स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/विषयानुक्रमणिका

विकिस्रोतः तः

॥ अथ श्रीस्कांदे महापुराणे सप्तमे प्रभासखंडे तृतीयमर्बुदखण्डं प्रारभ्यते ॥ ( ७ - ३) ॥

॥ अथ प्रभासखण्डे तृतीयमर्बुदखण्डम् ॥ ७ ३ ॥


१ अर्बुदाचलमाहात्म्यवर्णनोपक्रमः, तत्रादौ वसिष्ठस्यार्बुदाचले गमनम्, तत्र तपस्तप्त्वा यज्ञार्थं पालिताया धेनोररण्ये तृणादि चरितुं गतायाः श्वभ्रे पतनम्, सायं धेनोर-प्रत्यागमनाद्वसिष्ठेन चिन्ताकरणम्, ततो वसिष्ठेन श्वभ्रसमीपमेत्य स्वधेनोर्भुंभा-रावं श्रुत्वा तस्या बहिर्निर्गमनार्थं सरस्वतीध्यानकरणम्, तेन ध्यानेन सरस्वत्या स्वजलेन श्वभ्रं पूरयित्वा गोर्बहिर्निःसरणकरणम्, तां धेनुं गृहीत्वा वसिष्ठस्य स्वाश्रमे गमनम्, ततो वसिष्ठेन तच्छ्वभ्र पूरणाय हिमवन्तं गत्वा श्वभ्रायामवि-स्तारं हिमवते कथयित्वा हिमवद्वचनाच्छ्वभ्रोत्पत्तिथनम्, वसिष्ठाश्रमसमीपव-र्ति विवरवृत्तान्तोपक्रमवर्णनम, ...... ... ... ... २३७ १

२ गौतमशिष्यस्योत्तंकस्य गुरुदक्षिणां दातुं गुरुपत्न्या सौदासपत्नीमदयन्तीकुण्डलानयने प्रचोदितस्य सौदासगृहं प्रति गमनम्, तत्र स्वस्य देहं भक्षितुमागतं व्याघ्रास्यं सौदासं दृष्ट्वा स्वात्मप्रदानाय तस्मै प्रतिज्ञाकरणम्, ततस्तत्पत्न्याः सकाशात्कुण्डललब्धिः, सौदासस्य शापाद्विमुक्तिः, ततः कुण्डले गृहीत्वा गतेन गौतम-शिष्येण मध्येमार्गं निहितयोस्तयोः कुंडलयोस्तक्षकेण हरणम्, ततस्तक्ष-कस्य पृष्ठतस्तत्प्रत्यानयनार्थं पाताले गमनम्, तस्मिन्नेव समये तत्र गर्तोत्पादनम्, गौतमशिष्योत्तंकचरित्रवर्णनम्... ... ....... २३७ २

३ वसिष्ठाज्ञया हिमवद्वचनान्नंदिवर्धनपर्वतेनार्बुदनागनीतेन श्वभ्रपूरणकरणम्, अर्बुदा-चलमाहात्म्यवर्णनम् ... ... ...... ... ... २३९ १

४ तत्रार्बुदानीतनंदिवर्धनाख्यपर्वते शिवावासार्थं वसिष्ठेन तपःकरणम्, वसिष्ठेन शिवस्तवकरणम्, ततो वसिष्ठेन शिवप्रसादेनाचलेश्वरेतिनाम्ना लिंगस्थापनम्, शिवेन मन्दाकिन्या वासकरणम्, अचलेश्वरमाहात्म्यवर्णनम् ... ... २४० १

५ अर्बुदाचले नागतीर्थमाहात्म्यवर्णने ययातिपुलस्त्वसंवादे गौतम्या नागतीर्थे स्नानार्थं गमनवर्णनम्, तत्र स्नातुं प्रवृत्तायास्तस्याः पुत्रेच्छाव्याकुलितहृदयत्वात्केवल-स्नानेन गर्भधारणम्, ततो लज्जया चितां प्रवेष्टुकामायास्तस्या नभोवाणीश्रव-णान्मरणतो निवर्तनम्, नागतीर्थमाहात्म्यवर्णनम्....... ... २४० २

