स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः ३६

विकिस्रोतः तः

।। अथ वराहकृतधरण्युद्धरणक्रमः।।
।। भरद्वाज उवाच ।। ।।
पुरा निशात्यये धातुः प्रबुद्धो मधुसूदनः ।।
पुनः प्रवृत्तिं भूतानामन्वियेष धिया भृशम् ।।१।।
विना वसुमतीमन्ये भूतौघधरणक्षमाः ।।
न भवन्तीति हृदये तर्कस्तस्याजनिष्ट च ।। २ ।।
अपश्यत्प्रणिधानेन महीं पातालगोचराम्।।
अतिमात्रभयोद्विग्नां परीतां महताम्बुना ।। ३ ।।
प्रतिपेदे तदा रूपं भूसमुद्धरणोचितम् ।।
उपकर्मोष्ठमनलजिह्वं प्रणवघोषणम् ।।४।।
चतुराम्नायचरणं प्रायश्चित्तखुरांचितम् ।।
प्राग्वंशकायं विलसद्दर्भरोमावलीयुतम् ।। ५ ।।
प्रवर्ग्यावर्तसंपन्नं दक्षिणाग्न्युदरान्वितम् ।।
स्रुक्तुण्डमखिलैः सर्वैः संविभक्तांगसन्धिकम् ।। ६ ।।
दिव्यसूक्तसटाजालं परत्रह्मशिरस्तथा ।।
हव्यकव्यरयोपेतं विशुद्धपशुजानुकम् ।। ७ ।।
उक्तात्युक्तादिकच्छन्दोमार्गमंत्र बलान्वितम् ।।
सर्वयज्ञमयं दिव्यं वाराहं रूपमास्थितः ।। ८ ।।
अन्वेष्टुं धरणीमब्धेर्विवेश सलिलांतरम् ।।
दंष्ट्राबालशशांकोत्थलसत्कांतिचयैर्हठात्।। ।। ९ ।।
कल्पांतसमयस्फीतं तमिस्रमपसारयन् ।।
अभिभूतांबुभृद्घोषैर्मुहुर्ब्रह्माण्डकन्दराम् ।। 2.1.36.१० ।।
निनादमुखरां कुर्वन्गाढैर्घुरुघुरुस्वनैः ।।
खुरप्रखुरविन्यासैर्जर्जरीकृतविग्रहम् ।। ११ ।।
इतस्ततो विलुठयन्नुरगाणामधीश्वरम् ।।
तीव्रैर्निःश्वासपवनैरापातालं सरित्पतेः ।। १२ ।।
प्रापयन्नतलस्पर्शमन्तरं दर्शनीयताम् ।।
अतिदीर्घेण पात्रेण मग्नोन्मग्नेन वारिधेः ।। १३ ।।
संक्षोभितानि पाथांसि कुर्वन्नन्तर्ययौ तदा ।।
सप्तपातालमूलाधः स्थितां तोये भयाकुलाम् ।। १४ ।।
वेपमानां समालोक्य धरणीं हृष्टमानसः ।।
तामारोप्य स्वदंष्ट्राग्रमुन्ममज्ज सरित्पतेः ।। १५ ।।
संस्तूयमानो मुनिभिर्जनलोकनिवासिभिः ।।
तस्मिन्नुद्वहति प्रेम्णा देवे वसुमतीं क्षणम् ।। १६ ।।
प्रतिसारा बभूवाधो वारिधेमर्ङ्गलोचिता ।।
तदुत्तारणवेलायां वराहवपुषोऽर्जुन ।। १७ ।।
गम्भीरघोषैरम्भोधिः प्राप मंगलतूर्यताम् ।।
उद्वृत्तवीचिविक्षिप्तशीकरासारसंगतः ।। १८ ।।
भेजे मुक्ताफलचयो मंगलाक्षतविभ्रमम्।।
उदूढा तेन देवेन सा बभौ सलिलाप्लुता ।। १९ ।।
गाढरागसमुत्पन्नस्वेदक्लिन्नतनूरिव ।।
इत्थमुद्धृत्य भगवान्महीं पातालमूलतः ।। 2.1.36.२० ।।
सुदृढं स्थापयामास मध्येऽम्बुनिधिपाथसाम् ।।
तेनोद्धृतायां मेदिन्यां पूर्णं तद्भूनभोन्तरे ।। २१ ।।
जलं तत्कृतमर्यादाऽव्यवच्छिन्नमभूत्तदा ।।
