स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः ४५

विकिस्रोतः तः

।। मुनय ऊचुः ।। ।।
मुने व्रतमिदं पुण्यं श्रुतं वै मूर्तिपंजरम् ।।
अन्तःप्रमोदजननं महिम्ना च महत्तरम् ।। १ ।।
यात्रा द्वादश पुण्या या उद्दिष्टा भगवत्प्रियाः ।।
तासां द्वे अवशिष्टे नः कथयस्व महामुने ।। २ ।।
।। जैमिनिरुवाच ।। ।।
वासंतिकां समाख्यास्ये यात्रां दमनभंजिकाम्।।
यस्यां कृतायां दृष्टायां प्रीणाति पुरुषोत्तमः ।। ३ ।।
पुरा यत्कथितं विप्रास्तृणं दमनकाह्वयम् ।।
चैत्रशुक्लत्रयोदश्यामाहरेत्तत्समूलकम् ।। ४ ।।
तन्मध्ये मंडलं कुर्यात्सुशुभं पद्मसंज्ञितम् ।।
तदंतर्वासयेद्देवप्रत्यर्चां प्रतिपूजिताम् ।। ५ ।।
युक्तां श्रीसत्यभामाभ्यां पूजयेद्विधिवच्च ताः ।।
अर्द्धरात्रे तु कर्मेदं देवदेवस्य कारयेत् ।। ६ ।।
पुरा निशीथेऽपि विभुर्बभंज दमनासुरम् ।।
भंक्त्वा लेभे परां प्रीतिं तदंगोत्थं च तत्तृणम् ।।७।।
तस्यामेव त्रयोदश्यां तृणं दैत्यं विभावयेत् ।।
कृतांजलिपुटो भूत्वा वाक्यं चेदमुदाहरेत् ।। ८।।
अवधीर्दमनं दैत्यं पुरा त्रैलोक्यकंटकम् ।।
स एवेत्थं परिणतः पुरतस्तव तिष्ठति ।। ९ ।।
अस्योत्पत्तौ तदा प्रीतिरासीद्या तव माधव ।।
अधुनापि तथैवास्तां प्रीतिर्दमनभंजने ।। 2.2.45.१० ।।
इत्युक्त्वा तृणमेके तु करे देवस्य दापयेत् ।।
ततोऽवशिष्टां रात्रिं च नृत्यगीतादिभिर्नयेत् ।। ११ ।।
ततश्चाभ्युदिते सूर्ये देवं तृणपुरःसरम् ।।
नयेच्च जगदीशस्य समीपं द्विजसत्तमाः ।। १२ ।।
उपचारैर्जगन्नाथं पूजयेत्पूर्ववत्ततः ।।
हिरण्यकशिपुं हत्वा ह्यन्त्रमालां तदंगजाम् ।। १३ ।।
कृत्वा कण्ठे यथाऽप्रीणास्तथेदं दमनं तृणम् ।।
तव प्रीत्यै तु भगवन्मया दत्तं तवांगके ।। १४ ।।
इत्युच्चार्य हरेर्मूर्ध्नि दद्याद्गंधतृणं शुभम् ।।
तदा दृष्ट्वा हरेर्वक्त्रपद्मं प्रीतिकरं मुदा ।।
भवदुःखपरिक्षीणः सुखमाप्नोत्यनुत्तमम् ।। १५ ।।
गृहीत्वा मूर्ध्नि तच्छाखां विष्णुमूर्ध्नोऽपकाषताम् ।।
सर्वपापविनिर्मुक्तो वसेद्विष्णुपुरे ध्रुवम् ।। १६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये दमनकभंजनविधिवर्णनंनाम पञ्चचत्वारिंशोऽध्यायः ।। ४५ ।।