६ वसिष्ठाश्रममाहात्म्यवर्णनम,... .. ... - -.. ... २४१ १

७ अचलेश्वरप्रभाववर्णनम्.... - -... ....... ... २४१ २

८ भद्रकर्णह्रदत्रिनेत्रमाहात्म्यवर्णनम्.. - -. .... ...... २४२ १

९ केदारमाहात्म्यवर्णनेऽजापालं प्रति वसिष्ठेन 'प्राग्जन्मनि शूद्रत्वं प्राप्तेन त्वया कमलैः केदारेश्वरपूजनेनेह जन्मनि ते राज्यपदप्राप्तिः इति कथनम्, केदारेश्वरमाहात्म्य-वर्णनम् .... ... -... - -. ......... २४२ १

१० युगकालप्रमाणादिवर्णनम्, चतुर्युगधर्माधर्मविवेचनम् , कलियुगप्रभावात्सर्वतीर्था-गमनवर्णनम् .... २४३ २

११ कोटीश्वरमाहात्म्यवर्णनम्. .... -... ...... २४४ २

१२ वपुर्नामकाप्सरसा रूपतीर्थे स्नानकरणेन सुस्वरूपप्राप्तिः, रूपतीर्थमाहात्म्यवर्णनम् २४५ १

१३ हृषीकेशमाहात्म्यवर्णनेऽम्बरीषराजर्षिणा तपः कृत्वा हरिमूर्तिस्थापनम्, हृषीकेश-माहात्म्यवर्णनम्. ... .. ...... ... २४६ १

१४ विश्वावसुनामकसिद्धेन शिवमाराध्य शिवकृपया लिंगस्थापनम्, सिद्धेश्वरलिंग-माहात्म्यवर्णनम् ... ... ...... ... २४७ २

१५ दैत्यान्देवैर्निर्जितान्दृष्ट्वा चिंतया दैत्यजयप्राप्त्यर्थं दैत्यगुरुणा शुक्राचार्येण देवमाराध्य वरं लब्धा दैत्यजयकरणं तत्रैव शुक्रेश्वरेतिनाम्ना लिंगस्थापनं च, शुक्रेश्वरलिंग-माहात्म्यवर्णनम्. ... ... २४८ १

१६ कयाचिन्मणिकर्णिकाख्यया स्त्रिया स्नानकरणेन तस्याः सुस्वरूपप्राप्तिरतो मणिकर्णि-केतिनाम्ना कुण्डख्यातिकथनम्, मणिकर्णिकेश्वरमाहात्म्यवर्णनम् -. ... २४८ १

१७ केनचित्पंगुनामकेन पंगुत्वं गतेन विप्रेण शिवं प्रसाद्य पंगुत्वं निराकृत्य स्वनाम्ना तीर्थस्थापनम्, पंगुतीर्थमाहात्म्यवर्णनम, ... .. २४९ १

१८ अतीवपापकारिणश्चित्रांगदस्य जलं प्रविष्टस्य तृषार्तस्य ग्राहेण हरणम्, ततो यम-दूतैः पापिनश्चित्रांगदस्य नरके प्रक्षेपणम्, चित्रांगदस्य नरके प्रक्षेपणेन तत्रत्यजीवानां सुखप्राप्तिः, तत आश्चर्यं दृष्ट्वा यमेन ज्ञानेक्षणेन समवलोक्य मत्तीर्थस्नानक-रणेन तत्रैवास्य मृतिप्राप्तेर्नायं नरकलोकदुःखभागिति मनसि विचार्य तस्य नर-कतो मोचनम्, ततस्तस्य चित्रांगदस्याप्सरोगणवेष्टितविमानेन स्वर्गे गमनम्, यमतीर्थमाहात्म्यवर्णनम्. .. ... ...... ... २४९ २

१९ वाराहतीर्थमाहात्म्यवर्णनम्-. .. ... .. ... .. २४९ २

२० दक्षेण चन्द्रं प्रति स्वकन्यासु विषमत्वेन वर्तनदर्शनाद्यक्ष्मजनकशापप्रदानम्, तत-श्चन्द्रेण तपस्तपनम्, तेन तपसा तस्य यक्ष्मरोगनिवृत्तिः, चन्द्रेण चन्द्रप्रभासेति नाम्ना लिंगस्थापनम्, चन्द्रप्रभासतीर्थलिंगमाहात्म्यवर्णनम्.... २५० १

२१ पिण्डोदकतीर्थमाहात्म्यवर्णनम्

२२ कलिंगनामकदानवेन जितैर्देवैर्देव्याराधनां कृत्वा देवीकृपया स्वर्गप्रापणम्, कलिंगदेहोपरि पर्वतशृंग निधाय तच्छिखरे देव्या स्वावस्थानकरणम्, देवैः श्रीमाता-देवीस्तवनकरणम्, श्रीमातामाहात्म्यवर्णनम्.-. ... .... .. २५१ १