संस्थाप्य पृथिवीमित्थं तदीयाधारसिद्धये ।। २२ ।।
दिग्गजानहिराजं च कमठं च न्यवेशयत् ।।
तेषामपि च सर्वेषामाधारत्वेन सादरम् ।। २३ ।।
अव्यक्तरूपां स्वां शक्तिं युयोज च दयानिधिः ।।
ततो धरां समुद्धृत्य स्थितं किटितनुं हरिम् ।। २४ ।।
तुष्टुवुः सनकाद्यास्तं जनलोकनिवासिनः ।।
तदा वराहवपुषमाराध्य पुरुषोत्तमम् ।। २५ ।।
तदाज्ञया जगद्ब्रह्मा यथापूर्वमकल्पयत् ।। २६ ।।
।। अर्जुन उवाच ।। ।।
कल्पान्तसलिले मग्ना कथं तिष्ठति भूरियम् ।।
सप्तपाताललोकाधः किमाधारा महामुने ।। २७ ।।
कल्पकालः कियानेष स्यात्तद्वृत्तिश्च कीदृशी ।। २८ ।।
।। अथ कल्पवृत्तांतवर्णनपूर्वकं श्वेतवराहावतारवर्णनम् ।। ।।
एतद्विस्तार्य सकलं मम ब्रह्मन्मुने वद ।। २९ ।।
।। भरद्वाज उवाच ।। ।।
विनाडिकानां षष्ट्या स्यान्नाडिकैका दिनं भवेत् ।।
तत्षष्ट्या दिवसास्त्रिंशन्मासः पक्षद्वयात्मकः ।। 2.1.36.३० ।।
मासौ द्वावृतुरित्युक्तस्तैः षङ्भिर्वत्सरो भवेत् ।।
अयनद्वितयाकारः शीतवर्षोष्णसंश्रयः ।। ३१ ।।
देवासुराणामन्योयमहोरात्रं विपर्ययात् ।।
उत्तरं दक्षिणे भानोरयने ते यथाक्रमम् ।। ३२ ।।
मानुषाब्दैः खखव्योमखाक्षिपावकसागरैः ।।
महायुगं भवेत्पार्थ कृताद्याकारसंयुतम् ।। ।। ३३ ।।
सप्तत्या सैकया कालो युगानामन्तरं मनोः ।।
अस्मिञ्छ्वेतवराहाख्ये कल्पे जातान्मनूञ्छृणु ।। ३४ ।।
स्वायंभुवः स्यात्प्रथमस्ततः स्वारोचिषो मनुः ।।
उत्तमस्तामसाख्यश्च रैवतश्चाक्षुषाह्वयः ।। ३५ ।।
एते गताः प्राङ्मनवः षट्सेन्द्रसुरतापसाः ।।
वैवस्वतो वर्ततेऽद्य सप्तमो मनुरर्जुन ।। ३६ ।।
आदित्यवसुरुद्राद्यास्तत्काले देवतागणाः ।।
इष्ट्वाश्वमेधशतकं तेजस्वी प्राप शक्रताम् ।। ३७ ।।
विश्वामित्रोऽहमत्रिश्च जमदग्निश्च कश्यपः ।।
वसिष्ठो गौतमश्चैव ते वै सप्तर्षयोऽर्जुन ।। ३८ ।।
इक्ष्वाकुप्रमुखाः शूरा मनुपुत्रा महाबलाः ।।
अवनिं पालयामासुर्नित्यं धर्मपरायणाः ।। ३९ ।।
सूर्यदक्षब्रह्मधर्मरुद्राणां पञ्च सूनवः ।।
सावर्णिरौच्यभौमाद्या भविष्यन्मनुसप्तकम् ।। 2.1.36.४० ।।
चतुर्दश विधातुस्ते भवन्ति मनवोऽहनि ।।
तत्कल्पसंज्ञं तस्यान्ते निशा स्यात्तत्समा शृणु ।। ४१ ।।
दिनावसानसमये ब्रह्मणः पाण्डुनन्दन ।।
जायतेऽवग्रहो घोरः पृथिव्यां शतवार्षिकः ।। ४२।।
तस्मिन्नवग्रहे पृथ्व्यां नीरसायां धनञ्जय ।।
चतुर्विधानि भूतानि समायान्ति परिक्षयम् ।। ४३ ।।
तदा तप्तशिखाकारैरुपेतो घर्मदीधितिः ।।
मयूखैरग्निसदृशैर्वमद्भिः पावकच्छटाः ।। ४४ ।।
विनष्टग्रामनगरशैलवृक्षादिकानना ।।
