स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः ३३

विकिस्रोतः तः

।। अथ सुवर्णमुखरीं प्रति शक्रादिस्तुतिः ।।
।। भरद्वाज उवाच ।।
तदा दिव्यविमानस्थाः शक्रमुख्या दिवौकसः ।।
अगस्त्यमनुयान्तीं तामनुजग्मुर्महापगाम् ।। १ ।।
नवावतारां तां दिव्यां सर्वे च मुनिपुंगवाः ।।
कृताञ्जलिपुटाः स्तोत्रैरनुयाताः सिषेविरे ।। २ ।।
सिद्धचारणगन्धर्वाः संभृताश्च सहस्रश ।।
तां नदीं तं मुनीन्द्रं च प्रशशंसुः शुभैःस्तवैः ।। ३ ।।
सुधोपमानममलं दिष्ट्या लब्धमिदं जलम् ।।
इत्यौत्सुक्यरसायत्ता ननन्दुर्धरणीजनाः ।। ४ ।।
तदा निदेशाद्देवस्य पद्मयोनेः समीरणः ।।
शृण्वतां सर्वदेवानामिदं वचनमब्रवीत् ।। ५ ।।
।। अथ वायुकथितसुवर्णमुखरीनामनिष्पत्तिः ।।
।। वायुरुवाच ।। ।।
सुवर्णमिव लोकानां भागधेयादियं नदी ।।
नीता भुवमगस्त्येन मुखरीकृतदिङ्मुखा ।। ६ ।।
तस्माद्यास्यति विख्यातिं सर्वलोकाभिनन्दिताम् ।।
सुवर्णमुखरी नाम्ना धाम्नि कैवल्यसंपदः ।। ७ ।।
एषा सुवर्णमुखरी सरित्सु सकलास्वपि ।।
विशिष्टा सेवनीया च ब्रह्मणो वचनं त्विदम् ।। ८ ।। ।।
अथागस्त्यकृतस्वानीतसुवर्णमुखरीमहिमानुवर्णनम् ।।
।। भरद्वाज उवाच ।। ।।
श्रुत्वेत्थं पवनेनोक्तं वचनं कुम्भसम्भवः ।।
तुतोष विस्मयाक्रान्तः स्वान्तःपुलकितांगकः ।। ९ ।।
एवमेषा दिव्यनदी स्नानपानादिकल्पनैः ।।
सौख्यावहा मनुष्याणां प्रतिष्ठामगमद्भुवि ।।।। 2.1.33.१० ।।
आज्ञया पद्मगर्भस्य तटिन्याकाशवाहिनी। ।।
सुवर्णमुखरीनाम्ना पुनात्यात्मैकसंश्रयान् ।। ११ ।।
बहून्गिरीन्द्रान्वनमण्डलं च देशाननेकान्सररिदुत्तमेयम् ।।
क्रमादतिक्रम्य निषेव्यमाणा महानदीभिर्गिरिसंभवाभिः ।। १२ ।।
रोगाहतानामधिकातुराणामनामयैकप्रतिपादकानि ।।
अन्तर्बहिः संभृतभूरितापनिवारणानि प्रियकारणानि ।। १३ ।।
विहारलोलद्विरदप्रकाण्डशुण्डामहाघातरयोत्थितेन ।।
पुष्पोपहारं पृषतोत्करेण हर्षाद्ददातीव दिवाकरस्य ।। १४ ।।
सौगंधिकाम्भोरुहकैरवाणां सौरभ्यसंवासितदिङ्मुखानाम् ।।
द्विरेफभाग्यैकनिकेतनानामाधारभूतान्प्रतिनिर्मलानि ।। १५ ।।
लीलावगाहोत्सुकनाकनारीसीमन्तसिन्दूररजोऽरुणानि ।।
तत्केशपाशच्युतपारिजातप्रसूनगन्धैरधिवासितानि ।। १६ ।।
सा बिभ्रती संभृतमंगलानि स्वादून्यपंकान्यतिनिर्मलानि ।।