२३ अथ शुक्लतीर्थमाहात्म्यम्, तत्र रजकेन नीलीमध्ये प्रक्षिप्तानां वस्त्राणां शुक्लत्वप्रा-प्त्या तस्य तीर्थस्य शुक्लतीर्थेति नामकरणम्, शुक्लतीर्थमाहात्म्यवर्णनम् ... २५३ १

२४ निशुंभदैत्यं हत्वा देव्यास्तत्रार्बुदाचलेऽवस्थानात्तस्याः कात्यायनीतिनाम्ना देवैः स्थाप-नम्, कात्यायनीमाहात्म्यवर्णनम् .. ...... ... २५३ १

२५ पिण्डारकतीर्थमाहात्म्यवर्णनम्. ... ...-......... २५४ १

२६ कनखलतीर्थमाहात्म्यवर्णनम्. .. .. ...... २५४ २

२७ चक्रतीर्थप्रभाववर्णनम् ... ... - .... ... ... २५४ २

२८ मनुष्यतीर्थप्रभाववर्णनम् ... - -. ..... ... ... - २५४ २

२९ मृगयासक्तेन सुप्रभनृपतिना बालं स्तनं धयंतीं मृगीं प्रति बाणेन वेधकरणम्, ततो मृग्या राज्ञे रौद्रव्याघ्रो भविष्यसि इति शापप्रदानम्, तत्काल एव राज्ञो व्याघ्रत्वप्राप्तिः, तत्रैवारण्ये गोकुलतो भ्रष्टायाः कस्याश्चित्कपिलानाम्न्या गोराग-मनम्, व्याघ्रकपिलयोः संवादवर्णनम्, ततः कपिलया व्याघ्रसमीपे शपथं कृत्वा स्वस्थानं गोष्ठं गत्वा दुग्धं बालाय पाययित्वा वत्साय वनगतवृत्तान्तं श्रावयित्वा वनमेतुं वत्साग्रहं दृष्ट्वा ततो वत्सस्य निवारणं कृत्वा स्वसखीः प्रत्येत्य सर्वं कथयित्वा सखीभिर्व्याघ्रसन्निधौ गन्तुं निवारितयापि तया सखीवचनमवमन्य व्याघ्रसमीपे प्रत्यागमनम्, गोः सत्यवक्त्रीत्वं दृष्ट्वा विस्मयोत्फुल्लमानसेनव्याघ्रेण गवे जीवदानम्, सुप्रभस्य शापान्मुक्तिः, तस्यैव स्थानस्य कपिलातीर्थेतिनाम्ना प्रसिद्धिः, कपिलातीर्थमाहात्म्यवर्णनम् .. .. - ... २५५ १

३० अग्नितीर्थमाहात्म्यवर्णनम्.... ...... -.... २५७ २

३१ इन्द्रसेनस्य शत्रुविनाशार्थ धनहरणार्थ परदेशे गमनम्, ततो दूतमुखेनेन्द्रसेनेनेन्द्रसेनो मृत् इति तत्पत्न्यै कथनकरणादिन्द्रसेनपत्नीविनाशः, इन्द्रसेनस्य स्त्रीहत्याविनाशार्थं सोमतीर्थादिप्रभासस्थसर्वतीर्थेषु गमनकरणम्, इन्द्रसेनस्य तत्र गत्वा पापहानेरभावाद्रक्तानुबंधर्तार्थे स्नानकरणेनैव पापमुक्तिवर्णनम्, रक्तानुबन्धतीर्थमाहात्म्यवर्णनम्.. ... - ... .... .... २५८ २

३२ उद्धर्तनजं लेपं गृहीत्वा पार्वत्या बालकनिर्माणकरणम्, पार्वत्या लेपाभावाच्छि-रोहीनो बालकोऽयमिति मत्वा तत्कबंधेन सह कस्यचिन्मत्तगजमस्तकस्य संधानकरणम्, ततः शिवेन महाविनायकेति तस्य नामकरणम्, महावैनायकीशान्तिकथनम्, महाविनायकमाहात्म्यवर्णनम्. ........ .... २५९ १

