युम्नानुग्रहाय सर्वलोकहिताय च ।। ५३ ।।
पश्यंति ये नृसिंहं तं शंभुना सह संस्थितम् ।।
न देहबन्धं ते विप्राः प्राप्नुवंति न संशयः ।। ।। ५४ ।।
मनसा वांछितं यद्यत्प्राप्नुवंति ततोऽधिकम् ।।
स्तोत्रेणानेन ये दिव्यसिंहरूपं स्तुवंति वै ।। ५५ ।।
सर्वकामप्रदो देवस्तस्य मुक्तिं प्रयच्छति ।।
ज्येष्ठशुक्लद्वादशी या स्वातीनक्षत्रसंयुता ।। ५६ ।।
तस्यां प्रतिष्ठितः क्षेत्रे दिव्यसिंहो महर्षिणा ।।
सुतेन ब्रह्मणः साक्षात्तत्र पश्यंति तं च ये ।। ५७ ।।
वाजिमेधसहस्रस्य फलं साग्रं लभंति ते ।।
पञ्चामृतैर्वा क्षीरेण नारिकेलरसेन वा ।। ५८ ।।
स्नापयंति नरा ये वै अथवा गन्धवारिणा ।।
पूजयित्वा महासिंहमुपचारैः सपायसैः ।। ५९ ।।
जपाकुसुममाल्यैश्च गन्धमाल्यैः सुशोभनैः ।।
धूपदीपैः सकर्पूरैस्तांबूलैरतिशोभनैः ।। 2.2.16.६० ।।
सुगीर्भिः स्तुतिपाठैश्च जयशब्दैस्तथोच्चकै ।।
प्रदक्षिणप्रणामैश्च दानैर्ब्राह्मणतर्पणैः ।।
सन्तोष्य नरसिंहं तं ब्रह्मलोकमवाप्नुयात् ।। ६१ ।।
वैशाखस्य चतुर्दश्यां सौरिवारेऽनिलर्क्षके ।।
आद्यावतारः सिंहस्य प्रदोषसमये द्विजाः ।।६२।।
तस्यां संपूज्य विधिवन्नरसिंहं समाहितः ।।
जन्मकोटिसहस्रैस्तु पापराशिः सुसंचितः ।।
दह्यते तत्क्षणादेव तूलराशिरिवाग्निना ।। ६३ ।।
दृष्ट्वा स्पृष्ट्वा नमस्कृत्वा प्रणिपत्य च भक्तितः ।।
स्तुत्वा विमुच्यते पापैर्निर्मोकेन भुजंगवत् ।। ६४ ।।
न तस्य व्याधयः संति न शोका नाधयस्तथा ।।
सर्वान्कामानवाप्नोति हयमेधफलं तथा ।। ६५ ।।
समीपे तस्य भो विप्रा यजनं दानमेव च ।।
अन्यानि पुण्यकर्माणि कृतानि च सकृन्नरैः ।।
कोटिकोटिगुणानि स्युर्नरसिंहप्रसादतः ।। ६६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे षोडशोऽध्यायः ।। १६ ।।