सुधोपमानानि सुरेन्द्रसूनोः पयांसि पापप्रतिघातुकानि ।। १७ ।।
अगस्त्यशैलात्समवाप्तजन्मा नीता भुवं कुम्भसमुद्भवेन ।।
प्रशस्ततीर्थौघविराजमाना समाययौ दक्षिणवारिराशिम् ।। १८ ।।
शीकराक्षतविन्यासै रत्नदीपार्पणैरपि ।।
प्रत्युद्ययुस्तामम्भोधेर्वीचयोऽभिमुखागताः ।। १९ ।।
तरंगहस्तैरालिंग्य संभाव्यैनां समागताम् ।।
चकार सरितां नाथः प्रियमाघोषभाषणैः ।।।। 2.1.33.२० ।।
प्राप्तायामनुकूलायां तदा तस्यामपांनिधेः ।।
प्रहृष्टेन तरंगेण जीवनं ववृधेतराम् ।। २१ ।।
इत्थं संसृज्य सरितमगस्त्यस्तामुदन्वता ।।
स्तुत्वा ययौ समामन्त्र्य कृतकृत्यो यदृच्छया ।। २२ ।।
।। अर्जुन उवाच ।। ।।
त्वयैष कथितो ब्रह्मन्महानद्याः समुद्भवः ।।
अस्याः प्रभावं भगवन्निदानीं श्रोतुमुत्सहे ।। २३ ।।
।। अथ भरद्वाजवर्णितसुवर्णमुखरीमाहात्म्यम् ।।
।। भरद्वाज उवाच ।। ।।
अहो निवर्हणं सर्वश्रेयसामेककारणम् ।।
शृणु माहात्म्यमस्यास्ते कथयिष्यामि पाण्डव ।। २४ ।।
पाश्चात्त्यं जन्म संप्राप्य ज्ञानिनां कर्मणः क्षये ।।
सुवर्णमुखरीस्नानं सिद्ध्येद्ब्रह्मत्वकारणम् ।। २५ ।।
एतां सुवर्णमुखरीं योजनानां शतैरपि ।।
स्मृत्वा मनुष्यः पापेभ्यो मुच्यते नात्र संशयः ।।।। २६ ।।
निःक्षिप्तमस्थि जन्तूनां सुवर्णमुखरीजले ।।
सोपानतां समायाति ब्रह्मलोकाधिरोहणे ।। २७ ।।
स्मरन्तः स्वर्णमुखरीं यत्र कुत्रापि मानवाः ।।
तोयान्तरेषु स्नात्वापि लभन्ते फलमुत्तमम् ।। २८ ।।
तावदेवाभिभूयन्ते नराः पातककोटिभिः।।
सुवर्णमुखरीस्नानं यावत्तल्लभ्यते शुभम् ।। २९ ।।
दिव्यान्तरिक्षभौमानि तीर्थानि निजसिद्धये ।।
स्मरन्त्यहरहः प्रातः सुवर्णमुखरीं नदीम् ।। 2.1.33.३० ।।
अगस्त्याचलसंभूता दक्षिणोदधिगामिनी ।।
पापानि स्वर्णमुखरी स्मरणादेव नाशयेत् ।। ३१ ।।
सुवर्णमुखरीस्नानलोलुपेनान्तरात्मना ।।
वाञ्छंति मर्त्यतामेव देवाः शक्रपुरोगमाः ।। ३२ ।।
सुवर्णमुखरीतोयपुष्टसस्यान्नभोजिनः ।।
न लिप्यन्ते महापापैर्दुर्भोजनशतोद्भवैः ।। ४३ ।।
अपि निष्कमितं पीतं सुवर्णमुखरीजलम् ।।
नाशयेदद्रितुल्यानि ह्याशु पापानि देहिनाम् ।। ३४ ।।
प्राप्याऽपि मानुषं जन्म सुवणमुखरीजले ।।
ये वा स्नानं न कुर्वन्ति तेषां जन्म निरर्थकम् ।। ३५ ।।
सुवर्णमुखरीस्नानं यदेकं विधिना कृतम् ।।
