स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् २/अध्यायः ०३

विकिस्रोतः तः

।। मार्कंडेय उवाच ।। ।।
भगवन्वंचनेनालं त्वदेकप्रवणे मयि ।।
किं मादृशोऽस्ति ते शिष्यस्त्वत्कृपैवात्र साक्षिणी ।। १ ।।
स्थानेषु प्राक्त्वदुक्तेषु फलानि च पृथक्पृथक् ।।
यत्र सर्वफलप्राप्तिः स्थानं तद्वद मे विभो ।। २ ।।
चराचराणां भूतानां जानतामप्यजानताम् ।।
यस्य स्मरणमात्रेण मुक्तिस्तद्वद देशिक ।। ३ ।।
पश्यैतेन मयैकेन भगवान्नानुराध्यसे ।।
सर्वैरप्येतदर्थं हि मुनिभिः परिवार्यसे ।। ४ ।।
पुलहेन पुलस्त्येन वशिष्ठेन मरीचिना ।।
अगस्त्येन दधीचेन नक्रुणा भृगुणात्रिणा ।। ५ ।।
जाबालिना जैमिनिना धौम्येन जमदग्निना ।।
उपयाजेन याजेन भरतेनार्वरीवता ।। ६ ।।
पिप्पलादेन कण्ठेन कुमुदेनोपमन्युना ।।
कुमुदाक्षेण कुत्सेन वत्सेन वरतंतुना ।। ७ ।।
विभांडकेन व्यासेन कण्वरीषेण कंडुना ।।
मांडव्येन मतंगेन कुक्षिणा मांडकर्णिना ।। ८ ।।
चंडकौशिकशांडिल्यशाकटायनकौशिकैः ।।
शातातपमधुच्छन्दोगर्गसौभरिरोमशैः ।। ९ ।।
आपस्तंबपृथुस्तंबभार्गवोदंकपर्वतैः ।।
भारद्वाजेन दाल्भ्येन दांतेन श्वेतकेतुना ।। 1.3.2.3.१० ।।
कौंडिन्यपुण्डरीकाभ्यां रैभ्येण तृणबिन्दुना ।।
वाल्मीकिना नारदेन वह्निना दृढमन्युना ।। ११ ।।
बोधायनसुबोधाभ्यां हारीतेन मृकण्डुना ।।
दुर्वाससातितीक्ष्णेन जालपादेन शक्तिना ।। १२ ।।
कांक्वार्येण नदन्तेन देवदत्तेन न्यंकुना ।।
सुश्रुता चाग्निवेश्येन गालवेन मरुत्वता ।। १३ ।।
लोकाक्षिणा विश्रवसा सैंधवेन सुमंतुना ।।
शिशुपायनमौद्गल्यपथ्यचावनमातुरैः ।। १४ ।।
ऋष्यशृङ्गैकपात्क्रौंचदृढगोमुखदेवलैः ।।
अंगिरोवामदेवौर्वपतंजलिकपिंजलैः ।। १५ ।।
सनत्कुमारसनकसनंदनसनातनैः ।।
हिरण्यनाभसत्याख्यवाताशनसुहोतृभिः ।। १६ ।।
मैत्रेयपुष्पजित्सत्यतपःशालीष्यशैशिरैः ।।
निदाघोतथ्यसंवर्त्तशौल्कायनिपराशरैः ।। १७ ।।
वैशंपायनकौशल्यशारद्वतकपिध्वजैः ।।
कुशस्वार्चिककैवल्ययाज्ञवल्क्याश्वलायनैः ।। १८ ।।
कृष्णातपोत्तमानंतकरुणामलकप्रियैः ।।
चरकेण पवित्रेण कपिलेन कणाशिना ।। १९ ।।
नरनारायणाभ्यां च दिव्यैश्चान्यैर्महर्षिभिः ।।
मत्प्रश्नोत्तरशुश्रूषातत्परैः प्रत्यवेक्ष्यसे ।। 1.3.2.3.२० ।।
माहेश्वराग्रगण्यस्त्वं समस्तागमपारगः ।।
व्याप्तश्च सर्वलोकेषु यस्मात्तदनुसाधि नः ।। २१ ।।
त्वन्मुखादेव भगवन्वयमेते सुशिक्षिताः ।।
पूर्वमेव त्वया देव किं वान्यदुपपद्यते ।। २२ ।।
दिव्यागमपुराणानि द्रष्टव्यः परमेश्वरः ।।
कात्यायनी वा स्कन्दो वा भगवान्वाथ वा भवान् ।। २३ ।।
त्वयि यद्यस्ति नो भक्तिर्दया चास्मासु ते यदि ।।
रहस्यमिदमुद्घाट्य प्रसादं कर्तुमर्हसि ।। २४ ।।
इत्थं मृकण्डुतनयेन स नंदिकेशो विज्ञापितः सविनयं स्मयमानवक्त्रम् ।।
तं प्राह चोन्नततरं शिवभक्तिमस्तु प्राग्भक्तितोषितशिवाप्तशरीरसिद्धिम् ।। २५ ।।
।। इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धेऽरुणाचलाख्यरहस्यस्थानप्रश्नवर्णनंनाम तृतीयोऽध्यायः ।। ३ ।। ।। ।। छ ।।