कूर्मपृष्ठोपमोर्वी स्यात्तप्तायःपिण्डसन्निभा ।। ४५ ।।
ततो विधातुर्गात्रेभ्यः समुत्पन्ना महाघनाः ।।
आच्छादयन्तो गगनं गर्जितध्वानबन्धुराः ।। ४६ ।।
सितपीतारुणश्यामाश्चित्रवर्णाश्च भीषणाः ।।
शैलेभसौधवृक्षादिनानारूपसमन्विताः ।। ४७ ।।
ते शताब्दमितं कालं महावृष्टिं वितन्वते ।।
तेनाम्भसा शमं याति सूर्योद्भूतो महानलः ।। ४८ ।।
भूयश्च शतवर्षाणि वर्षन्त्युग्रं महाघनाः ।।
तदम्भसा समुद्वेला विकृतिं यान्ति वार्द्धयः ।। ४९ ।।
कल्पान्ताम्बुदनिर्मुक्तं लोकान्व्याप्नोति तज्जलम् ।।
भूर्भुवःस्वर्महर्लोकानावृणोति तमो महत् ।।
तदा निमग्ना सलिले मही पातालमूलगा ।। 2.1.36.५० ।।
अनष्टा कथमप्यास्ते ब्रह्मशक्त्यवलम्बिता ।।
अथ निःश्वाससंभूतो मारुतो ब्रह्मणोऽर्जुन ।। ५१ ।।
उत्सारयति तान्सर्वान्कल्पान्तोत्थान्महाघनान् ।।
एवं प्रवृद्धः पवनः शतसंवत्सरात्मकम् ।। ५२ ।।
कालं निरन्तरं वाति दुर्निवाररयोत्थितः ।।
तमुग्रमनिलं हित्वा हरेर्नाभिसरोरुहे ।। ५३ ।।
योगनिद्रामवाप्नोति तस्मिन्पाथसि पद्मभूः ।।
योगनिद्रानुषक्तस्य याति तस्य जगद्विभोः ।। ५४ ।।
तावती शर्वरी पार्थ दिनं यावत्प्रमाणकम् ।।
निशायां समतीतायामुत्थितो वेगवान्पुनः ।। ५५ ।।
सृजप्यखिलजन्तून्वै पूर्ववच्छासनाद्धरेः ।।
कल्पेकल्पे समुचितै रूपैः पाति जगद्धरिः । ५६ ।।
अस्मिन्कल्पे श्वेतवर्णां प्राप्तवान्यज्ञपोत्रिताम्।।
वराहवपुषा देवो विहरन्नवनीतले ।।५७।।
स्वपूर्वनियतावासं प्रपेदे वेंकटाचलम् ।।
स्वामिपुष्करिणीतीरे चरंश्चिरमधोक्षजः।।५८।।
भक्त्या परमया युक्तमपश्यज्जलजासनम् ।।
संपूज्य प्रार्थयामास ब्रह्मा तं भूतभावनम् ।। ५९ ।।
पुरातनीं निजां स्वामिन्भज दिव्यां तनूमिति ।।
गृहीत्वानुनयं तस्य त्यक्त्वा तां सूकराकृतिम् ।। 2.1.36.६० ।।
अनन्यभजनीयां स्वां प्राप विश्वात्मिकां तनुम् ।।
तथास्थितं गिरौ तत्र कृत्वाप्युत्साहमूर्जितम् ।।।। ६१ ।।
द्रष्टुं न शेकुः सर्वेऽपि कालेन बहुनापि च ।। ६२ ।।
।। अर्जुन उवाच ।। ।।
दर्शनस्मरणादीनां हरिरित्थमगोचरः ।।
कथं प्रत्यक्षतां प्राप मानुषाणां महामुने ।। ६३ ।।
भाग्यभूतोऽथ जगतां यः को वाऽऽराध्य तं विभुम् ।।
इह प्रकाशयामास कथामेतां निवेदय ।। ६४ ।।
हरिकथाश्रवणं दुरितापहं कथयतां सकलागमविद्भवान् ।।
सुकृतिनां ननु संप्रति धुर्यता मुनिवरेण्य ममाद्य समागता ।। ६५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये सुवर्णमुखरीमाहात्म्यप्रशंसायां वराहावतारकीर्तनं नाम षट्त्रिंशोऽध्यायः ।। ३६ ।।