जाह्नवीस्नानकोटीनां समं भवति पर्वसु ।। ३६ ।।
गोविंद इव देवेषु नक्षत्रेष्विव चन्द्रमाः ।।
नरेष्विव महीपालो भूरुहेष्विव कल्पकः ।। ३७ ।।
महाभूतेष्विव वियन्मायेवाखिलशक्तिषु ।।
गायत्रीव च मन्त्रेषु वज्रं देवायुधेष्विव ।। ३८ ।।
तत्त्वेष्विवात्मनस्तत्त्वं रुद्राध्यायो यजुष्ष्विव ।।
अनन्त इव नागेषु हिमाचल इवाद्रिषु ।। ३९ ।।
पोत्रिक्षेत्रमिव क्षेत्रेष्विन्द्रियेष्विव मानसम् ।।
नदीष्वपि च सर्वासु सुवर्णमुखरी वरा ।। 2.1.33.४० ।।
नित्यं स्मरेन्नमस्कुर्यात्कीर्तयेन्मनसार्चयेत् ।।
शुद्धिक्षेम शिवापेक्षी सुवर्णमुखरीं शुभाम् ।। ४१ ।।
अगस्त्याचलसंभूतां दक्षिणोदधिगामिनीम् ।।
समस्तपापहन्त्रीं त्वां सुवर्णमुखरीं श्रये ।। ४२ ।।
महापातकविप्लुष्टं गात्रं मम तवोदकैः ।।
क्षालयामि जगद्धात्रि श्रेयसा योजयस्व माम् ।। ४३ ।।
इति सूक्तद्वयं सम्यगुच्चार्य नियतो नरः ।।
सुवर्णमुखरीतोये स्नात्वा शुद्धः प्रमोदते ।। ४४ ।।
ब्रह्मणा निर्मिता पूर्वमगस्त्येन समाहृता ।।
स्वयं मन्दाकिनी मूर्ता सुवर्णमुखरी वरा ।। ४५ ।।
एवंप्रभावा दिव्येयं कीर्तनीया शुभार्थिभिः ।।
मनसा भक्तियुक्तेन स्नातव्या शुभकांक्षिभिः ।। ४६ ।।
सोमसूर्योपरागेषु स्नानदानादिकं कृतम् ।।
स्यादमेयफलं पार्थ सुवर्णमुखरीतटे ।। ४७ ।।
संक्रान्तावयने पुण्ये व्यतीपातेऽथ वासरे ।।
सुवर्णमुखरीस्नानं कुलकोटिं समुद्धरेत् ।। ४८ ।।
जन्मर्क्षे जन्मदिवसे सुवर्णमुखरीजले ।।
स्नात्वा विधिवदाप्नोति क्षेमारोग्यसुखश्रियः ।। ४९ ।।
दुःस्वप्नविघ्नजं भूतग्रहदुःस्थानजं तथा ।।
सुवर्णमुखरीतोये स्नात्वा तरति किल्बिषम् ।। 2.1.33.५० ।।
सुवर्णमुखरीतीरे गोपादप्रमितां भुवम् ।।
दत्त्वा सर्वमहीदानाद्यत्फलं तदवाप्नुयात् ।। ५१ ।।
धेनुं सवस्त्रालंकारां सुवर्णमुखरीतटे ।।
दत्त्वा विप्राय विधिवद्याति ब्रह्म सनातनम् ।। ५२ ।।
पुण्यकालेषु दानानि विधेयान्यखिलान्यपि ।।
इहामुत्र फलप्राप्त्यै सुवर्णमुखरीतटे ।। ५३ ।।
जपो होमस्तपो दानं पितृकर्म सुरार्चनम् ।।
कृतं भवेच्छतगुणं सुवर्णमुखरीतटे ।। ५४ ।।
अन्यत्ते कथयिष्यामि विधेयं व्रतमुत्तमम् ।।
सुवर्णमुखरीतीरे प्रतिवर्षं सुखार्थिभिः ।। ५५ ।।
मेघकाले रविकरैस्तिरोधानमुपागतः ।।
यदोदेति मुनिः श्रीमान्मित्रावरुणनन्दनः।। ५६ ।।
