स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/भागवतमाहात्म्यम्/अध्यायः ०१

विकिस्रोतः तः

अथ श्रीमद्भागवतमाहात्म्यं प्रारभ्यते ।।
।। व्यास उवाच ।। ।।
श्रीसच्चिदानन्दघनस्वरूपिणे कृष्णाय चानन्तसुखाभिवर्षिणे ।।
विश्वोद्भवस्थाननिरोधहेतवे नुमो वयं भक्तिरसाप्तयेऽनिशम् ।। १ ।।
नैमिषे सूतमासीनमभिवाद्य महामतिम् ।।
कथामृतरसास्वादकुशला ऋषयोऽब्रुवन् ।। २ ।।
।। ऋषय ऊचुः ।। ।।
वज्रं श्रीमाथुरे देशे स्वपौत्रं हस्तिनापुरे ।।
अभिषिच्य गते राज्ञि तौ कथं किं च चक्रतुः ।। ३ ।।
।। सूत उवाच ।। ।।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।। ४ ।।
महापथं गते राज्ञि परीक्षित्पृथिवीपतिः ।।
जगाम मथुरां विप्रा वज्रनाभदिदृक्षया ।। ५ ।।
पितृव्यमागतं ज्ञात्वा वज्रः प्रेमपरिप्लुतः ।।
अभिगम्याभिवाद्याथ निनाय निजमन्दिरम् ।। ६ ।।
परिष्वज्य स तं वीरः कृष्णैकगतमानसः ।।
रोहिण्याद्या हरेः पत्नीर्ववन्दायतनागतः ।। ७ ।।
ताभिः सम्मानितोऽत्यर्थं परीक्षित्पृथिवीपतिः ।।
विश्रान्तः सुखमासीनो वज्रनाभमुवाच ह ।। ८ ।।
।। श्रीपरीक्षिदुवाच ।। ।।
तात त्वत्पितृभिर्नूनमस्मत्पितृपितामहाः ।।
उद्धृता भूरिदुःखौघादहं च परिरक्षितः ।। ९ ।।
न पारयाम्यहं तात साधु कृत्वोपकारतः।।
त्वामतः प्रार्थयाम्यङ्ग सुखं राज्येऽनुयुज्यताम् ।। 2.6.1.१० ।।
कोशसैन्यादिजा चिन्ता तथारिदमनादिजा ।।
मनागपि न कार्या ते सुसेव्याः किन्तु मातरः ।। ११ ।।
निवेद्य मयि कर्तव्यं सर्वाधिपरिवर्ज्जनम् ।।
श्रुत्वैतत्परमप्रीतो वज्रस्तं प्रत्युवाच ह ।। १२ ।।
।। श्रीवज्रनाभ उवाच ।। ।।
राजन्नुचितमेतत्ते यदस्मासु प्रभाषते ।।
त्वत्पित्रोपकृतश्चाहं धनुर्विद्याप्रदानतः ।। १३ ।।
तस्मान्नाल्पापि मे चिन्ता क्षात्रं दृढमुपेयुषः ।।
किन्त्वेका परमा चिन्ता तत्र किञ्चिद्विचार्य्यताम् ।। १४ ।।
माथुरे त्वभिषिक्तोऽपि स्थितोऽहं निर्जने वने ।।
क्व गता वै प्रजाऽत्रत्या यत्र राज्यं प्ररोचते ।। १५ ।।
इत्युक्तो विष्णुरातस्तु नन्दादीनां पुरोहितम् ।।
शांडिल्यमाजुहावाशु वज्रसंदेहनुत्तये ।। १६ ।।
अथोटजं विहायाशु शांडिल्यः समुपागतः ।।
पूजितो वज्रनाभेन निषसादासनोत्तमे ।। १७ ।।
उपोद्घातं विष्णुरातश्चकाराशु ततस्त्वसौ ।।
उवाच परमप्रीतस्तावुभौ परिसान्त्वयन् ।। १८ ।।
।। श्रीशांडिल्य उवाच ।। ।।
शृणुतं दत्तचित्तौ मे रहस्यं व्रजभूमिजम् ।।
व्रजनं व्याप्तिरित्युक्त्या व्यापनाद्व्रज उच्यते ।। १९ ।।
गुणातीतं परं ब्रह्म व्यापकं व्रज उच्यते ।।
सदानन्दं परं ज्योतिर्मुक्तानां पदमव्ययम् ।। 2.6.1.२० ।।
तस्मिन्नन्दात्मजः कृष्णः सदानन्दांगविग्रहः ।।
आत्मारामश्चाप्तकामः प्रेमाक्तैरनुभूयते ।। २१ ।।
आत्मा तु राधिका तस्य तयैव रमणादसौ ।।
आत्मारामतया प्राज्ञैः प्रोच्यते गूढवेदिभिः ।। २२ ।।
कामास्तु वाञ्छितास्तस्य गावो गोपाश्च गोपिकाः ।।
नित्याः सर्वे विहाराद्या आप्तकामस्ततस्त्वयम् ।। २३ ।।
रहस्यं त्विदमेतस्य प्रकृतेः परमुच्यते ।।
प्रकृत्या खेलतस्तस्य लीलाऽन्यैरनुभूयते ।। २४ ।।