३३ पार्थेश्वरमाहात्म्यवर्णनम्... .... ... ........ -. २६० १

३४ महत्त्वाकांक्षया ब्रह्मविष्ण्वोः परस्परं कलहायमानयोर्युध्यतोश्च मध्य एकस्यानाद्यन्तस्य लिंगस्योत्पत्तिवर्णनम्, तत आकाशवाण्या तयोर्युद्धपरावर्तनं कारयित्वा 'यो लिंगान्तं पश्येत्स महान् ' इति पणकथनम्, तत्र ब्रह्मणा शिवसंनिधौ मिथ्या लिंगोर्ध्वपर्यन्तदर्शनवृत्तकथनाच्छिवेन ब्रह्मणेऽपूज्यत्वप्रापकशापदानम, तथैव ब्रह्मणो मिथ्यासाक्ष्यं दातुं प्रवृत्तस्य केतकस्यापि शापदानम्, ततो विष्णवे शंकरेण वरप्रदानम्, कृष्णतीर्थमाहात्म्यवर्णनम्..... .... २६० २

३५ मामुह्रदोत्पत्तिवृत्तान्तवर्णनम् ......... २६१ २

३६ महिषासुरपीडितैर्देवैः कृतेनाराधनेन प्रसन्नया देव्या महिषासुरवधकरणम्, तत्रैव देवैश्चण्डिकाश्रमेतिनाम्ना स्थापनवृत्तान्तवर्णनम्, चण्डिकाश्रममाहात्म्यवर्णनम्. २६३ १

३७ नागोद्भवतीर्थमाहात्म्यवर्णनम्... ....... .. ..... २६७ १

३८ शिवगंगाकुण्डोत्पत्तिमाहात्म्यवर्णनम् ...... . २६७ २

३९ शिवलिंगमाहेश्वरमाहात्म्यवर्णनपुरःसरसक्तुदानमाहात्म्यवर्णनम्.... २६८ २

४० शंकरेण कामदहनकरणाद्रत्या शोककरणम्, तं रतिकृतं शोकं श्रुत्वा नभोवाण्या कामस्वानङ्गत्वपूर्वकसंजीवनवर्णनम्, तया रत्या सह कामेन लिंगस्थापनम् , कामे-श्वरमाहात्म्यवर्णनम्.... .... ....... २७० १

४१ मार्कण्डजन्मादिकथानिदर्शनपूर्वकं मार्कण्डेयाश्रमपदोत्पत्तिवृत्तान्तवर्णनम्.. २७० २

४२ उद्दालकेश्वरमाहात्म्यवर्णनम्.... ... .. .. २७१ २

४३ सिद्धेश्वरमाहात्म्यवर्णनम्.. .... ...... .... . २७१ २

४४ गजतीर्थप्रभाववर्णनम् ... ... ..... .... ... २७१ २

४५ श्रीदेवखातोत्पत्तिमाहात्म्यवर्णनम्............. २७२ १

४६ व्यासतीर्थमाहात्म्यवर्णनम्................ २७२ १

४७ गौतमाश्रमतीर्थमाहात्म्यवर्णनम्-... २७२ १

४८ इन्दुमत्यप्रस्तुताख्यराजकथावर्णनपूर्वकं कुलसंतारणतीर्थमाहात्म्यवर्णनम्.... २७२ १

४९ परशुरामतीर्थमाहात्म्यवर्णनम्............ २७३ १

५० कोटितीर्थप्रभाववर्णनम्................ २७३ २

५१ चन्द्रोद्भेदतीर्थमाहात्म्यवर्णनम्............... २७३ २

५२ ईशानीशिखरमाहात्म्यवर्णनम्............... २७४ १

५३ ब्रह्मपदोत्पत्तिमाहात्म्यवर्णनम्. ... ... २७५ १

५४ त्रिपुष्करमाहात्म्यवर्णनम्.......... .... २७५ २

५५ रुद्रह्रदमाहात्म्यवर्णनम् . २७५ २

५६ गुहेश्वरमाहाक्त्यवर्णनम् . २७५ २

५७ अवियुक्तक्षेत्रमाहात्म्यवर्णनम्................. २७६ १

५८ उमामहेश्वरतीर्थमाहात्म्यवर्णनम्. ........... .. २७६ १

५९ महौजसतीर्थप्रभाववर्णनम् ................ २७६ १

६० जंबुतीर्थप्रभाववर्णनम्.................... २७६ १

६१ गङ्गाधरतीर्थमाहात्म्यवर्णनम्. .......... २७६ २

६२ कटेश्वरगङ्गेश्वरमाहात्म्यवर्णनम् . २७६ २

६३ अर्बुदखण्डमाहात्म्यफलश्रुतिवर्णनम्................. २७७ २

इति प्रभासखण्डे तृतीयमर्बुदखण्डम् । । (७- ३) । ।