स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०५९

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
अथ वच्मि तृतीयां ते ज्ञानशक्तिं शिवात्मिकाम् ॥
प्रभासक्षेत्रमध्यस्थां दारिद्र्यौघविनाशिनीम् ॥ १ ॥
अजेति नाम्नीं तां देवीं राह्वीशाद्दक्षिणे स्थिताम् ॥
मम वक्त्राद्विनिष्क्रांता षष्ठाद्वै विष्णुपूजितात् ॥ २ ॥
॥ देव्युवाच ॥ ॥
पंचवक्त्राणि देवेश प्रसिद्धानि तव प्रभौ ॥
षष्ठं यद्वदनं देव तस्य किं नाम संस्मृतम् ॥
समुत्पन्ना कथं तस्मादजादेवीति या श्रुता ॥ ३ ॥
॥ ईश्वर उवाच ॥ ॥
साधु पृष्टं त्वया देवि यद्गोप्यं स्वसुतेष्वपि ॥
तत्तेऽहं संप्रवक्ष्यामि अप्रसिद्धागमोदितम् ॥ ४ ॥
वक्त्राणि मम देवेशि सप्तासन्पूर्वमेव हि ॥
सद्योजातादिपंचैव षष्ठं स्मृतमजेति च ॥ ५ ॥
सप्तमं पिचुनामेति सप्तैवं वदनानि मे ॥
तेभ्योऽजं ब्रह्मणे दत्तं पिचुवक्त्रं तु विष्णवे ॥ ६ ॥
तस्मादहं महादेवि पंचवक्त्रोऽधुनाऽभवम् ॥
अजस्तु ब्रह्मा सञ्जज्ञे पिचुर्विष्णुरजायत ॥ ७ ॥
अजवक्त्रान्महादेवि अजा जाता महाप्रभा ॥
अन्धासुररणे घोरे मम क्रोधेन भामिनि ॥ ८ ॥
खड्गचर्मधरादेवी सुरूपा सिंहवाहिनी ॥
मर्द्दयन्ती महादैत्यान्देवीकोटिसमन्विता ॥ ९ ॥
तस्या भयेन ये दैत्या विद्रुता दक्षिणार्णवम् ॥
पृष्ठतोऽनुययौ तान्वै सा देवी सिंहवाहिनी ॥ 7.1.59.१० ॥
इतस्ततस्ते धावन्तो मार्यमाणाश्च तद्गणैः ॥
प्रभास क्षेत्रसंप्राप्ता नश्यमाना महार्णवम् ॥ ११ ॥
केचित्तत्र हता दैत्याः केचित्पातालमाययुः ॥
निःशेषान्निहतान्दृष्ट्वा सा देवी सिंहवाहिनी ॥ १२ ॥
क्षेत्रं पवित्रमाज्ञाय तत्र स्थाने स्थिता शुभा ॥
सोमेशादीशकोणस्था सौरीशादुत्तरे स्थिता ॥ १३ ॥
यस्तां तत्र स्थितां पश्येद्योषिद्वाथ नरोऽपि वा ॥
स भूयात्सत्त्वसौभाग्यैः सप्तजन्मानि संयुतः ॥१४॥
गीतवाद्यादिकं नृत्यं यस्तत्र कुरुते नरः ॥
तस्यान्वये न दौर्भाग्यं भूयात्तस्याः प्रसादतः॥ ॥१५॥
घृतेन दीपकं तत्र या नारी संप्रयच्छति॥
रक्तवर्त्या महादेवि यावंतस्तत्र तंतवः ॥
तावज्जन्मांतराण्येव सा सौभाग्यमवाप्नुयात्॥१६॥
यश्चैतत्तु पठेन्नित्यं तृतीयायां विशेषतः ॥
शृणुयाद्वाऽपि यो भक्त्या स कामानखिलाल्लँभेत् ॥ १७ ॥
इति संक्षेपतः प्रोक्तो रुद्रशक्तित्रयक्रमः ॥ १८॥
एताः शक्तीः पूजयित्वा सोमेशं पूजयेत्ततः ॥
सम्यग्यात्राफलापेक्षी एकां वा वरदामथ ॥ १९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽजादेवीमाहात्म्यवर्णनंनामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥

इति रुद्रशक्तित्रयसंकेतः ॥ ॥ ॥