स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ०८

विकिस्रोतः तः

॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ भद्रकर्णं महाह्रदम् ॥
त्रिनेत्राभाः शिला यत्र दृश्यंतेऽद्यापि भूरिशः ॥१॥
तस्यैव पश्चिमे भागे लिंगमस्ति पिनाकिनः ॥
यं दृष्ट्वा मानवस्तत्र त्रिनेत्रसदृशो भवेत् ॥ २ ॥
भद्रकर्णगणोनाम पुरासीच्छिववल्लभः ॥
तेनात्र स्थापितं लिंगं ह्रदश्चैव विनिर्मितः ॥ ३ ॥
केनचित्त्वथ कालेन संग्रामे दानवैः सह ॥
युयुधे पुरतः शंभोर्नानागणसमन्वितः ॥ ४ ॥
नष्टे स्कंदे हते सैन्ये वीरभद्रे पराजिते ॥
गतास्ते भयसंत्रस्ता महाकाले विनिर्जिते ॥ ५ ॥
बलवान्नमुचिर्नाम दानवो बलवत्तरः ॥
खड्गचर्मधरः शीघ्रं महेश्वरमुपाद्रवत् ॥ ६ ॥
भद्रकर्णस्तु तं दृष्ट्वा दानवं तदनंतरम् ॥
पतंतं संमुखस्तस्य तिष्ठतिष्ठेति चाब्रवीत् ॥ ७ ॥
छित्त्वाऽसिमसिना तस्य चर्म चापि महाबलः ॥
स्तनयोरंतरे दैत्यं कोपाविष्टोऽहनन्नृप ॥ ८ ॥
अथासौ निहतस्तेन प्रविश्य विपुलं तमः ॥
निपपात महीपृष्ठे वायुभग्न इव द्रुमः ॥
वधं प्राप्तस्तु दैत्योऽसौ नत्वा हरमसौ स्थितः ॥
सत्ये स्थितं च तं दृष्ट्वा ततस्तुष्टो महेश्वरः ॥ 7.3.8.१० ॥
॥ श्रीभगवानुवाच ॥ ॥
तव वीर्येण संतुष्टो धर्मेण च विशेषतः ॥
वरं वरय भद्रं ते नित्यं यो हृदये स्थितः ॥ ११ ॥
॥ भद्रकर्णं उवाच ॥ ॥
यन्मया स्थापितं लिंगमर्बुदे सुरसत्तम ॥
अत्रास्तु तव सांनिध्यं ह्रदेऽस्मिंश्च स्थिरो भव ॥ १२ ॥
॥ श्रीभगवानुवाच ॥ ॥
माघमासे चतुर्द्दश्यां कृष्णपक्षे सदा मम ॥
सांनिध्यं च विशेषेण ह्रदे लिंगे भविष्यति ॥ १३ ॥
भद्रकर्णह्रदे स्नात्वा त्रिनेत्रं यः समाहितः ॥
द्रक्ष्यते स तु मे स्थानं शाश्वतं यास्यति धुवम् ॥ १४ ॥
तस्मात्सर्वत्र यत्नेन स्नानं तत्र समाचरेत् ॥
पूजयित्वा च तल्लिंगं शिवलोकं स गच्छति ॥ १५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे भद्रकर्णह्रदत्रिनेत्रमाहात्म्यवर्णनंनामाष्टमोऽध्यायः ॥ ८ ॥