स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०८२

विकिस्रोतः तः


॥देव्युवाच ॥ ॥
चक्रतीर्थेति किं नाम त्वया प्रोक्तं वृषध्वज ॥
कुत्र तिष्ठति तत्तीर्थं किं प्रभावं वदस्व मे ॥ १ ॥
॥ ईश्वर उवाच ॥ ॥
पुरा देवासुरे युद्धे हत्वा दैत्याञ्जनार्द्दनः ॥
चक्रं प्रक्षालयामास तत्र वै रक्तरंजितम्॥ २ ॥
अष्टकोटिसुतीर्थानि तत्रानीय स्वयं हरिः ॥
तीर्थे प्रकल्पयामास शुद्धिं कृत्वा सुदर्शने ॥
तीर्थस्य चक्रे नामापि चकतीर्थमिति श्रुतम्॥ ३ ॥
अष्टायुतानि तीर्थानामष्टौ कोट्यस्तथैव च ॥
तत्र संति महादेवि चक्रतीर्थे न संशयः ॥ ४ ॥
यस्तत्र कुरुते स्नानमेकचित्तो नरोत्तमः॥
सर्वतीर्थाभिषेकस्य स प्राप्नोत्यखिलं फलम्॥५ ॥
तीर्थानामष्टकोटिस्तु निवसंति वरानने ॥
एकादश्यां विशेषेण चन्द्रसूर्यग्रहे तथा ॥ ६ ॥
तत्र स्नात्वा महादेवि यज्ञकोटिफलं लभेत् ॥
तस्यैव कल्पनामानि शृणु ते कथयाम्यहम् ॥ ७ ॥
कोटितीर्थं पूर्वकल्पे श्रीनिधानं द्वितीयके ॥
तृतीये शतधारं च चक्रतीर्थं चतुर्थके ॥ ८ ॥
एवं ते कल्पनामानि ह्यतीतान्यखिलानि वै ॥
कथितान्येवमन्यानि ज्ञेयानि विबुधैः क्रमात्॥ ९ ॥
तत्र यद्दीयते दानं तस्य संख्या न विद्यते ॥
अर्द्धक्रोशप्रमाणं हि विष्णुक्षेत्रं प्रकीर्त्तितम् ॥ 7.1.82.१० ॥
ब्रह्महत्या नोपसर्पेत्सत्यमेतन्मयोदितम् ॥
मासोपवासी तत्क्षेत्रे अग्निहोत्री यतव्रतः ॥ ११ ॥
स्वाध्यायी यज्ञयाजी च तपश्चांद्रायणा दिकम् ॥
तिलोदकं पितॄणां च श्राद्धं च विधिपूर्वकम् ॥ १२ ॥
एकरात्रं त्रिरात्रं वा कृच्छ्रं सांतपनं तथा ॥
मासोपवासं तच्चैव अन्यद्वा पुण्यकर्म तत् ॥ १३ ॥
दैत्यारिक्षेत्रमासाद्य यत्किंचित्कुरुते नरः ॥
अन्यक्षेत्रात्कोटिगुणं पुण्यं भूयान्न संशयः ॥ १४ ॥
सुदर्शने वरे तीर्थे गोदानं तत्र दापयेत् ॥
सम्यग्यात्राफलप्रेप्सुः सर्वपापविशुद्धये ॥ १५ ॥
चंडालः श्वपचो वाऽपि तिर्यग्योनिगतस्तथा ॥
तस्मिंस्तीर्थे मृतः सम्यगाच्युतं लोकमाप्नुयात् ॥ १६ ॥
इति संक्षेपतः प्रोक्तं चक्रतीर्थसमुद्भवम् ॥
माहात्म्यं सर्वपापघ्नं सर्वकामफलप्रदम् ॥ १७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये दैत्यसूदन माहात्म्यप्रसंगेन चक्रतीर्थोत्पत्तिवृत्तान्तमाहात्म्यवर्णनंनाम द्व्यशीतितमोऽध्यायः ॥ ८२ ॥