213b
सर्गस्थित्यप्यया यत्र रजःसत्त्वतमोगुणैः ।।
लीलैवं द्विविधा तस्य वास्तवी व्यावहारिकी ।। २५ ।।
वास्तवी तत्स्वसंवेद्या जीवानां व्यावहारिकी ।।
आद्यां विना द्वितीया न द्वितीया नाद्यगा क्वचित् ।। २६ ।।
आवयोर्गोचरेयं तु तल्लीला व्यावहारिकी ।।
यत्र भूरादयो लोका भुवि माथुरमण्डलम् ।। २७ ।।
अत्रैव व्रजभूमिः सा यत्र तत्त्वं सुगोपितम् ।।
भासते प्रेमपूर्णानां कदाचिदपि सर्वतः ।। ।। २८ ।।
कदाचिद्द्वापरस्यान्ते रहोलीलाधिकारिणः ।।
समवेता यदाऽत्र स्युर्यथेदानीं तदा हरिः ।। २९ ।।
स्वैः सहावतरेत्स्वेषु समावेशार्थमीप्सिताः ।।
तदा देवादयोऽप्यन्येऽवतरन्ति समन्ततः ।। 2.6.1.३० ।।
सर्वेषां वाञ्छितं कृत्वा हरिरन्तर्हितोऽभवत् ।।
तेनात्र त्रिविधा लोकाः स्थिताः पूर्वं न संशयः ।। ३१ ।।
नित्यास्तल्लिप्सवश्चैव देवाद्याश्चेति भेदतः ।।
देवाद्यास्तेषु कृष्णेन द्वारिकां प्रापिताः पुरा ।। ३२ ।।
पुनर्मौशलमार्गेण स्वाधिकारेषु चापिताः ।।
तल्लिप्सूंश्च सदा कृष्णः प्रेमानन्दैकरूपिणः ।। ३३ ।।
विधाय स्वीयनित्येषु समावेशितवांस्तदा ।।
नित्याः सर्वेऽप्ययोग्येषु दर्शनाभावतां गताः ।। ३४ ।।
व्यावहारिकलीलास्थास्तत्र यन्नाधिकारिणः ।।
पश्यन्त्यत्रागतास्तस्मान्निर्ज्जनत्वं समन्ततः ।। ३५ ।।
तस्माच्चिन्ता न ते कार्या वज्रनाभ मदाज्ञया ।।
वासयात्र बहून्ग्रामान्संसिद्धिस्ते भविष्यति ।। ३६ ।।
कृष्णलीलानुसारेण कृत्वा नामानि सर्वतः ।।
त्वया वासय ता ग्रामान्संसेव्या भूरियं परा ।। ३७ ।।
गोवर्द्धने दीर्घपुरे मथुरायां महावने ।।
नन्दिग्रामे बृहत्सानौ कार्या राज्यस्थितिस्त्वया ।। ३८ ।।
नद्यद्रिद्रोणिकुण्डादिकुञ्जान्संसेवतस्तव ।।
राज्ये प्रजाः सुसंपन्नास्त्वं च प्रीतो भविष्यसि ।। ३९ ।।
सच्चिदानन्दभूरेषा त्वया सेव्या प्रयत्नतः ।।
तव कृष्णस्थलान्यत्र स्फुरन्तु मदनुग्रहात् ।। 2.6.1.४० ।।
वज्र संसेवनादस्या उद्धवस्त्वां मिलिष्यति ।।
ततो रहस्यमेतस्मात्प्राप्स्यसि त्वं समातृकः ।।४१।।
एवमुक्त्वा तु शाण्डिल्यो गतः कृष्णमनुस्मरन् ।।
विष्णुरातोऽथ वज्रश्च परां प्रीतिमवापतुः ।। ४२ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीमद्भागवतमाहात्म्ये शाडिल्योपदिष्टव्रजभूमिमाहात्म्यवर्णनंनाम प्रथमोऽध्यायः ।। १ ।।