स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् २/अध्यायः ०९

विकिस्रोतः तः

।। नंदिकेश्वर उवाच ।। ।।
अहमेव प्रभुरिति प्ररूढाधिकगर्वयोः ।।
विरंच्यप्युतयोरासीद्विवादो मोहसंभवः ।। १ ।।
रजोविकाराभ्यधिको बाह्ये नील इवोत्थितः ।।
विश्वसृष्टिकरो विष्णुं विरंच्योऽब्रूत गर्वतः ।। २ ।।
।। ब्रह्मोवाच ।। ।।
कथं त्वमधिकश्चासि विष्णो जनयितुर्मम ।।
पितामहस्य लोकानां किमेवमतिमोहितः ।। ३ ।।
त्वत्त एवोदितौ दैत्यौ निहत्य मधुकैटभौ ।।
दैत्यारिरिति मुग्ध त्वं गर्वं वहसि केशव ।। ४ ।।
त्वामेव सृजतो नित्यं बहुधा मम वेधसः ।।
अद्याप्यायासजां पीडां न परित्यजतः करौ ।। ५ ।।
मम श्रमांभसोद्भूते महांभोधौ निमज्जतः ।।
नैयग्रोधं न चोत्पन्नं कुतस्तेऽस्त्ववलंबनम्।। ६ ।।
मदुपज्ञे महांभोधौ स्रवते कोऽपि पन्नगः ।।
तदाश्रयस्त्वमूर्ध्वं ते पद्मं तच्चासनं मम ।। ७ ।।
कुतस्तमोमये ब्रूहि त्वयि सत्त्वगुणोदयः।।
स वेत्सि किं त्वं प्रकृतिं निद्राजडिमनिर्भरः ।। ८ ।।
जलाशये प्रस्वपता दैत्यभीत्या जनार्दन ।।
कथं त्वया रक्षितासौ मदधीना जगत्त्रयी ।। ।। ९ ।।
चतुर्भ्यो मम वक्त्रेभ्यो वेदाः समुदयं गताः ।।
चैतन्यरूपिणी शक्तिः कलत्रं मे सरस्वती ।। 1.3.2.9.१० ।।
मया हि सृज्यते विश्वमिदं स्थावरजंगमम् ।।
रक्ष्यते च तदिन्द्राद्यैर्मामकैःपुत्रपौत्रकैः।।११।।
ततः कथय वैकुंठ मन्नियोज्येषु कश्चन ।।
जगतामीश्वरान्मत्तः कथं नामातिरिच्यसे ।।१२।।
।। ।। नंदिकेश्वर उवाच ।। ।।
इत्थं सरोषसंरंभे विधौ पौरुषभाषिणि ।।
नारायणोऽपि सासूयं स्मित्वैवं समभाषत ।। १३ ।।
।। विष्णुरुवाच ।। ।।
विरंचे मुंच संरंभं वृथा खलु विकत्थसे ।।
नाभीसरोजसंजातो मम त्वमवधारय ।। १४ ।।
योगनिद्रां मयोन्मुच्य पुरा ह मधुकैटभौ ।।
न चेद्यन्मथितौ ताभ्यां तथैव स्याः प्रणाशितः ।। १५ ।।
सोमकप्रमुखान्दैत्यान्हंतुमात्मेच्छया मम ।।
धृतमत्स्यादिरूपस्य को वान्यः सृष्टिकारणम् ।। १६ ।।
न किंचिदपि पश्यंति रजसारूढदृष्टयः ।।
रजोमयेन भवता किं निरूपयितुं क्षमम् ।। १७ ।।
अविनाभाविनी शक्तिर्ननु मे पद्मवासिनी ।।
यस्याः कटाक्षमात्रेण जगवितयमेधते ।। १८ ।।
भूतान्यमूनि कालोऽयमात्मनोप्यहमेव हि ।।
मया विरहितं कि वा त्रिषु लोकेषु विद्यते ।। १९ ।।
प्र आदित्या वसवो रुद्रा दिक्पाला मनवोऽप्यहम् ।।
भूर्भुवःस्वस्त्रयीमेनां मदधीनां विचिंतय ।। 1.3.2.9.२० ।।
ममैव विनियोगेन सृष्टिशक्तिः स्वयं स्थिता ।।
तन्मे त्रैलोक्यनाथस्यकि त्वंज्येष्ठः समोऽथवा ।। २१ ।।
।। नंदिकेश्वर उवाच ।। ।।
एवं मोहांधमनसोरन्योन्यं प्रतिगर्जतोः ।।
ययावनल्पसमयःसवर्तसदृशस्तयो. ।। २२ ।।
उदयास्तमयौ स्यातां न तदा चंद्रसूर्ययोः ।।
नक्षत्राणि च ताराश्च ग्रहाश्च क्षीणतां ययुः ।। २३ ।।
नाववुर्मरुतो वा न जज्वलुर्जातवेदसः ।।
नांतरिक्षं न च क्षोणी न दिशोऽपि चकाशिरे ।। २४ ।।
समुद्राश्चुक्षुभुस्सर्वे पर्वताश्च चकंपिरे ।।
औषध्यः शोषमासेदुरवसेदुश्च जंतवः ।। २५ ।।
पक्षमासर्तुवर्षादिकालस्य नियमो गतः ।।
अहोरात्रव्यवस्थापि प्रणाश समुपाययौ ।। २६ ।।
इन्द्रादयो लोकपाला मरीच्याद्या महर्षयः ।।
सर्वेप्यकाले संप्राप्तं कल्पांतं मेनिरे तदा ।। २७ ।।
एवं जाते महाक्षोभे भूताक्रन्दप्रचोदितः ।।
भूतनाथो जगज्जातमविद्यायामबुध्यत ।। २८ ।।
व्यचिंतयच्च विश्वात्मा विश्वसंरक्षणोद्यतः ।।
अवाह्यया दृशाऽपश्यदनयोमोहकारणम् ।। २९ ।।
स्वामिनं सकलैश्वर्यदातारं मां मदोद्धतौ ।।
विस्मृत्य स्वं स्वमेवैतावमंसेतां जगत्प्रभू ।। 1.3.2.9.३० ।।
अहो मोहस्य माहात्म्यं वदिमौ द्रुहिणाच्युतौ ।।
जानानावपि मां सम्यगभूतामेवमुद्धतौ ।। ३१ ।।
अज्ञानतिमिरोद्भूति दूषिताशयलोचनः ।।
जनः प्राप्तं स्तुतमपि प्रायो वस्तु न पश्यति ।। ३२ ।।
कृतापराधावप्येतौ निमग्नौ मोहसागरे ।।
मया नोपेक्षणीयौ हि लोकानां हितकाम्यया ।। ३३ ।।
इति निश्चित्य मनसा माया वैवश्यमेतयोः ।।
देवो दयामहांभोधिर्व्यपोहयितुमैहत ।। ३४ ।।
अहोऽनुकम्पा तरुणेंदुमौलेः स्वभावसिद्धा भुवनत्रयेऽस्मिन् ।।
असौ प्रमोहांबुधिमध्यतोभूदाविर्निरस्तावपि धातृविष्णू ।। ३५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे शिवविष्णुविवादवर्णनंनाम नवमोऽध्यायः ।। ९ ।।