तस्मिन्दिने ये नियताः स्नानमस्यां प्रकुर्वते ।।
तैः कल्पं च सुरावासे स्थीयते कुरुनन्दन ।। ५७ ।।
तदागस्त्यस्य यद्रूपं सुवर्णेन विनिर्मितम् ।।
विधिना ददते पार्थ ते यांति ब्रह्म शाश्वतम् ।। ५८ ।।
।। अर्जुन उवाच ।। ।।
विधिना केन कर्तव्यं व्रतमेतन्महामुने ।।
तन्ममाचक्ष्व सकलं जिज्ञासोस्तु महात्मनः ।। ५९ ।।
।। अथागस्त्यप्रतिमादानविधिः ।।
।। भरद्वाज उवाच ।। ।।
अगस्त्यस्योदयदिनं ज्ञात्वा नियतमानसः ।।
स्वशक्त्या कारयेद्रूपं तस्य हेम्ना महामुनेः ।। 2.1.33.६० ।।
सुवर्णभास्वरच्छायं जटाबन्धमनोहरम् ।।
दधानं करपद्माभ्यामक्षमालां कमण्डलुम् ।। ६१ ।।
वसानं मृदुलं वल्कं मृगचर्मोत्तरीयकम् ।।
सौम्यं भस्मांकरुचिरं रुद्राक्षकृतभूषणम् ।। ६२ ।।
एवं विधाय तद्रूपं स्नात्वा नियतमानसः ।।
आचार्यं गन्धपुष्पाद्यैरलङ्कृत्य यथाविधि ।। ६३ ।।
शालेयतण्डुलानां तामाढकस्योपरि स्थिताम् ।।
वस्त्रद्वयसमायुक्तां प्रतिमां प्रतिपूजयेत् ।। ६४ ।।
विन्ध्यसंस्तम्भनो वार्धिचुलकीकृतिपेशलः ।।
ब्रह्मादिसर्वदेवानां तेजसा सुप्रकाशितः ।। ६५ ।।
अगस्त्यः कुम्भसंभूतो देवासुरनमस्कृतः ।।
प्रीतिमाप्नोतु महतीं दानेनानेन मे प्रभुः ।। ६६ ।।
इमं मन्त्रं समुच्चार्य धारापूर्वं सदक्षिणम् ।।
दत्त्वा विमुक्तः पापेभ्यो याति ब्रह्म सनातनम् ।। ६७ ।।
जन्मान्तरकृतैर्नूनमिह जन्मकृतैरपि ।।
महापापोपपापौघैर्मुच्यते नात्र संशयः ।। ६८ ।।
ब्रह्माद्याः सकला देवाः सनकाद्या महर्षयः ।।
चराचराणि भूतानि प्रीतिं यांति न संशयः ।। ६९ ।।
कृत्वा व्रतमिदं पुण्यमगस्त्यस्य च सन्मुनेः ।।
प्रीत्यर्थं भोजयेद्विप्रान्यथाशक्ति सदक्षिणम् ।। 2.1.33.७० ।।
तस्मिन्कर्मणि चाशक्तो यथाशक्ति महीसुरान् ।।
स्वर्णधान्यादिदानेन तोषयेद्भक्तिसंयुतः ।। ७१ ।।
तिथिं न वितथीकुर्यात्तां यत्नेन समाचरेत् ।।
यत्किञ्चिदपि चावश्यं कर्म कुर्याच्च पूरुषः ।। ७२ ।।
महामुनेरगस्त्यस्य परिपक्वं तपःफलम् ।।
नदी सुवर्णमुखरी कीर्तनीया सुरासुरैः ।। ७३ ।।
एवं ते कथितः सम्यङ्महानद्याः समुद्भवः ।।
प्रभावश्च तदाचक्ष्व यद्भूयः श्रोतुमिच्छसि ।। ७४ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वेंकटाचलमाहात्म्ये सुवर्णमुखरीप्रभावप्रशंसानाम त्रयस्त्रिंशोऽध्यायः ।। ३३ ।।