स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २८३

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः ॥
आयांतं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम् ॥ १ ॥
भयात्स्तंभितरूपेण लेलिहानं मुहुर्मुहुः ॥
प्रणतोऽब्रवीन्महादेवि च्यवनं भयपीडितः ॥ २ ॥
सोमार्हावश्विनावेतावद्यप्रभृति भार्गव ॥
भविष्यतः सर्वमेतद्वचः सत्यं ब्रवीमि ते ॥ ३ ॥
मा ते मिथ्या समारम्भो भवत्वथ तपोधन ॥
जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि ॥ ४ ॥
सोमार्हावश्विनावेतौ यथैवाद्य त्वया कृतौ ॥
भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव ॥ ५ ॥
सुकन्यायाः पितुश्चास्य लोके कीर्तिर्भवेदिति ॥
अतो मयैतद्विहितं तद्वीर्यस्य प्रकाशनम् ॥
तस्मात्प्रसादं कुरु मे भवत्वेतद्यथेच्छसि ॥ ६ ॥
एवमुक्तस्य शक्रेण च्यवनस्य महात्मनः ॥
मन्युर्व्युपारमच्छीघ्रं मानश्चैव सुरेशितुः ॥ ७ ॥
मदं च व्यभजद्देवि पाने स्त्रीषु च वीर्यवान् ॥
अक्षेषु मृगयायां च पूर्वं सृष्टं पुनःपुनः ॥
तथा मदं विनिक्षिप्य शक्रं संतर्प्य चेंदुना ॥ ८ ॥
अश्विभ्यां सहितान्सर्वान्याजयित्वा च तं नृपम् ॥
विख्याप्य वीर्यं सर्वेषु लोकेषु वरवर्णिनि ॥ ९ ॥
सुकन्यया महारण्ये क्षेत्रेऽस्मिन्विजहार सः ॥
तस्यैतद्देवि संयुक्तं च्यवनेश्वरनामभृत् ॥ 7.1.283.१० ॥
लिंगं महापापहरं च्यव नेन प्रतिष्ठितम् ॥
पूजयेत्तं विधानेन सोऽश्वमेधफलं लभेत् ॥११॥
तस्माच्चन्द्रमसस्तीर्थमृषयः पर्युपासते ॥
वैखानसाख्या ऋषयो वालखिल्यास्तथैव च ॥ १२ ॥
अत्राश्विने मासि नरः पौर्णमास्यां विशेषतः ॥
श्राद्धं कुर्याद्विधानेन ब्राह्मणान्भोजयेत्पृथक् ॥
कोटितीर्थफलं तस्य भवेन्नैऽवात्र संशयः ॥ १३ ॥
य इमां शृणुयाद्देवि कथां पातकनाशिनीम् ॥
समस्तजन्मसंभूतात्पापान्मुक्तो भवेन्नरः ॥ १४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये च्यवनेश्वरमाहात्म्यवर्णनंनाम त्र्यशीत्युत्तरद्विशततमोऽध्यायः ॥२८३ ॥ ॥